________________ पुडभेयण 672 - अभिधानराजेन्द्रः - भाग 5 पुढवी पुटा पधविक्रयार्था भिद्यन्ते तत्पुटभेदनम्। क्रयाणकवाणिज्यप्रधान नगरे, बृ० 130 २प्रक०। नि०चूना पुडाइणी (देशी) नलिन्याम, देखना०६वर्ग 55 गाथा। पुडिंग (देशी) विन्दु-वदनयोः,दे०ना०६वर्ग 80 गाथा। पुढवादिघट्टणादि पुं०(पृथिव्यादिधट्टनादि) पृथिव्यप्तेजोवायुवनस्पति द्वित्रिचतुःपञ्चेन्द्रियाणां संघट्टनपरितापापद्रावणेषु, पक्षा० 15 विव० पुढवी स्त्री०(पृथिवी)"उदृत्वादौ" ||1 / 131 // इति ऋत उत्वम् प्रा० १पाद। "पथि-पृथिवी-प्रतिश्रुन्मूषिक हरिद्राविभीतकेष्वत्" ||8/188|| इति मध्येकारस्थाऽकारः / प्रा०१ पाद / "निशीथपृथिव्योर्वा" / / 8 / 1 / 216 / / इति थस्य ढः। प्रा० १पाद। आधारकाठिन्यगुणे महाभूते, सूत्र० १श्रु० १अ० १उ० प्रज्ञा० / गा गन्धतन्मात्रात्पृथिवीगन्धरसरूपस्पर्शशब्दवती। सूत्र० १श्रु०१ अ०१ उ०। मृत्तिकायाम्, भ० १५शा सूत्र०। भुवि, स्था०३ठा०४०। नरकपृथिव्यःरायगिहे०जाव एवं वयासी-कइणं भंते ! पुढवीओ पण्णत्ताओ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ। तं जहा-रयणप्पभा०जाव अहे सत्तमा। भ०१३श०१उ०। अष्टमस्थाने, 'ईसिप्पभारा पुढवी'' इत्यधिकमष्टमा। स्था० १०टा०। (एता नरकपृथिव्यो ‘णरग' शब्दे चतुर्थभागे 1604 पृष्ठे व्याख्याताः। गोत्राण्यासा णरग' शब्दे चतुर्थभागे 1604 पृष्ट व्याख्यातानि) पृथिवी चलेत्तिहिं ठाणेहिं देसेहिं पुढवी चलेज्जा / तं जहा-अहेण मिमीसे रयणप्पभाए पुढवीए उराला पोग्गलाणि चलेज्जा, तएणं ते उराला पोग्गला णिवत्तमाणा देसं पुढवीए चले जा, महोरए वा महिडिएन्जाव महेसक्खे, इमीसे रयणप्पभाए पुढवीए अहे उम्मजणिमन्जियं करेमाणे देसं पुढवीए चलेजा, णागसुवण्णाण वा संगामंसि वट्टमाणंसि देसं पुढवीए चलेजा, इचेएहिं ठाणे हिं केवलकप्पा पुढवीए चलेजा। तं जहा-अहेणं इमीसे रयणप्पभाए पुढवीए घणवाए गुपेज्जा, तए णं से घणवाए गुविए समाणे घणोदहिमेएज्जा, से घणोदहीए एइए समाणे केवलकप्पं पुढविं चालेज्जा,देवे वा महिड्डिएजाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इड्डि जुतिं जसं बलं बीरियं पुरिसक्कारपरक्कम उददंसेमाणे केवलकप्पं पुढविं चालेज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इच्चेएहिं तिहिं। स्पष्ट केवलं देश इति भागः पृथिव्या रत्नप्रभाभिधानाया इति। (अहे त्ति) अधः (ओरालि त्ति) उदाराः वादरा निपतेयुर्विश्रसापरिणामात्ततो विचटेयुरन्यतो वाऽऽगम्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्। (तएण ति) ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति। पृथिवीदेशश्चलेदिति, महोरगो व्यन्तरविशेषः / / 1 / / (महिड्डिए) परिवाराऽऽदिना यावत्करणात् (महज्जुइए) शरीराऽऽदिदीप्त्या (महावले) प्राणतो महानुभागे वैक्रियाऽऽदिकरणतः / (महेसक्खे) महेश इत्याख्या यस्येति उन्मग्रनिमग्नि कामुत्पतनिपता कुतोऽपि, दाऽऽदेः कारणात कुर्वन् देश पृथिव्याश्चलयेत्, स च चलेदिति // 2 / / नागकुमाराणा सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं संग्रामे वर्तमाने जायमाने सति (देसं ति) देशश्चलेदिति। (इचेएहि इत्यादि) निगमनमिति।।३।। पृथिव्या देशस्य चलनमुक्तमधुना समस्तायास्तदाह- (तिहीत्यादि) स्पष्ट, किन्तु केवलेव केवलकप्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णत्यर्थः / परिपूर्णप्राया चेति पृथिवी भूः। (अहे ति) अघोघनवातस्तथाविधपरिणामो वातविशेषो गुप्येत व्याकुलो भवेत्क्षुभ्योदित्यर्थः / ततः स गुप्तः सन् घनोदधि तथाविधपरिणामजलसमूहलक्षणमेजयेत् कम्पयेत् / (तए णं ति)। ततोऽनन्तरं स घनोदधिरेजितः कम्पितः सन् केवलकल्पां पृथिवी चालयेत्. सा च चलेदिति / देवो वा ऋद्धिम्परिवाराऽऽदिरूपां, द्युति शरीराऽऽदेर्यश: पराक्रमकृतां ख्याति बलं शरीरं वीर्य जीवप्रभवं पुरुषकार साभिमानव्यवसायनिष्पन्नफल तमेव पराक्रममिति। बलवीर्याऽऽद्युपदर्शनं हि पृथिव्यादिचलनं विना न भवतीति तदर्शयन तां चलयेदिति। देवाश्च वैमानिका इति असुरा भवनपतयस्तेषां भवप्रत्ययं वैरं भवति / अभिधीयते च भगवत्याम्- "किं पत्तियं णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य, गमिस्संति य? गोयमा ! तेसिणं देवाणं भवपच्चइए वेराणुबंधे त्ति।" ततश्व संग्रामः स्यात्त च वर्तमाने पृथ्वी चलेत्तत्र तेषां महाय्यायामत उत्पातनिपातसम्भवादिति। (इच्चेएहीत्यादि) निगमनमिति / स्था० ३ठा०४उ० एकैकस्याः ३-बलयानिएगमेगा णं पुढवी तिहिं क्लएहिं सवओ समंता संपरिक्खित्ता / तं जहा-धणोदहिवलएणं, घणवायवलएणं, तणवायवलएणं॥ (एगमेगेत्यादि) एकैका पृथिवी रत्नप्रभाऽऽदिका सर्वतः / किमुक्त भवति? समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः,सम्परिक्षिप्ता वेष्टिता आभ्यन्तरंघनोदधिवलयं ततः क्रमेणेतरे तत्र घनः स्त्यानो हिमशिलावत् उदधिर्जलनिचयः स चासौ स चेति घनोदधिः, स एव वलयमिव वलयं कटकंघनोदधिवलयं, तेना एवमितरेऽपि.नवरंघनश्वासौ वातश्च तथाविधपरिणामोपेतो घनवात एवं तनुवातोऽपि, तथाविधपरिणाम एवेति / भवन्त्यत्र गाथाः"न वि य फुसति अलोग, चउसुं पि दिसासु सव्वपुढवीओ। संगहिया वलएहि. विक्खंभंतेसि वोच्छामि / / 1 / / छ चेव १अद्धपंचम 2, जोयण अद्धं च 3 होति रथणाए। उदही १घण 2 तणुवाथा, 3 जाहासखेण निद्दिट्ठा / / 2 / / तिभागो 1 गाउयं चेव 2, तिभागो गाउयस्स य 3 / आइधुवे पक्खेवो, अहो अहो जाव सत्तमियं / / 3 / / " इति।स्था०३ठा० ४उकालोष्ठाऽऽहिरहितायाम,दश० 4 अ० सत्या भामा भामेतिवत्। नदीतटभिस्तादिरूपायां शुद्धपृथिव्याम, प्रज्ञा० १पद। जी०। पृथिवीकायिक रसत्त्वे, सूत्र० १श्रु०७अ०सुपार्श्वजिनमातरि, प्रव०११द्वार। पश्चिमरुचकवरपर्वतस्य हिम पत्यकूटदिकुमारीमहत्तरिकायाम, स्था० ८ठा०