SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ वायणा १०११-अभिधानराजेन्द्रः - भाग 6 वायणा गाहादव्वं खेत्तं कालं, भावं पुरिसंतहा समासज्ज / एएहि कारणेहिं,सविपक्खा वाऽविवाएज्जा / / 206 / / "आमे घड़े निहत्तं जहा जलं तं घडं विणासेइ" पूर्ववत्। अव्वत्ते अप्राप्ते छेदसुत्तं वाएज्जमाणे इदं दोसदसगं उठाणं आमे घडे' गाधा णिहितंपक्खित्तं सिद्ध कहियं अप्पा आहारत्ता जत्थतं अप्पाहारं; अप्पधारणसामर्थ्यमित्यर्थः / नि० चू० 16 उ०। जे भिक्खू हेट्ठिलाइंसमोसरणाइं अवाएत्ता उवरिमसुयं वाएइ वायंतं वा साइजइ।।१७।। गाहाआवासगमादीयं, सुत्ताणं जाव विंदुसाराओ। उकमओ वादें तो, पावति आणाइणो दोसे // 151 / / जं जस्स आदीए तं तस्स हिट्ठिलं, जं जस्स उवरितं तस्स उवरिल्लं जहा दसवेयालियस्संग हेछिल्लं उत्तरज्झयणाण दसवेयालियं हेछिल्लं एवं णेयं जाव बिंदुसारेति। गाहासुत्तत्थ तदुभयाणं, ओसरणं अहव भावमादीणं / तं पुण नियमा अंगं, सुयखंधा अहव अज्झयणं / / 152 // समोसरणं णाम मेलओ सो य सुत्तत्थाणं / अहवा-जवादिणवपदभावाणं / अहवा-दव्वखेत्तकालभावाए एत्थ समोसढा सव्वे अच्छित्ति वुत्तं भवति, तं समोसरणं भण्णति / तं पुण किं होज? उच्यते--अंगं सुयखंधो अज्झयणं उद्देसगो। अंगं जहा-आयारोतं अवागत्ता सूयगडंग वाएति। सुयखंधो जहा आवस्सयं तं अवाएत्ता दसवेयालियसुयक्खंध वाएति / अज्झयणं जहा-सामाइयं अवा-एत्ता चउवीसत्थयं वाएति। अहवा-सत्थपरिणं अवाएता लोग-विजयं वाएति / उद्देसगेसु जहा सत्थपरिण्णए पढम सामन्नदेसयं अवाएता पुढविक्काउद्देसयं बितियं वाएति / एवं सुत्तेसु वि दडव्वं / अहवा-दोसु सुअक्खंधेसु जहा बंभचेरे अवाएत्ता आयारंगे वाएति। सव्वत्थ कमतो एवं तस्स आणादिया दोसा चउलहुगा य। अत्थे चउगुरू भण्णति, पंतदेवया छलेज्ज। इमे य दोसाउवरि सुयमसहहणं, हेट्टिलेहि य अभावितमतिस्स। ण य णिव्वहती पुच्छो, गेण्हति हाणीय अण्णेसिं // 15 // हेछिल्ला-उस्सग्गसुत्ता तेहिं अभावियस्स उवरिल्ला-अववातसुया ते ण सद्दहति अतिपरिणामगो भवति। पच्छा वा उस्सगंण रोवेइ अतिक्कमेयं ति काउं तं ण गेण्हति अण्णं उवरिं गेण्हति / एवं आदिसुत्तस्स हाणी नासमित्यर्थः। आदिसुयवज्जितो उवरिसु अट्ठाणेण पयत्तेण बहुस्सुतो भण्णति / पुच्छिज्जमाणो य पुच्छं ण णिव्वहति, जारिसो एस अयाणगो तारिसा अण्णं वि एवं अण्णेसिं पि अवण्णो भवति। जम्हा एवमादी दोसा तम्हा परिवाडीए दायव्वा इमो अववातो। गाहा काऊण य वोच्छेदं,पुटवगतिकालियाऽणुजोगे य। सुत्तत्थ तदुभए वा, उक्कमओ वा विवाएजा।।१५।। पियधम्मदढधम्मस्स निसग्गमतो परिणामगस्स संविग्गसमभावस्स विणीयविणयस्स परममेहाविणो एरिसस्स कालियसुत्ते पुव्वंगं एवमवोच्छिज्जओ त्ति उक्कमेऽवि देजा। नव ब्रह्मचर्याण्यवाच्य उपरितनं श्रुतं वाचयतिजे भिक्खू णव बंभचेराई अवाएत्ता उवरिमं सुयं वाएइ वाएंतं वा साइज्जइ॥१६|| णवबंभचेरग्गहणेणं सव्वो आयारो गहितो।अहवा-सव्यो चरणाणुओगो तं अवाएत्ता उत्तमसुत्तं वाएति तस्स आणादिया य दोसा तं चलहुंच। किं पुण तं उत्तमसुत्तं? उच्यते। गाहाछेयसुत्तं असुयं, अहवा वि यं दिहिवाओ भण्णइ। ओवा तं हि य सुत्ते, वणिजइचउण्ह अणुओगो।।१५।। गाहापुव्वद्धं कंठं। अहवा-बंभचेरादिआयारं अवाएत्ता धम्माणु-ओगं इसिभासीयादिवाएति। अहवा-सूरप्पण्णत्तिमाइंगणियाणु-ओगंवाएति एवं उक्कमोच्चारणियाए सव्वो वि भासियव्यो / एवं सुत्ते अत्थे वि चरणाणुओगस्स अत्थं अकहेत्ता धम्मादियाणं अत्थं कहेति। आदेसओ वा चउगुरुंछेदे सुयं / कम्हा उत्तमसुत्तं भण्णति? जम्हा तत्थसपायच्छितो विधी भण्णति, जम्हा य तेण चरणविसुद्धी करेति तम्हा तं उत्तमसुत्तं दिहिवाओ। कम्हा सुत्ते सुत्ते चउरो अणुओगा दंसिज्जंति। उक्तं च-- "अबुहत्ते'' गाहा कंठ्या, णवरं वोच्छिण्णंति एगसुत्ते चउण्हमणुओगाणं जा कहणविधी सा पुहत्त-करणाण वोच्छिण्णाण संपयं पक्त्तइ णज्जइ वा। अहवा-तेसिं अत्थाण कहणसरूवेण एगसुत्ते व वत्थाणं वोच्छिण्णं पृथक्स्था -पितमित्यर्थः / केण पुहत्तीकयं? उच्यते-बलबुद्धिमेहाधारणाहा–णीणाओविज्झ"दुव्वलियपूसमित्तं च पडुच्च देविंदे' गाहा कंठ्या। के पुण ते चउरो अणुओगा? उच्यन्ते / गाहाकालियसुयं च इसिभा-सियाइँ चेव सूरपण्णत्ती। जुगमासज्ज विभत्तो,अणुओगो तो कओ चउहा।।१५६|| कंध्या। अहवा किं कारणंणय वज्जितो चरणाणुओगो पढमंदारठवियं। - उच्यते ! गाहानयवजिओ वि हु अलं, दुक्खक्खयकारओ सुविहियाणं। चरणकरणाणुओगो, तेण कयमिणं पढमदारं / / 157|| कण्ठ्या। शिष्याह-कालियसुयं आयारादिएकारस अंगातत्थ य कप्पं आयार तग्गता जे पुण अंगबाहिरा छेयसुयज्झयणा ते कत्थ अणुओगे वत्तव्वा ? उच्यते। गाहाजं च महाकप्पसुयं, जाणिय सेसाणि छेदसुत्ताणि। चरणकरणाणुयोगो, त्ति कालियछेदो उवगयाणि // 158||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy