SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय 676 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाहवण्णम्मिय एकेक्के, गंधम्मि रसम्मि तह य फासम्मि। नाणत्ती कायव्वा, विहाणए होइ एकिकं / / 78|| वर्णाऽऽदिके एकैकस्मिन्विधान भेदे सहस्राग्रशो नानात्वं विधयम. तथाहि-कृष्णो वर्ण इति सामान्य, तस्य च भमराङ्गारकोकिलावलकजलाऽऽदिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलाऽऽदिष्वप्यायोज्य, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः। तथा-वर्णाऽऽदीनां परस्परसंयोगाद्धूसरकेसरकर्बुराऽऽदिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णाऽऽदीनां प्रत्येक प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः। पुनरपि पर्याप्तकाऽऽदिभेदावेदमाहजे बायरे विहाणा,पज्जत्ता तत्तिया अपज्जत्ता। सुहुमा वि होंति दुविहा, पज्जत्ता चेव अपजत्ता॥७६। यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवाना, यत एकपर्याप्तकाऽऽश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किंतु पर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः। पर्याप्तिस्तु-"आहारसरीरिदिय-ऊसासवओमणोऽहिनिव्वत्ती। होति जतो दलियाओ, करणं पइ सा उ पजत्ती / / 1 / / " जन्तुः समुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाऽऽहारमवगृह्य पृथग खलरसाऽऽदिभावेन परिणति नयति स तादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्रासाभिधानाश्चतस्रो भवन्ति, एताश्वान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः / यथा सूक्ष्मबादराऽऽदयो भेदाः सिद्धयन्ति तथा प्रसिद्ध भेदेनोदाहरणेन दर्शयितुमाहरुक्खाणं गुच्छाणं, गुम्माण लयाण वल्लिवलयाणं / जह दीसइ नाणत्तं, पुढविकाए तहा जाण ||8|| यथा वनस्पतेर्वृक्षाऽऽदिभेदेन स्पष्ट नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तथा वृक्षाः-चूताऽऽदयो गुच्छा वृन्ताकीसल्लकीकप्पास्यादयः,गुल्मानिनवमालिकाकोरण्टकाऽऽदीनि, लताः-पुन्नागाशोकलताऽऽद्याः, वल्यस्त्रपुषीवालुडीकोशातक्याद्याः, वलयानिकेतकीकदल्यादीनि। पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाहओसहि तण सेवाले, पणगविहाणे य कंद मूले य। जह दीसइ नाणत्तं, पुढवीकाइए तहा जाण / / 1 / / यथा हिवनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपिद्रष्टव्यः / तत्र ओषध्यः शाल्याऽद्याः, तृणानि दर्भाऽऽदीनि, सेवालं जलोपरि मलरूपं, पनकः काष्ठाऽऽदावुल्लीविशेषः पञ्चवर्णः, कन्दः सूरणकन्दादिः, मूलमुशीराऽऽदीति। एतेच सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तुपलभ्यन्ते तदर्शयितुमाहएकस्स दोण्ह तिण्ह व, संखेज्जाण व न पासिउं सक्का। दीसंति सरीराई, पुढविजियाणं असंखाणं / / 2 / / स्पष्टा / कथं पुनरिदमवगन्तव्यं, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धरधिष्ठातरि प्रतीतिर्गवाश्वादाविव इत्येतथितुमाहएएहि सरीरेहिं, पच्चक्खं ते परूविया होति / सेसा आणागेज्झा, चक्खूफान जं इंति / / 3 / / एभिरसंख्येयतयोपलभ्यमानैः पृथिवीशर्कराऽऽदिभेदभिन्नैः शरीरैस्ते च शरीरिणः शरीरद्वारेण प्रत्यक्षं साक्षात्प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयाऽर्थः। प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहउवओगजोग अज्झव-साणे मतिसुय अचक्खुदंसे या अट्ठविहोदयलेसा, सन्नुस्सासे कसाया य।।४।। तत्र पृथिवीकायाऽऽदीनां स्त्यानाद्युदयाद्यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षण, तथा योगःकायाऽऽख्य एक एव, औदारिकतन्मिश्रकार्मणाऽऽत्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्याऽऽलम्बनायव्याप्रियते; तथाऽध्यवसायाः- सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुराधमनःसमुद्भुतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः,तथा साकारोपयोगान्तः पातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, तथा ज्ञानाःऽवरणीयाऽऽद्यष्टविधकर्मोदयभाजस्तावद्वन्धभाजश्व, तथा लेश्याअरावसायविशेषरूपाः कृष्णनलिकापोततेजस्यश्चतस्रस्ताभिरनुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आहाराऽऽदिकाः प्रागुक्ता एव,तथा सूक्ष्मोच्छासनिःश्वासानुगताः। उक्त च--"पुढविकाइया णं भंते ! जीवा आणवन्ति वा, पाणवन्ति वा, ऊससन्ति वा, णीससंति वा? गोयमा ! अविरहियं संतयं चेव आणवन्ति वा, पाणवन्ति वा. ऊससंति वा, नीससंतिवा।" कषाया अपि सूक्ष्माः क्रोधाऽऽदयः। एवमेतानि जीवलक्षणाऽऽद्युपयोगाऽऽदीनि कषायपर्यवसानानि पृथिवीकायिकेषु संभवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात मनुष्यवत् सचित्ता पृथिवीति / ननु च तदिदमसिद्धम-सिद्धेन साध्यते, तथाहि-न ल्युपयोगाऽऽदीनि लक्षणानि पृथिवीकायेषु व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यतिमिश्रमदिराऽतिपानपित्तोदयाऽकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यव्यक्तचेतनासंभवोऽभ्युयगन्तव्यः; ननु चात्रोछासाऽऽदिकमञ्यक्तचेतनालिङ्ग मस्ति,न चेह तथाविधं किञ्चिचेतनालिङ्गमस्ति नैतदेवम्, इहापि समानजातीयलतोद्भेदाssदिकमर्शो मांसाड्कुरवचेतनाचिह्नमस्त्येव, अव्यक्तचेतनाना हि सम्भावितकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्व चैतन्यं विशिष्टतुपुष्पफलप्रदत्वेन स्पष्ट साधयिष्यते च,ततो व्यक्तोपोगाऽऽदिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy