SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ वसहि 161 - अमिधानराजेन्द्रः - भाग 6 वसहि इदमेव स्पष्टतरमाहआलिंगते हत्था-इ भंजणे जे उ पच्छकम्माऽऽदी। ते इह नऽत्थि इमे पुण, नखादिविच्छेयणे सूया // 396|| लेप्यप्रतिमामालिङ्गमानस्य तस्य प्रतिमाया हस्तपादाद्यवयवभङ्गे सति ये पश्चात्कर्मादयो दोषाःउक्तास्ते इहमानुष्यके देहे युते न भवन्ति / इमे पुनर्दोषः अत्र भवन्ति-सा स्त्री कामातुरतया तं साधु नखैर्विच्छिद्यात्, आदिशब्दान्तिक्षतानि वा कुर्यात्,तैश्च तस्य श्रावकस्य स्वपक्षण वा परपक्षेण वा तथा क्रियते।यदेतस्य वपुषिनखदन्तक्षतानि दृश्यन्ते, तदेष निश्चितं प्रतिसेवक इति। अथ मानुषीषु चतुरो विकल्पान् दर्शयतिसुहविन्नप्पा सुहमो-इयाय सुहविन्न(प्पा)पाय दुहमोया। दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया // 367|| सुखविज्ञप्याः सुखमोच्याः१,सुखविज्ञप्या दुःखमोच्याः२, दुखविज्ञप्याः सुखमोच्या 3, दुःखविज्ञप्या दुःखमोच्याश्चेति / चतुर्वपि भङ्गेषु यथाक्रमममूनि निदर्शनानिखरिया महिड्डिगणिया, अंतेपुरिया य रायमाया य। उभयं सुहविन्नवणा, सुहमोयाँ दो हिं पि दुहमोया // 368 / / | खरिका-द्यक्षरिका सा सर्वजनसाध्यतया सुखविज्ञप्या, परिफल्गुसुखलवास्वादनहेतुत्वाच सुखमोच्या १,या तुमहर्द्धिका गणिका साऽपि साधारणस्त्रीत्वेनैव सुखविज्ञप्या, यौवनरूपविभ्रमादिभावयुक्तत्वेन दुःखमोच्या २,या पुनरन्तः-पुरिका सा वर्षधरादिरक्षापालकैर्दुष्प्रापतया दुःखविज्ञप्या प्रत्यपायबहुलतया च सुखमोच्या ३,यातुराज्ञः संबन्धिनी माता सा सुरक्षिततया सर्वस्यापि च गुरुस्थाने पूजनीयतया च दुःखविज्ञप्या, प्राप्ताच सती सर्वसौख्यसंपत्तिकारिणी, प्राणांश्च तत्र राज्ञा विधीयमानान् प्रत्यपायान् रक्षितुं शक्नोतीति दुःखविमोच्या 4 / उभयमिति प्रथमा सुखविज्ञाप्या सुखमोच्या 1, 'सुहविन्नवण' त्ति द्वितीया सुखविज्ञप्या परं दुःखमोच्या 2, 'सुहमोय' त्ति तृतीया सुखभोचा परं दुःखविज्ञप्या 3, चतुर्थी द्वाभ्यामपि दुःखादुःखविज्ञप्या दुःखमोच्या चेति। अथाऽऽक्षेपपरिहारौ प्राहतिण्ह वि कयरो गुरुओ, पागयकोंडंविदंडिए चेव। साहस असमिक्खभए, इयरे पडिपक्खपभुराया // 36 // ईसरियत्ता रजा, व मंसए मच्चु पहरणारिसओ। ते य समिक्खियकारी,अन्ना वितेसिं बहू अस्थि / / 400 / पत्थारदोसकारी, निवावराहो य बहुजणे फुसई। पागइओ पुण तस्सव, निवस्सव भया न पडिकुन्जा11०१।। अवि य हु कम्महोणी,नय गुत्तीओ सि नेव दारट्ठा। तेण कयं पिन नजइ, इतरत्थ पुणो धुवा दोसा // 402 / / तुल्ले मेहुणभावे, नाणत्ताऽऽरोवणा उ कीस कया। जेण निवे पत्थारो, रागो विय वत्थुमासज्ज / / 403|| इदं गाथापञ्चकमपि दिग्द्वारवद् द्रष्टव्यम् / गतं मानुष्यकम् / तैरश्चमाहतेरिच्छगं पितिविहं, जहन्नयं मज्झिमंच उक्कोसं। पायावच कुडुंबिय, दंडियपारिग्गहं चेव ||4|| तैरश्चमपि रूपं त्रिविधम्-जघन्यम्, मध्यमम्, उत्कृष्टश्च / पुनरेकैकं त्रिधा-प्राजापत्यं, कौटुम्बिकं,दण्डिकपरिगृहीतंञ्चेति। तत्रअइयाऽमिला जहन्ना, खरमहिसी मज्झिमा वलवमादी। गोणिकरेणुकोसा, पगयं सजिएतरे देहो // 40 // अजिकाः-छगलिकाः, अमिला:-पटकाः, एता जघन्या जघन्य तैरश्वरूपमित्यर्थः। एवं खरमहिषीवडवाऽऽदयो मध्यमाः, गावः प्रतीताः, करेणवो-हस्तिन्यस्ता उत्कृष्टा उत्कृष्ट तिर्यग्रूपम्, एतत्त्रयमपि द्विधाप्रतिमायुतं,देहयुतं च / इह सजीवेनेतरेणाजीवेन देहयुतेन प्रकृतम्, तद्विषयं प्रायश्चित्तमभिधास्यते इत्यर्थः। तत्र स्थानप्रायश्चित्तमाहचत्तारि य उग्घाया, जहन्नए मज्झिमे अणुग्घाया। छम्मासा उग्घाया, उक्कोसे ठायमाणस्स।।४०६|| प्राजापत्यपरिगृहीतादौ जघन्यके तैरश्चदेहयुते तिष्ठति चत्वार उद्धाताः। मध्यमे तिष्ठति चत्वारोऽनुद्धाताः, उत्कृष्ट तिष्ठतः षण्मासा उद्धाताः। पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं / बिइयम्मि उकालगुरू, तवगुरुगो होति तइयम्मि||४०७।। तान्येव गुरुकाणि तृतीयं दण्डिकपरिगृहीते गुरुकाणि / गतं स्थानप्रायश्चित्तम्। अथ प्रतिसेवनाप्रायश्चित्तमाहचउरो लहुगा गुरुगा, छेदो मूलं जहन्नए होई। चउगुरुगछेदमूलं, अणवठ्ठप्पो य मज्झिमए / / 408|| छेदो मूलं च तहा, अणवठ्ठप्पो य होइ पारंची। एवं दिट्ठमदिढे, सेवंते पसज्जणं मोत्तुं // 40 // प्राजापत्यपरिगृहीते जघन्ये दृष्ट प्रतिसेवने चत्वारो लघवः, कौटुम्बिकपरिगृहीते जघन्ये अदृष्ट चत्वारो गुरवः, दण्डिकपरिगृहीते जघन्ये अदृष्टे छेदः, दृष्ट मूलम् / प्राजापत्यपरिगृहीते मध्यमे अदृष्ट चत्वारो गुरवः, दृष्ट छेदः। कौटुम्बिकपरिगृहीते मध्यमे अदृष्ट छेदः, मूलम्। दण्डिकपरिगृहीते मध्यमे अदृष्ट मूलम्, दृष्ट अनवस्थाप्यम् / प्राजापत्यपरिगृहीते उत्कृष्ट अदृष्ट छेदः, दृष्ट मूलम्। कौटुम्बिकपरिगृहीते उत्कृष्ट अदृष्ट मूलम्, दृष्ट अनवस्थाप्यम्। दण्डिकपरिगृहीते उत्कृष्ट अनवस्थाप्यम् दृष्ट पाराश्चिकम् एवं दृष्टादृष्टयोः प्रसज्जनां शङ्कां भोजिकादिरूपां मुक्त्वा प्रायश्चित्तं ज्ञातव्यम्। अत्र प्रागुक्तमेवाक्षेपपरिहारप्रतिबद्धं गाथाद्वयमाहजम्हा पढमे मूलं,बिइए अणवढे तइएँ पारंची। तम्हा ठायंतस्स य, मूलं अणवट्ठ पारंची॥४१०।। पडिसेवणाऐं एवं, पसजणा तत्थ होइ इकिके। चरिमपदे चरिमपदं,तं पिय आणाइनिप्फनं / / 411 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy