SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ वसहि 1035 - अभिधानराजेन्द्रः - भाग 6 वसहि अगलंतमत्तसेवी, असतीए कप्पे काउ भुजंति। एसा जयणा उ भवे, सवेसिंतेसि नायव्वा / / 355|| यदि कायिकीभूमिर्न विद्यते, बहिश्च सागारिकस्तथा शेषसाधूनामरोगाणां मात्रकमगलन्-अस्यन्दमानत्वग्दोषवान्सेवेत / किमुक्तं भवति-कायिकी तस्मिन्मात्रे व्युत्सृजति, ततः कृते कल्पेऽरोगास्तस्मिन् व्युत्सृजन्ति। यदि पुनरकृते कल्पे व्युत्सृजन्ति तदा प्रायश्चित्तं चतुर्गुरुकम्। एषा यतना सर्वेषां गलत्त्वदोषिणामन्येषां च क्षयव्याध्याद्युपेतानाज्ञातव्या। व्य०६उ०। (उदकतीरेवस्तुंन कल्पते इति'दगतीर' शब्दे चतुर्थभागे 2442 पृष्ठे व्याख्यातम्) . (24) शीतोदकशय्यामनुप्रविशतिजे भिक्ख सीओदगसेचं अणुपविसइ अणुपविसंतं वा साइजह // 2 // सह उदयेण सउदया, उपेत्य गच्छति उपागच्छति। साइजणी दुविधाअणुमोयणा, कारावणा य तिसु वि। मुत्तूण जलपडलं, धरति भाणं से काइयाइगते। सीए व दाउकप्पं, उवरिमधो तं परिहरंति ||346 / / यदि स त्वग्दोषव्याध्युपेतः कायिक्या व्युत्सर्गाय व्रजति, भाजनं च तस्य धारयितव्यं भवति तदा 'से' तस्य कायिक्यागतस्य मुक्त्वा स्फेटयित्वा जल्लपटलं भाजनमलखरण्टितं पटलमन्ये साधवो धरन्ति यावत्स आयाति। अथ सत्वग्दोषीग्लानः शीते पतति नाऽऽत्मीयैर्वस्त्रैः कम्बलेन च संस्तरति, तदा तस्य कल्पं वस्त्रं प्रावरणाय दीयते। सोऽपि च त्वग्दोषी आत्मीयानां वस्त्रकल्पानामुपरि प्रावृणोति, तच्च समर्पित वस्त्रमधौतं परिहरन्ति / यदा तु तद्वस्त्रमात्मना प्रावरीतुकामास्तदा प्रक्षाल्य प्रावृण्वन्ति। असहुस्सुव्वत्तणादीणि, कुव्वतो छिकु जत्तियं / खेयमकुव्वंत धोइजा, मट्टियादीहि तत्तियं / / 350 // असहस्य-त्वक् दोषव्याधितस्यागाढं ग्लानीभूतस्योद्वर्त्तनादि-- 'उद्वर्तनमुपविष्टीकरणमि' त्यादि कुर्वतो यावत्स्पृष्टं त्वग्दोषगात्रादिना तावत् खेदमकुर्वन् मृत्तिकादिभिरुघृष्य प्रक्षालयेत्। असती मोयमहीए, कयकप्पऽगलंत मत्तए निसिरे। तेणेव य कयकप्पे, इतरे निसिरंति जयणाए // 351|| मोकमह्याः-प्रश्रवणभूमेरभावे अगलत्यस्राविणि कृतकल्पे मात्रके व्युत्सृजतिप्रश्रवणम्, अन्ये साधवोऽन्यस्मिन्मात्रके। पृथग्-मात्रकाभावे तेनैवयत्रत्वग्दोषी व्युत्सृष्टवान्तत्रैव कृतकल्पेमात्रकेइतरे साधवोयतनया यथा कायिक्या मात्रस्य च शरीरावयवस्पर्शो न भवति तथा कायिकी निसृजन्ति। एसा जयणा उ तहिं, कालगते पुण इमो विही होई। अंतरकप्पं जल्लप-डलं च अगलंति उज्झंति // 352 / / एषा-अनन्तरोदिता यतना तत्रगलत्यगलति वा त्वग्दोषवति कालगते पुनस्त्वग्दोषवति विधिरयं वक्ष्यमाणो भवति तत्र प्रथम तोऽगलत्याहआन्तरं कल्पं भाजनस्य जल्लपटलमुपरितनवस्वमेते द्वे अपि वस्खे उज्झन्ति-परिष्ठापयन्ति। किं कारणमत आहधोया विन निहोसा, तेण छति ते दुवे। सेसगं तु कए कप्पे, सव्वं से परिभुजइ॥३५३|| प्रक्षालिते अपि ते वस्त्रे न निर्दोषे तेन छड्येते-परिष्ठाप्येते शेषकं तु सर्वमपि 'से' तस्य कृते कल्पे परिभुज्यते दोषाभावात्। गलति त्वग्दोषे विधिमाहसंदंतस्स वि किंचण, असतीए मोत्तुभायणुकोसं / लेवट्टगमवणित्ता, अण्णमयं धोविउं लिंपे // 354|| स्यन्दमानस्यापि-स्यन्दमानत्वग्दोषवतो यत्किञ्चनास्ति तत्सर्व परिष्ठाप्यते, केवलं यदि भाजनं नास्ति सति वा भाजने यदि तद्-भाजनं सलक्षणं तदा तदेकभाजनमुत्कृष्ट मुक्त्वा शेषं परिष्ठाप्यते। तत्रापि लेपमट्टकं चापनीय उष्णोदकादिभिः प्रक्षाल्यान्यमयमिव कृत्वा पुनः लिम्पेत्, ततः परिभुञ्जीत। अह सउदगा उ सेञ्जा, जत्थुदगं जाय दगसमीवम्मि। एयासिं पत्तेयं, दोण्हं पिपरूवणं वोच्छं // 12 // अथेत्ययं निपातः सागारिकस्यानन्तरभेदप्रर्शने, निपतति जत्थ गदं ति पाणियधरे प्रवादिजाए वा सेजाए दगसमीवे सा चिट्ठइ तओ तत्थ जत्थ उदगंतं ताव परूवेमि। जत्थणाणाविहा उदया अच्छति अमी। गाहासीतोदे उसिणोदे, फासुगमफासुगे य चउमङ्गा। सीतोदगंफासुयं, सीतोदगं अफासुयं, उसिणोदगं फासुयं, उसिणोदगं अफासुयं। पढमभंगे उसिणोदगं सीतीभूतं चउलोदगाति वा। बितियभंगे सच्चित्तोदगं चेव, ततियभंगे उसिणोदगं, उव्वत्तं भंडं चउत्थभंगे ता वा उदगाणि पढमततियभंगे ठायंतस्स मासलहुं, बितियचउत्थेसुचउलहुँ। एयं कस्स पच्छित्तं / आयरिओ भणइ-एयं अगीयस्स पच्छित्तं / फासुगस्स इमं वक्खाणं / गाहासीतितरफासु चउहा, दव्वे संघहमीसग खेत्ते। कालतो पोरिसिपरा, तवणादी परिणतं भावे॥१३१।। जं सीतोदगं फासुयं इयरं तिजं उण्होदगंफासुयंतं चउव्विहं-दव्वओ खेत्तओकालओ भावओयादव्वओजंगोरससंसट्टे भायणे छूढं सीतोदगं तं, तेण गोरससंसडेण परिणामियं दव्वतो फासुयं / खेत्तओ जं कूवतलागाइसु ठियं मधुरं लवणेण मीसिज्जति, लवणेणं वा मधुरेण वा। कालतो जं इंधणे छूढे पहरमेत्तेण फासुयं भवति। भावओ जं वण्णं रसं गंध फरिसविप्परिणयं / भावतो जं फासुयं वुत्तं तत्थ जो अगीयत्थो भिक्खू ठाति तस्स एवं पच्छित्तं / निचू०१६ उ०। सचित्तकर्मणि उपाश्रये नवसेत्नो कप्पइ निग्गंथाण वा निग्गंधीण वा सचित्तकम्मे उवस्सए वत्थए।२०।। कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मे उवस्सए वत्थए।॥२१॥
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy