SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ वसहि १०१८-अभिधानराजेन्द्रः - भाग 6 वसहि शिष्यः प्राह-किं पुनः कार्य-कारणम् ? का वा यतना? उच्यतेअद्धाणनिग्गयाई, अम्गुज्जाणे भवे पवेसो य। पुन्नो ऊणे व भवे, गमणं खमणं च सव्वासिं ||3|| अधुना येऽध्वनिर्गता वसिमं प्राप्तास्ते,आदिशब्दादशिवादिका-रणेषु वर्तमानाः संयतीक्षेत्रे प्राप्तास्तत्र बाह्योद्याने स्थिता गीतार्थाः संयतीप्रतिश्रये प्रहेयाः, तैश्च विधिना तत्र प्रवेशः कर्तव्यः / संयतीनां च मासकल्पः पूर्ण ऊनो वा भवेत्, यदि पूर्णस्ततो गमनं कर्तव्यम्। अथ न्यूनस्ततः सर्वासामपि क्षपणं भवतीति नियुक्तिगाथासमासार्थः। अथ विस्तरार्थमाहउव्वाया वेला वा, दूरट्ठियमाइणो य परगामे। इय थेराओ सिजं, विसंतणावाहपुच्छा य॥४॥ अध्वनिर्गतादयः साधवः संयतीक्षेत्रे प्राप्ताः सन्तो यदिनतावद्भिक्षाया देशकालस्ततो यः पुरोवर्ती ग्रामस्तत्र गत्वा भैक्षं गृह्णन्तु अथते उदाताःअतीव परिश्रान्ताः, वेला वा तदानीमतिक्रामति, परग्रामे वादूरोत्थितादयो दोषाः, तत्र दूर-दूरवर्ती सग्रामो न तदानीं गन्तुं शक्यते, उत्थितो वा उद्वसीभूतोऽसौ आदि-शब्दात्-क्षुल्लको वा अभिनववासितो वा भाराक्रान्तो वा इत्यादि-परिग्रहः, इति विचिन्त्य अग्रोद्याने स्थित्वा यः स्थविरोगीतार्थः स आत्मद्वितीयः संयतीप्रतिश्रये प्रेक्ष्यते / स च तत्र गत्वा बहिरेक-पार्श्वे स्थित्वा नैषेधिकीं करोति। यदि ताभिः श्रुतं ततः सुन्दरम् / अथ न श्रुतं ततः शय्यातराणां निवेद्यते, ता आर्यिकाणां निवेदयन्ति। निवेदिते यदि सर्वा अप्यार्यिका वृन्देन निर्गच्छन्ति ततश्चत्वारो गुरवः / अथ प्रवर्तिनी प्रौढाभ्यांवयः परिणताभ्यामार्यिकाभ्यां सहितानिर्गत्यानुजानीतेति भणति ततस्तौ साधू आशिय्यांसाध्वीप्रतिश्रयं प्रविशतः। ततश्च ताभिः कृतिकर्मणि विहिते सगीतार्थः साधुरधोमुखमवलोकमानः आचार्यवचनेन तासामनाबाधपृच्छां करोतिकचिदुत्सर्पन्तीनां संयमयोगा निराबाधं भवतीनाम् ? ग्लाना वा न काचिद्वर्तते? ___ एवं पृष्टा किं कुर्वन्तीत्याहअमुगत्थ गमिस्सामो, पुट्ठाऽपुट्ठा वई यवोत्तूणं / इह मिक्खं काहामो, ठवणाइघरे परिकहेह ||5|| स्थविराः-गीतार्थाः पृष्टाः अपृष्टा वा अमुकत्र वयं गमिष्यामः इत्युक्त्वा इदं भणन्ति-वयमिह ग्रामे भिक्षां करिष्यामः ततः स्थापनादिगृहाणि परिकथयत। आदिशब्दो मात्रादिगृहसूचकः / ततस्तेषु कथितेषु यो विधिः कर्त्तव्यस्तमाहसामायारिकडा खलु, होइ अवडा य एगसाही य। सीउण्हं पढमादी, पुरतो समगं व जयणाए॥८६|| हे आर्याः ! कृतसामाचारीका यूयमुत नेति? तासां समीपे प्रष्ट व्यम्, 'अवड्डे' त्ति एकस्मिन्मासार्द्ध संयताः पर्यटन्ति, द्वितीयस्मिन् संयत्यः। / 'एगसाही य' त्ति एकस्यां साहीकायां गृहपङक्तयां साधवः पर्यटन्ति, द्वितीयस्यां साध्वय इति। यद्वा-शीतम् उष्णं वा यथायोगं गृह्णन्ति। तथा 'पढमाइ' त्ति प्रथमालिकाः आदिशब्दात्-पानकस्य वा पानं शून्यगृहादिस्थानानि वर्जयित्वा कुर्वन्ति। संयतीनां पुरतः प्रथमं समकं वा यतनया पर्यटन्ति, एष नियुक्तिगाथासमासार्थः। अथ विस्तरार्थं प्रतिपदमाहकडमकडं ति य मेरा, कडमेरा मित्तियं ति जइ पुट्ठा। ताहे भणंति थेरा, साहह किह गिहिमो भिक्खं / / 7 / / स्थविरैस्ताः वक्तव्याः, आर्याः! युष्माकं मर्यादां-सामाचारिकाविधि जानीम इत्यर्थः / ततः स्थविरा भणन्ति कथयत कथं भिक्षां गृह्णीमो वयम्। ताति अम्ह पुण्णो, मासो वच्चामों अहव खमणं णे। संपत्थियाओं अम्हे, पविसह वा जा वयं नीमो ||8|| ता आर्यिका ब्रुवते-पूर्णोऽस्माकं मासकल्पः अतः सूत्रार्थपौरुष्यौ कृत्वा व्रजामो वयम्-ग्रामान्तरं व्रजिष्याम इति साधवो यथासुखं पर्यटन्तु। अथवा-न पूर्णास्तथाऽपि क्षपणमद्य 'णे' अस्माकं सर्वासामपि ततः पर्यटत यूयम्। अथन क्षपणं ततस्ता ब्रूयुः-संप्रस्थिता वयं भिक्षाटनार्थ यूयं पश्चात् पर्यटत। अथवा--प्रविशतभिक्षामवतरत यूयं निर्गच्छाम इति। यदाच तासांक्षपणं भवति तदाब्रूयुःवित्थिओ य पुरोहडा,अन्तोभूमी य णे वियारस्स। सागारिओ य सन्नी, कुणइ उ सारक्खणं अम्हं विस्तीर्ण 'पुरोहडं' वर्तते / गाथायां प्राकृतत्वात्पुंस्त्वनिर्देशः 'णे' अस्माकमन्ताममध्ये विचारभूमिरस्ति, यश्चास्माकं सामायिकः स संज्ञीश्रावकस्ततः संरक्षणमस्माकं करोति बहिर्विचारभुवं गन्तुं न ददातीत्यर्थः। एवं संयतीभिरुक्ते, साधवस्तत्र यथासुखं पर्यटन्ति। अथ ताभिः पूर्व क्षपणं न कृतं ततो यदि सुभिक्षं वर्तते प्रचुरं च प्राप्यते ततः संयत्यःक्षपणं कुर्वन्तु। अपिच-यद्यपिताभ्यां साधुभ्यो भक्तपानं प्रदत्तुं न कल्पते तथाऽप्येवं कुर्वन्तीति ताभिः प्राधूयं कृतं भवति / अथ न शक्नुवन्ति क्षपणं कर्तुं ततः संयत्यः प्रागेव पर्यटन्त्यो दोषान्नं गृह्णन्ति, संयता भिक्षाया देशकाले पर्यटन्त उष्णं गृह्णन्तिा अथ संयतीनांदोषान्नमकारकं ततः संयता दोषान्नमितराः पुनरुष्णं गृह्णन्ति। उमयस्स अकारत-म्मिदोसिणे अहव तस्स असईए। संथरि भणंति तुम्हे, अडिएसु वयं अडीहामो ||6|| उभयस्य-संयतीसंयतवर्गस्य दोषान्ने अकारके, अथवा-तस्य दोषान्नस्यासत्यभावे संस्तरणे सति संयत्यो भणन्तियूयं तावदटत, ततो युष्मासु अटितेषु वयमटिष्यामः! अथैकएव तत्र देशकालस्ततः क्रमेण पर्यटने वेलाया अतिक्रमो भवति; ततः किं कर्तव्यमित्याहतुज्झे गिण्हह मिक्खं, इमम्मि पउरण्णपाणगामद्धे / वागडसाहीएवा, अम्हे सेसेसु घेच्छामो ||1|| संयत्यो ब्रुवते यूयं गृह्णीत भिक्षामस्मिन् प्रचुरान्नपानस्य ग्रामस्थाढ़े, अस्मिस्तु ग्रामार्द्ध वयं ग्रहीष्यामः। यदि वा–अस्मिन् पाटकेऽस्यां वा साहिकायां यूयं गृहीत, वयं शेषेषु ग्रहीष्याम इति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy