________________ वसहि 986 - अभिधानराजेन्द्रः - भाग 6 वसहि ज्या इत्यर्थः, एष प्रथमो भङ्गः। सुखविज्ञपनादुःखमोचा इति द्वितीयः, दुःखविज्ञप्या सुखमोचा इतितृतीयः। दुःखविज्ञप्या दुःखमोचा चतुर्थः। तत्र प्रथमभङ्गे दृष्टान्तमाहसोपारयम्मि नगरे, रन्ना किर मग्गितो उ निगमकरो। अकरो त्ति मरणधम्मा, बालतवे धुत्तसंजोगो // 377 / / पंचसय भोइ अगणी, अपरिग्गह सालिभंजि सिंदूरे। तुह मज्झ धुत्तपुत्ता, दिअवने विज्जखीलणया॥३७८|| "सोपारयं नगरं, तत्थ निगमा अकरा परिवति / ताण य पंच कुटुंबसयाणि।तत्थ राया मंतिणा बुग्गाहितो तेण निगमा करं मम्गिता। ते पुत्ताण पुत्तियं करो एस भविस्सइ त्ति काउंन दिति। रन्ना भणिया-जइ नदेह तो इमम्मि गेहे अग्गिपवेसंकरेह। ततो ते सव्वे अग्गिं पविट्टा तेसिं नेगमाणं पंच महिलासयाई, ताणि वि अम्गि पविट्ठाणि / ताओ अतीए अकामनिज्जराए पंच वि सयाओ वाणमंत-रियाओ जायाओ तेहि य निगमेहिं तम्मि चेव नगरे देवलं कारियं अत्थि। तत्थ पंच सालिभंजिया सता, ततो ताहिं देवताहिं परिग्गहियाओ ताओ अ देवताओ। न कोई अप्पड्डिओ वि देवो इच्छइ। ताहे धुत्तेहिं समं संपलग्गाओ। तेधुत्ता तस्स बंधेण भंडणं काउं माढत्ता, एसा मज्झन तुझं,इतरो वि भणेइ-मज्झं न तुज्झं। जाय जेण धुत्तेणं सह अच्छइ सा तस्स सव्वं पुव्वभवं कहेइ। ततो ते भणंति-अरे अमुकनामया एसा तुझं माया भगिणी वा, इयाणिं अमुगेण सम संपलग्गा। ता य एगम्मि पीइंन बंधंति, जोजो पडिहाइ तेण सह अच्छंति। तं च सोउंतासिं पुव्वभविएहिं पुत्ताइएहिं अम्हे एस अयसो त्ति काउं विजावाइएण खीलावियाउ त्ति।" गाथाक्षरयोजना-सोपारके नगरे राज्ञा किल मार्गितो निगमानां-वणिग्विशेषाणां समीपे करः। तैश्चाकर इत्यपूर्वकरोमा भूदिति कृत्वा मरणधर्मो व्यवसितः तासां च भोजिकामहेला पञ्च शतानि अग्रिप्रवेशलक्षणेनबालतपसा देवता अपरिगृहीताः संजाताः, धूर्तश्च सह संयोगः / कथमित्याह- सिन्दूर-सिन्दूरारुणं यद्देवकुलं तत्र शालिभञ्जिकानां पञ्चशतानिताभिर्देवताभिः परिगृहीतानि / तत्र स्थिताश्च धूर्तेः समं संप्रलग्नाः 'तुह मज्झे त्ति नेयं तव ममेयमित्येवं तेधूर्ताः कलहायितवन्तः, ततस्तासांपूर्वभववृत्तान्तं श्रुत्वा अवण्णोऽयमस्माकमिति कृत्वा पुत्रादिभिर्विद्याप्रयोगेण तासां कीलना कारितेति। उक्तः प्रथमो भङ्गः। अथ शेषभङ्गत्रयं भावयतिबिइयम्मि रयणदेवय, तइए भङ्गम्मि सुइगविजाओ। गौरीगंधारीइं, दुहविण्णप्पा य दुहमोया // 376 / / द्वितीये भङ्गे रत्नदेवतानिदर्शनम्, साह्यल्पर्द्धिकत्वात् कामाऽऽतुरत्वाच सुखविज्ञपना सर्वसुखसंपादकतया च दुःखमोचा। तृतीये भङ्गे शुचयो विद्यादेव्यस्ताः शुचितया महर्द्धिकतया च दुःख-विज्ञपना, उग्रतया नित्यमत्यन्ताप्रमत्तैराराधनीयत्वात् पर्यन्ते सापायत्वाच्च सुखमोचाः / चतुर्थे पक्षेगौरीगान्धारीप्रभृतयो मातङ्गविद्यादिदेवता द्रष्टव्याः तथाहिताः साधनकाले लोकगर्हिततया दुःखविज्ञप्याःया ह्यभीष्टसंचपकतया दुःखमोचाः, इति भाविताश्चत्वारो भङ्गाः। अथ प्राजापत्यादित्रिविधपरिगृहीतेषु गुरुलाघवमाह-- तिण्ह वि कतरो गुरुतो, पागइकोडुबिदंडिए चेव / साहसअपरिक्खमए, इयरे पडिपक्खिपभुराया // 30 // शिष्यः पृच्छति-त्रयाणां प्राजापत्यकौटुम्बिकदण्डिकौ तौ प्राकृतकस्य प्रतिपक्षभूतौ। किमुक्तं भवति-तौन साहसिकौ तावप्यपरीक्षितकारिणौ, भयं च तयोर्भवति। अत्राचार्यःचह-दण्डिककौटुम्बिकौ गुरुतरौ, प्राकृते लधुतरः। यतो राजा उपलक्षणत्वात्कौटुम्बिकप्रभुः प्रभुत्वाच स एकस्य रुष्टः संघस्य प्रस्तारं कुर्यादिति। अथ कौटुम्बिकदण्डिानां यद्भयमुत्पद्यते तद्दर्शयन् परः स्वपक्षंद्रढयन्नाह-- ईसरियत्ता रजा, व भंसए मधु पहरणा रिसओ। ते य समिक्खियकारी, अण्णावि ते सिंबहू अस्थि // 31 // ऐश्वर्यवत्ता मृत्युः प्रहरणाश्चापायुधयुताः कोपिताः सन्तो मामेते भ्रंशयेयुरिति, कौटुम्बिकः चिन्तयेत्-राजानुगाअमीराज्यात्ध्वंशयेयुरिति चिन्तयति / ते च राजादयः समीक्षितकारिणो नाविमृश्य कार्य कुर्वन्ति / अन्यच तेषामन्या अपि बहवः प्रतिमाः सन्ति / अतस्तस्यामेकस्यामेव तेषां नाऽऽदरः। एवं परेण स्वपक्षे भाविते सति सूरिराहपत्थारदोसकारी, निवावराहो य बडुजणे फुसई। पागइओ पुण तस्सव, निवस्सव भया न पडिकुजा // 32 // प्रस्तार:-कटकमईः एकस्य रुष्टः सर्वमपि यत्र व्यापादयतीत्यर्थः, तद्दोषकारी राजा, नृपापयराधश्च बहुजनान् स्पृशति, जनमध्ये प्रकटीभवति इति भावः / एवं कौटुम्बिकस्याऽपि द्रष्टव्यम् / अत एतौ द्वावपि गुरुतरौ,प्राकृतकापराधस्तु बहुजनंनस्पृशति। अपिच--प्राकृतकस्तस्य वा-संयतस्य नृपस्य वा भयान्न प्रतिकुर्यात्- न प्रत्यपकारं करोति। अविय हु कम्म होणी, न य गुत्तीओ सि नेव दारट्ठा। तेण कयं पिन नजइ, इतरेत्थ पुणो धुवा दोसा // 383 // अपि चेत्यभ्युच्चये, प्राकृतकः क्षेत्रखलादिकर्मभिरक्षणिकस्ततस्तासां प्रतिमानामुदन्तं न वहति, न च तत्संबन्धिनीषु देव-द्रोणीषु गुप्तिरात्यन्तिकी रक्षा, न वा द्वारस्था-द्वारपालास्ततः कृतमपि प्रतिमाप्रतिसेवनं जायते, इतरत्रतुदण्डिककौटुम्बिकेषु पुनर्बुवा-अवश्यंभाविनः प्रस्तारादया दोषाः द्वारपालादिरक्षासद्भावात्; अतएव तेषां प्रतिमासुपूर्व प्रभूततरं प्रायश्चित्तमुक्तम्। न केवलं प्रतिमासु, किं तु स्त्रीष्वपि तदीयासु गुरुतरं प्रायश्चित्तं भवतीति प्रसङ्गतो दर्शयितुमाहरनो य इत्थियाए, संपत्ती कारणम्मि पारंची। अमचि अणवठ्ठप्पो, मूलं पुण पागयजणम्मि॥३४॥ राज्ञः स्त्रियामग्र महिष्यां यन्मै थुनसम्पत्तिलक्षणं तत्र