SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ वासग 1104 - अभिधानराजेन्द्रः - भाग 6 वासधर वासग-पुं०(वासक) 'वासृ' शब्दकुत्सायाम् / वासन्तीति वासकाः। भाषालब्धिसंपन्नेषु द्वीन्द्रियादिषु, आचा०१ श्रु०६ अ०१ उ०। वासग्ग-त्रि०(वर्षगत) आर्ष वा तथा रूपम् / वर्षलक्षणे कालपरिणा- | ममाश्रिते, उत्त०२ अ० वासघरय-न०(वासगृहक) शयनगृहे, कल्प०१ अधि०२ क्षण / ज्ञा०। नि००। वासणा-स्त्री०(वासना) अविच्युत्याहिते संस्कारे, आ०म०१ अ०) नं०] (वासना सौगतानां कर्मेति 'कम्म' शब्दे तृतीयभागे 247 पृष्ठे प्रतिक्षिप्तम्।) वासत्ताण-न०(वर्षत्राण) छत्रेधा "वासत्ताणे पणगं, चिलिमिलिपणगं दुगं च संथारे / दंडाई पणगं पुण, मत्तगतिगपायले-हणिआ॥१॥" वर्षात्राणे पञ्चकम्, तद्यथा-कम्बलमयं१ सूत्रमयं 2 तालपत्रसूची 3 लासपत्रकुटशीर्षकं 4 छत्रकं 5 चेति। इमानि च लोकप्रसिद्धप्रमाणानीति / ध०३ अधि०॥ वासघ(ह)र-पुं०(वर्षधर) वर्धितकरणेन नपुंसकीकृते अन्तः पुरमहल्लके, दशा०१ अ० वर्ष-क्षेत्रदिशेष धारयते-व्यवस्थापयते इति / हिमवदादिषु, अनु०। स्था०। वर्षधरौ समौदो वासहरपव्वया पण्णत्ता / तं जहा-बहुसमउल्ला, अविसेसमणाणत्ता। अन्नमन्त्रणाइवटुंति आयामविक्खंभुचत्तोव्वेहसंठाणपरिणाहेणं / तं जहा-चुलहिमवंते चेव, सिहरी चेव, एवं महाहिमवंते चेव, रुप्पी चेव, एवं णिसढे चेव, णीलबंते चेव। (सू०-८०) 'ज' इत्यादि वर्ष क्षेत्रविशेष धारयतो व्यवस्थापयत इति वर्षधरौ / 'चुल्ल' त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवान, भरतानन्तरः शिखरी पुनर्यत्परमैरवतः, तौ च पूर्वापरतो लवणसमुद्रावबद्धावा-यामतश्च "चउवीस सहस्साइं,नव यसएजोयणाणवत्तीसं। चुलहिमवंतजीवा, आयामेणं कलवंच" ||1|| एवं शिखरिणोऽपिा तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ, पञ्चविंशतियोजनान्यवगाढौ आयतचतुरस्रसंस्थानसंस्थितौ, परिणाहस्तुतयोः "पणयालीस सहस्सा, सयमेगन्नव य वारस कलाओ। अद्धं कलाएँ हिमवं-त परिरओ सिहरिणो चेव" त्ति ||1|| एवमिति यथा हिमवच्छिखरिणौ 'जंबूदीवे' त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति। तत्र महाहिमवान्लध्वपेक्षया ; सचदक्षिणतः, रुक्मी चोत्तरतः / एवमेव निषधनीलवन्तौ नवरभेतेषामायामादयो विशेषतः क्षेत्रसमासादवसेयाः। किञ्चित्तु तगाथाभिरेवोच्यते''पंचसएछव्वीसे, छच कलावित्थडम्भरहवासं। दससयवावन्नहिया, वारस य कलाओ हिमवंते॥१॥ हेमवए पंचऽहिया, इगवीससयाओ पंच य कलाओ। दसहियवायालसया, दस य कलाओ महाहिमवे // 2 // हरिवासे इगवीसा, चुलसीइसया कला य एक्का य। सोलससहस्स अट्ठय, वायाला दो कला निसढे // 3 // तेत्तीसंच सहस्सा, छच्च सया जोयणाण चुलसीया। चउरो य कला सकला, महाविदेहस्स विक्खंभो // 4 // जोयणसयमुविद्धो, कणगमया सिहरिचुल्लहिमवंता। रुप्पिमहाहिमवंता, दुसउच्चारुप्पकणगमया // 5 // चत्तारि जोयणसए,उव्विद्धा निसढनीलवंताय। निसहो तवणिज्जमओ, वेरुलिओ नीलवंतगिरी // 6 // उस्सेहचउब्भागो, ओगाहो पायसो नगवराणं। वट्टपरिही उतिगुणो, किचूणछभायजुतो त्ति // 7 // " चतुरस्रपरिधिस्तु आयामविष्कम्भद्विगुण इति / स्था०२ ठा०३ उ०। जम्बूद्वीपे मन्दरस्योत्तरतो दक्षिणतश्च त्रयोवर्षधराः। स्था०। जंबूमंदरस्स दाहिणेणं तओवासहरपव्वया पण्णत्ता,तं जहाचुलहिमवंते महाहिमवंते निसढे / जंबूमंदरस्स उत्तरेणं तओ वासहरपव्वया पण्णत्ता,तं जहा-णीलवंते रुप्पी सिहरी। (सू०१९७४)स्था०३ ठा०४ उ० संग्रहेण षट्जंबूदीवे छ वासहरपव्वया पण्णत्ता, तं जहा-चुलहिमवंते 1 महाहिमवंते 2 निसढे 3 नीलवंते 4 रुप्पी५ सिहरी ६।(सू०५२२+) स्था०६ठा०३ उ०। सप्त वर्षधराःजंबूदीवे सत्त वासहरपव्वया पण्णत्ता, तं जहा-चुलहिमवंते महाहिमवंते निसः नीलवंते रूपी सिहरी मंदरे / (सू०-७x) स०७ समस्था (क्षुद्रहिमवदादीनां व्याख्या स्वस्वस्थाने) एषां धनुःपृष्ठेचत्वम्महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाणं धणुपिट्ठ सत्तावन्नं जोयणसहस्साई दोनिय तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवणं / / (सू०-५७) "जीवाणं धणुपिट्ठान्त" मण्डलं खण्डाकारं क्षेत्रं इहसूत्रे संवादगाथार्द्धम् "सत्तावन्न सहस्सा धणुपिट्ठतेणउय दुसय दस कल" ति॥ स०५७ समoll सम्वे विणं णिसहनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसयाई उडं उच्चत्तेणं चत्तारि गाउयसयाई उठवेहेणं पण्णत्ता। (सू०-१०६४)स०३०० सम० ___ सम्प्रति वर्षधराणां विस्तारप्रतिपादनार्थमाहमरहेरवयप्पमिई, दुगुणादुगुणो उ होइ विक्खंभो। वासा वासहराणं, जावइ वासं विदेहेत्ति // 178|| भरतैरवतप्रभृतीनाम्, किमुक्तं भवति-जम्बूद्वीपस्य दक्षिणपार्चे भरतादीनामुत्तराभिमुखानाम् उत्तरपाचे, ऐरवतादीनांदक्षिणाभिमुखानां वर्षाणां वर्षधराणां च विष्कम्भं पूर्वस्मात् द्विगुणो द्विगुणस्तावदवसेयो यावदुभयेषां वर्ष 'विदेहाई' ति इयमत्र भावनाभरतैरवतापेक्षया द्विगुणविष्कम्भौ क्षुल्लहिमवचशिखरिणी, ताभ्यामपि द्विगुणविष्कम्भौ हैमवतहरण्यवती, ताभ्यामपि द्विगुणविष्कम्भौ महाहिमवद्क्मिपर्वती, ताभ्यामपि हरिवर्षरम्यकवर्षे द्विगुणविष्कम्भे, ततो निषधनी
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy