SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ वसुआ 1053 - अभिधानराजेन्द्रः - भाग 6 वसूवरिचर ||4|11|| इत्युत्पूर्वस्य वातेर्वसुआ इत्यादेशः / वसुआइ। उद्वाति। रोहिणीदेवक्योरेव ग्रहणं कृतम्, तयो रोहिणीदेवक्योर्द्वयोर्की पुत्रौ प्रा०४ पाद। अभूताम्। द्वौ पुत्रौ कौ? रामकेशवौ कीदृशौ तौ अतीष्टौमातापित्रोरधिकवसुआइ-(देशी) उदातौ, देवना०७ वर्ग 46 गाथा। वल्लभौ। उत्त०२२ अ० (वसुदेवहिण्ड्यां कथा) (संधाचारेच)। वसुआय-त्रि०(उद्धात) 'म्लाने, पथ्वाअंवसुआयं, सुसिवायं मिलाण- | वसुदेवहिंडी-(देशी) स्वनामख्याते ग्रन्थे, वृक्षा ऽत्थे' पाइन्ना०८३ गाथा। वसुपुज्ज-पुं०(वसुपूज्य) वासुपूज्यजिनपितरि, सा आ० चू०। आव०| वसुंधरा-स्त्री०(वसुन्धरा) चमरस्य असुरेन्द्रस्याग्रमहिष्याम, स्था०४ प्रव०॥ ठा० १उ० भ०। ईशानागमहिष्याम्, स्था०५ ठा०२ उ०ा भ०। ज्ञा०। वसुभूइ-पुं०(वसुभूति) पाटलिपुरे जिनकल्पं प्रतिपन्नस्य महागिरेः शिष्ये, नवमचक्रिणोऽग्रमहिष्याम्, स०। पृथिव्याम्, "नेयं कुलक्रमायाता,शासने __ आ०चू० 410 / आ०म० आव०) लिखिता न हि / खड्गेनाकृष्य भुञ्जीत, वीरभोग्या वसुन्धरा / / 1 // " वसुमई-स्त्री०(वसुमती) चम्पाराजस्य दधिवाहनस्य धारिणीदेव्यां आ०म०१अ० "वसुन्धर व्व सव्व-फासविसहे" पृथिवीवत् शीतात- जातायां पुत्र्याम्, आ०० 1 अ०। आ० म०। कल्प०। (सैव चन्दपाद्यनेकविधस्पर्शक्षमः। ज्ञा०१ श्रु०५ अ०। जम्बूद्वीपे मन्दरस्य दक्षिणे नानाम्नी धीरजिनेन्द्रप्रवर्तिनी बभूवेति 'अजचन्दणा' शब्दे प्रथम-भागे रुचकपर्वते वैडूर्यकूटवासिन्यां दिक्कुमार्याम्, स्था०१ ठा०ातीला जयन्ती 206 पृष्ठे कथोक्ता।) भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिष्याम्, स्था०४ नामपुरीवास्तव्यवसुदत्तगृहपतिभार्यायाम्, ('भालोवहड' शब्दे अस्मि ठा०। वसुंधरायाम्, 'वसुहा वसुंधरा वसुमईभही मेइणी धराधरिणी।' पाइo नेय भागे 257 पृष्ठे कथा।) पृथिव्याम,"वसुहा वसुंधरा वसुमई मही ना० 26 गाथा। मेइणी धरा धरिणी।" पाइ० ना० 26 गाथा। वसुमं-त्रि०(वसुमत्) वसूनि द्रव्यभावभेदाद् द्विधा, द्रव्यवसूनिमरकवसुंधरी-स्त्री०(वसुन्धरी) जीवानुशासनवृत्तिकरणोपष्टम्भकस्यदोहट्टि तेन्द्रनीलवज्रादीनि, भाववसूनि-सम्यक्त्वादीनि, तानियस्य यस्मिन्वा वसतिवासिनः श्रीजासकश्रावकस्य भार्यायाम, जी०१ प्रतिका सन्ति स वसुमान् / द्रव्यवति, आचा० 1 श्रु० 1107 उ०। संयमवति मूलोत्तरगुणानां सम्यग्विधायिनि, सूत्र०१ श्रु०१३ अ० निवृत्तारम्भे, वसुगुत्ता-स्त्री०(वसुगुप्ता) उत्तरपाश्चात्यरतिकरपर्वतस्य दक्षिणदिव्यव आचा०१ श्रु०५ अ०३ उ०। सूत्रा स्थितरत्नोचयापुरीवास्तव्यायामीशानेन्द्रस्याग्रमहिष्याम, स्था०४ वसुमित्त-पुं०(वसुमित्र) ब्रह्मदत्तचक्रवर्तिश्वशुरे, येन कूटव्यतिकरे पुस्तीठा०२ उ० भ०। (अस्याः पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे प्रथम नामकन्या दत्ता। उत्त०१३ अ०। भागे 171 पृष्ठे गता) वसुमित्ता-स्त्री०(वसुमित्रा) अधोलोकवास्तव्यायां दिक्कुमाय्याम, तिला वसुदत्त-पुं०(वसुदत्त) सुरभिपुरे शुभमतेः प्रियमित्रस्य समरकेतोः पितरि उत्तरपश्चिमरतिकरपर्वते पश्चिमायां सर्वरत्नानाम्न्यां राजधान्यामधिसार्थवाहे,दर्श०३तत्त्व जयन्तीनामपुरीवास्तव्ये गृहपतौ वसुन्धरापतौ, ष्ठितायामीशानेन्द्रस्याग्रहिष्याम्, स्था०३ ठा०३ उ० भ० ती०। पिं० सोमदत्तभार्यायां बृहस्पतिदत्तमातरि, स्त्रीला विपा०२श्रु०१०। वसुया-स्त्री०(वसुका) उत्तरपश्चिमरतिकरपर्वते पूर्वदिक्रस्थरत्नाख्योपवसुदेव-पुं०(वसुदेव) कृष्णस्य नवमवासुदेवस्य पितरि, स०। अन्त०] यधिष्ठितायामीशानेन्द्रस्याग्रहिष्याम्, स्था०३ ठा०३ उ०। भला ति०। आ० का स्थाoआव०। उत्ता वसुल-पुं०(वृषल) शूद्रे, आचा०२ श्रु०१चू० 4 अ०१ उ०। कस्मिंश्चिद्देशे सोरियपुरम्मि नयरे, आसि राया महिड्डिए। गौरवार्थे पुरुषामन्त्रणे 'वसुले तिप्रयुज्यते।ज्ञा०१ श्रु०६ असा 'वसुल वसुदेवेति नामेणं, रायलक्खणसंजुए|१|| त्ति पुरिसं नेवमालवे' वसुल इति पुरुषं नैवमालपेत्। दश०७ अ०॥ सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजा आसीत्। यद्यपि सौर्यपुरे | वसुवम्मण-पुं०(वसुवर्मन) ऋषभदेवस्य षट्षष्टितमे पुत्रे, कल्प०१अधि० समुद्रविजयप्रमुखा दश दशार्हाः दश भ्रातरो विद्यन्ते तेषु दशसु लघुतिा ७क्षण। वसुदेवोऽस्ति, तथापि वासुदेवपुत्रो विष्णुरभूत् तेन वसुदेवस्यैव वर्णनं वसुसरि-पुं०(वसुसूरि) तिष्यगुप्तस्य जीवप्रादेशिकाचार्यस्य गुरौ, विशे० कृतम्। कीदृशो वसुदेवो महर्द्धिकः-छत्रचामरादिविभूतियुक्तः, पुनः वसुहा-स्त्री०(वसुधा) पृथ्व्याम्, विशे०। प्रश्न पाइन्ना०२६ गाथा। कीदृशः राजलक्षणसंयुतः हस्तपादयोस्तलेषु राज्ञो लक्षणानि चक्रस्व वसुहारा-स्त्री०(वसुधारा) वसु-द्रव्यं तस्य धारा सततपातजनिता स्तिकाकुशवजध्वजछत्रचामरादिभिः सहितः। अथवा-औदार्यधैर्य वसुधारा। देवैः कृतायां स्वर्णदीनाराणां वृष्टी, उत्त०१२ अ० सुवर्णवृष्टी, गाम्भीर्यादिसहितः। आ०० १अ०। आ०म०। कल्प०। हिरण्यप्रपातरूपायाम् (आ०म० तस्स भञ्जा दुवे आसि, रोहिणी देवई तहा। 10) धारायाम्, भ०१५ श०। आ०म०ा तीर्थकरजन्मादिष्वाकाशाद् तासिंदोण्हं पि दो पुत्ता, इट्ठा रामकेसवा / / 2 / / द्रव्यवृष्टौ, भ०३ श०७ उ० स० तस्य वसुदेवस्य द्वे भार्ये आस्ताम्-रोहिणी तथा देवकी / यद्यपि | वसूवरिचर-पुं० (वसूपरिचर) उपरिचरे वसुराजे, जी०। वसुदेवस्य द्वासप्ततिसहस्रं द्वाराः आसन्, तथाप्यत्र उभयोरेव कार्यात् | वसूराजा उपरिचरः, स हि देवताधिष्ठिताकाशस्फटिकसिं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy