SearchBrowseAboutContactDonate
Page Preview
Page 1110
Loading...
Download File
Download File
Page Text
________________ वाद 1056 - अभिधानराजेन्द्रः - भाग 6 वादग्गंथ दृशं स्वप्रयत्नोपक्रमणीयं कर्मव्यज्यते। प्रवृत्तिरेवोपक्रमणीयकर्मानिश्च- बोधनमुत्तरप्रदानम् श्रोतुः सूक्ष्मोक्तिः-सूक्ष्मजीवादिभावकथनम् यादुपायसंशये कथं स्यादिति चेदर्थानर्थसंशययोःप्रवृत्तिनिवृत्त्यङ्गत्वा- आचारादयः-क्रमेणाचारव्यवहारप्रज्ञप्तिदृष्टिवादा अभिधीयन्ते / परे दित्याशयवानाह-संशयमानर्थगतं जानता हेयोपादेयनिवृत्ति- आचार्या आचारादीन् ग्रन्थान् जगुः, तैराचाराद्यभिधानादिति भावः। प्रवृत्तिभ्यां परमार्थतः संसारो ज्ञात इति हि स्थितिः-प्रेक्षावतां मर्यादा। एतैः प्रज्ञापितः श्रोता, चित्रस्थ इव जायते। तथा चाचारसूत्रम्- "संसयं परिजाणतो संसारे परिन्नाते भवति, संसयं दिव्यास्ववन हि क्वापि, मोघाः स्युः सुधियां गिरः // 7 // अपरिजाणतो संसारे अपरिन्नाते भवतीति''। एतैरिति-व्यक्तः। अपवर्गतरोर्बीजं, मुख्या हिंसेयमुच्यते। विद्या क्रिया तपो वीय, तथा समितिगुप्तयः। सत्यादीनि व्रतान्यत्र,जायन्ते पल्लवानवाः // 31 // आक्षेपणीकल्पवल्ल्या , मकरन्द उदाहृतः॥८॥ अपवर्गेति-स्पष्टः। विद्येति-विद्या-ज्ञानमत्यन्तापकारिभावतमोभेदकम्। क्रियाचारित्रम्, विषयो धर्मवादस्य, निरस्य मतिकर्दमम्।। तपः-अनशनादि वीर्य-कर्मशत्रुविजयानुकूलः पराक्रमः तथा समितयः-- संशोध्यःस्वाशयादित्थं, परमानन्दमिच्छता॥३२॥ ईर्यासमित्याद्याः गुप्तयोमनोगुप्त्याद्याः / आक्षेपणीकल्पवल्ल्या विषय इति-मतिकर्दममादावेव प्रमाणलक्षणप्रणयनादिप्रपञ्चम्। मकरन्दोरस उदाहृतः। विद्यादिबहुमानजनने-नैवेयं फलवतीति भावः। वादनिरूपणानन्तरं तत्सजातीया कथा निरूप्यते द्वा०६ द्वारा अर्थकामकथा धर्म-कथा मिश्रकथा तथा। वादं कृत्वा कस्यापि मतं न दूषयेत्कथा चतुर्विधा तत्र, प्रथमा यत्र वर्ण्यते / / 1 / / वायं विविहं समेच लोए. सहिए खेयाणुगए य कोवियप्पा। अर्थेति-अर्थकथा कामकथा धर्मकथा तथा मिश्रकथा एवं चतुर्विधा कथा। तत्र प्रथमाऽर्थकथा सा, यत्र यस्यां वर्ण्यते-प्रतिपाद्यते। पन्ने अभिभूय सव्वदंसी, विद्या शिल्पमुपायबा-निर्वेदश्चापि संचयः। उवसंते अविहेडए स भिक्खू / / 16 / / यः पुनर्लोक विविधं वादसमेत्य 'अविहेट्ठको' भवेत् कस्यचिरोधको न दक्षत्वं साममेदव, दण्डो दानं च यत्नतः॥२॥ भवेत् कस्यचित् पक्षपातं न कुर्यात् / लोके हि बहूनि दर्शनानि सन्ति ते विद्येति-विद्यादयोऽर्थोपाया यत्र वर्ण्यन्ते साऽर्थकथेति भावः। परस्परं वादं कुर्वन्ति-अन्योन्यं मतं दूषयन्ति, मुण्डा जटाधारिभिः नना रूपं वयश्च वेषश्च, दाक्षिण्यं चापि शिक्षितम्। वस्त्रधारिभिर्गृहस्थाः वनवासिभिः इत्यादि; स्वस्वमताभिशयवचनरूपं दृष्टं श्रुतं चानुभूतं, द्वितीयायां च संस्तवः॥३॥ वादं कृत्वा कस्यापि बाधां न कुर्यात् इत्यर्थः / कीदृशो यः? सहितोरूपमिति- रूपं सुन्दरम्, वयश्चोदग्रम, वेषश्चोज्ज्वलः, दाक्षिण्यं च- ज्ञानदर्शनचारित्रसहितः, पुनः कीदृशः? खेदानुगतः खेदयति मन्दीमार्दवम्, शिक्षितमपि विषयेषु, दृष्टमद्भुतदर्शनमाश्रित्य, श्रुतं चानुभूतंच, करोति कर्म अनेनेति खेदः-संयमस्तेन अनुगतः खेदानुगतः सप्तदशविधसंस्तवश्वपरिचयश्च, द्वितीयायां-कामकथायाम् / रूपादिवर्णनप्रधाना संयमरतः, पुनः कीदृशः? कोविदात्मा कोविदोलब्धशास्त्रपरमार्थ आत्मा कामकथेत्यर्थः। यस्येति कोविदात्मा, पुनः कीदृशः? प्राज्ञः-प्रकर्षण अन्येभ्यः तृतीया क्षेपणी चैका, तथा विक्षेपणी परा। आधिक्येन जानातीति प्राज्ञः खारबुद्धिमान् / पुनः कीदृशः? अभिभूय अन्या संवेजनी निर्व-जनी चेति चतुर्विधा // 4 // सर्वदर्शी अभिभूयपरीषहान् जित्वा रागद्वेषौ निवार्य सर्वजन्तुगणम् तृतीयेति-तृतीया धर्मकथा च एका आक्षेपणी, तथा परा विक्षेपणी, आत्मसदृशं पश्यतीत्येवं शीलः सर्वदर्शी, पुनः कीदृशः? उपशान्तः अन्या संवेजनी, च पुनर्निर्वेजनी इति चतुर्विधा / कषायरहितः स्यात्, स भिक्षुरित्युच्यते। उत्त०१५ अ०) "सम्मट्ठिी किरिया वादी मिच्छा य सेसगा वाई। जहिऊण मिच्छवायं, सेवह वायं आचारान्यवहाराच, प्रज्ञप्तेदृष्टिवादतः। इमं तत्थ।।१॥" सूत्र० १७०१२अ०। "जोजहवायं नकुणइ, मिच्छट्टिी आद्या चतुर्विधा श्रोतु-चित्ताक्षेपस्य कारणम् / / 5 / / तओ हु को अन्नो। वद्धेई मिच्छत्तं, परस्स संकजणेमाणे / / 1666 / / " आचारादिति-आचारं व्यवहारं प्रज्ञप्तिं दृष्टिवादं चाश्रित्य आद्या क्षेपणी पं०व०५ द्वार। जी०। (वादार्थं परिहारकल्पस्थितस्य गमनं परिहार' चतुर्विधा। श्रोतुः चिताक्षेपस्यतत्त्वप्रतिपत्त्याभिमुखलक्षणस्य अपूर्वशम शब्दे पञ्चमभागे 674 पृष्ठे गतम्।) (वादलब्धिसंपन्नःसाधुर्गृहिवेषं विधाय रसवर्णिकास्वादलक्षणस्य वा कारणम्॥ नास्तिकवादिराजं पदाक्रम्य गच्छतीति 'पुरिसजाय' शब्दे पञ्चम-- क्रिया दोषव्यपोहच, सन्दिग्धे साधुबोधनम्। भागे१०३६ पृष्ठे उक्तम्।) (आत्मानं पुरुषं क्षेत्रं वस्तु विदित्वा ज्ञात्वा श्रोतुः सूक्ष्मोक्तिराचारा-दयो ग्रन्थान परे जगुः / / 6 / / वादं प्रयुङ्क्ते इति 'पओगमई' शब्दे पञ्चमभागे 47 पृष्ठे उक्तम्।) क्रियेति-क्रिया-लोचास्नानादिका दोषव्यपोहश्च-कथं चिदापन्नदोष- | वाद(य)ग्गंथ-पुं०(वादग्रन्थ) परपक्षनिराकरणेन स्वपक्ष-प्रतिष्ठापने शुद्ध्यर्थप्रायश्चित्तलक्षणः संदिग्धे-संशयापन्नेऽर्थे साधुमधुरालापपूर्वम् | तर्कप्रकरणे, यो०वि०
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy