SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ वसहि 995 - अभिधानराजेन्द्रः - भाग 6 वसहि ए अभिनिद्वाराए अभिनिक्खमणप्पवेसाए कप्पइ निग्गन्थाण य निग्गंथीण य एगओ वत्थए।।११। ' अथ ग्रामे वा यावद्राजधान्या वा अभिनिवगडाके निपातानामनेकार्थत्वादभीत्यनेकानीनि नियता वगडाः परिक्षेपाअभिनिशब्दौ पृथग् द्योतको दृष्टव्यौ, ततश्च पृथगनेकावगडा यत्रतदभिनिवगडा-कम्, तत्र। एवमभिनिद्वारके अभिनिष्क्रमणप्रवेशके च कल्पते निर्ग्रन्थनां निर्ग्रन्थीनां चएकतो वस्तुमिति सूत्रार्थः। अत्र भाष्यम्एयघोसविमुक्के, विच्छिन्नवियारथंडिलविसुद्धे। . अभिनिव्वगडदुवारे, वसंति जयणाएँ गीयत्था॥१६३॥ एतैः प्रथमसूत्रोक्तदोषैर्विमुक्ते विस्तीर्णे महाक्षेत्रे विचारस्थण्डिलविशुद्धे यत्र भिक्षाचर्या संज्ञाभूमिश्च परस्परमपश्यतां भवति, तत्रै-वंविधे अभिनिवगडाके-अभिनिद्वारे संयतीक्षेत्रे यतनया गीतार्था वसन्ति। कथमित्याहपिह गोअरउच्चारा,जे अब्भासेऽवि हॉति उनिओआ। वीसुं वीसुंवुत्तो, वासो तत्थोभयस्सावि॥१६॥ ये अभ्यासे मूलक्षेत्रप्रत्यासत्तौ नियोगा-ग्रामा भवन्ति तेऽपि साधुसाध्वीनां पृथग्गोचरचर्याकाः पृथगुचारभूमिकाश्च परस्परं भवन्ति, आस्तां मूलग्राम इत्यपिशब्दार्थः / उभयस्यापि च संयतानां संयतीनां तत्र पृथक् पृथगुपाश्रये वासः प्रोक्त इति। अत्र नोदकः प्रेरयन्नाहतं नऽत्थि गामनगरं, जत्थियरीओ न संति इयरे वा। पुणरवि भणामोंऽरण्णे, वसाउ जइ मेलणे दोसा / / 16 / / ग्रामाश्च नगराणि चेति ग्रामनगरम्,यत्रेतराः पार्श्वस्थादिसंयत्यः, इतरे पार्श्वस्थादयो न सन्ति ततः पुनरपि वयंभणामः, यथा अरण्ये उष्यतांवासः क्रियताम्, यदि मीलनायामेवंविधा दोषाः। सूरिराहदिलुतो पुरिसपुरे, मुरुडदूतण होइ कायय्वो। जह तस्स ते असउणा, तह तस्सितरा मुणेयय्वा॥१६६।। दृष्टान्तोऽत्र-पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भवति-कर्तव्यः / यथा तस्य मुरुण्डदूतस्य ते रक्तपटा अशकुना न भवन्ति, तथा तस्य साधोरितराः पार्श्वस्थादयो भणितव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः। इदमेव भावयतिपाडलि मुरुडदूते, पुरिसपुरे सचिवमेलणा वासो। भिक्खू असउण तइए, दिणम्मि रनो सचिवपुच्छा / / 167 / / पाटलिपुरे नगरे मुरुण्डो नाम राजा, तदीयदूतस्यपुरुषपुरे नगरे गमनम्, तत्र सचिवेन सह मीलनम्, तेन च तस्यावासो दापितः, ततो राजानं द्रष्टुमागच्छन्तो भिक्षवो रक्तपटा अशकुना भवन्तीति कृत्वा स दूतो न राजभवनं प्रविशति। ततस्तृतीये दिने राजसचिवपार्श्वे पृच्छा-किमिति दूतो नाद्यापि प्रविशति। - निग्गमणं च अमचे, सब्भावाइक्खिए भणइ दूयं / अंतो बहिं च रत्था, नऽरहिंति इह पवेसणया // 168|| अमात्यस्य राजभवनान्निर्गमनम्, ततो दूतस्यावासे गत्वासचियो मिलितः, पृष्टश्च तेन दूतः। किं न त्वं प्रविशसि राजभवनम्?,स प्राहअहं प्रथमे दिवसे प्रस्थितः परं तत्र दण्डिकान् दृष्ट्वा प्रति-निवृत्तः, अपशकुना एते इति कृत्वा / ततो द्वितीये तृतीयेऽपि दिवसे प्रस्थितः, तत्रापि तथैव प्रतिनिवृत्तः। एवं सद्भावे आख्याते कथिते सतिदूतममात्यो भणति एते इह रथ्याया अन्तर्बहिर्वा नापशकुनत्वमर्हन्ति, ततः प्रवेशना दूतस्य राजभवने कृता / एवमसंयताः किमपि पार्श्वस्थादयः संयत्यश्च रथ्यादौ दृश्यमाना न दोषकारिणो भवन्ति। अपि चजह चेव अगारीणं, विवक्खबुद्धी जईसु पुटवुत्ता। तह चेव य इयरीणं, विवक्खबुद्धी सुविहिएसु // 16 // यथैवागारीणं वस्त्राभरणादिविभूषितानां पूर्वम् ‘आगन्तुगदव्वविभूसिए' इत्यादिना यतिषु विपक्षबुद्धिरुक्ता तथैवेतराणां पार्श्वस्थादिसंयतीनां हस्तपादधावनाविभूषितविग्रहाणां सुविहितेषु स्नानादिविभूषारहितेषु विपक्षबुद्धिर्भवतीति द्रष्टव्यम्। आपणगृहादिषु निर्ग्रन्थीनां नवसतिः कल्पतेनो कप्पइ निग्गन्थीणं आवणगिहंसिवा रत्थामुहंसिवा सिंघाड गंसिवातियंसिवा चउकसि वा चच्चरंसिवा अंतरा-वर्णसिवा वत्थए॥१२॥ अथास्य संबन्धमाहएयारिसखेत्तेसुं, निग्गन्थीणं तु संवसंतीणं / केरिसयम्मिन कप्पइ, वसिऊण उवस्सए जोगो // 17 // एतादृशेषु पृथग्वगडाकेषु-पृथग्द्वारेषु वा क्षेत्रे निर्ग्रन्थीनां च संयतीनां कीदृशे उपाश्रये वस्तुं न कल्पते इत्यनेन सूत्रेण चिन्त्यते एष योगःसंबन्धः / प्रकारान्तरेण संबन्धमाहदिट्ठमुयस्सवगहणं, तत्थुजाणं न कप्पइ इमेहिं। वुत्ता सपक्खओ वा, दोसा परपक्खिया इणमो॥१७१।। दृष्टम् अनन्तरसूत्रे उपाश्रयग्रहणम्, तत्राणाममीषु प्रतिश्रयेषु वस्तुंन कल्पते, इत्यनेन सूत्रेण प्रतिपाद्यते। उक्ता वा स्वपक्षतः स्वपक्षमाश्रित्य संयतानां संयतीनां च परस्परं दोषाः, इदानीं तु परपाक्षिकाः-गृहस्थाख्यपरपक्षप्रभवा दोषा व्यावय॑न्ते, इत्यनेकैः संबन्धैरायातस्यास्य (12) सूत्रस्य व्याख्यानो कल्पते निर्ग्रन्थीनां-साध्वीनामापणगृहे वा रयामुखेवा शृङ्गाटके वाचतुष्के वा चत्वारे वा अन्तरापणे वा वस्तुमिति सूत्रसंक्षेपार्थः। अथ विस्तरार्थं प्रतिपदमभिधि सुः प्रायश्चित्तमाहआवणगिहरत्थाए, तिए चउकंतरावणे तिविहे।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy