SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पग्गहिथा 73 - अभिधानराजेन्द्रः - भाग 5 पच्चक्ख परिवेषकेण स्थाल्यादेरुवृत्त्य वटुकाऽऽदिना उत्क्षिप्त परेण च नगृहीतं प्रद्रजिताच दापेतम् / यद्वा- भोक्त्रा स्वयं भोक्तुं स्वकरेण यद् गृहीतमशन दि तद गृहृतो भिक्षायाम, ध० 3 अधि०। पग्गिम्ब अव्य० (प्रायस्) "प्रायसः प्राउ-प्राइव-प्राइम्ब-पगिम्बाः"।।८४४१४|| इतिप्रायसः "पग्गिम्बाऽऽदेशः 'पग्गिम्बअइ। मणोरहई, दुक्करु दइउ करेइ।" प्रा०४ पाद। पघंसण न० (प्रघर्षण) पुनः पुनर्घर्षणे, "एक्वं दिण आघसणं, दिणे दिणे पघसणं' नि० चू०३ उ०। जे भिक्खू णिग्गंथे दंते अण्णउत्थियस्स गारत्थियस्स वा आघंसेज वा, पघंसेज वा, आघंसावंतं वा पघंसावंतं वा साइजइ / / गन्धद्रव्येण ईषत्पुनः पुनर्वा घर्षयेत् / नि०चू०१७ उ०/ आचा०। पचंड त्रि० (प्रचण्ड) प्रकोपनशीले, व्य०८ उ०। पचत्तर (देशी) चाटौ, सुन्दरे, दे० ना०६ वर्ग 21 गाथा। पचलिय त्रि० (प्रचलित) कम्पिते, कल्प०। 'पचलिअवरक-डगतुडिअकेऊस्मउडकुडल त्ति।" तत्र प्रचलितानि भगवदर्शनेन अधिकसंभ्रमवत्त्वात् कम्पितानि (वरकडग ति) वराणि कटकानि कङ्कणानि त्रुटिताश्च बाहुरक्षकाः (बहिरखा इति लोके) केयूराणि चाङ्गदानि (वाजूबन्ध इति लोके) (मउड ति) मुकुट, कुण्डले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा कल्प०१ अधि०१क्षण। पचालेमाण त्रि० (प्रचालयत्) प्रकर्षण चालयति, भ० 17 श० 1 उ०। पचोइय त्रि० (प्रचोदित) प्रेरिते, "अबले होइ गवं पचोइए।" सूत्र०१ ध्रु०२ अ०३ उ०। पचअपुं०(प्रत्यय)"त्योऽचैत्ये" ||8||13|| इति त्यस्य चः। प्रा०२ चाद। सर्वजनप्रतीतो, प्रश्न० 4 सम्ब० द्वार। पचइय पुं० (प्रात्ययिक) प्रत्ययादिन्द्रियानिन्द्रियलक्षणानिमित्ताजातः प्रात्ययिकः / व्यवसायभेदे, स्था०३ ठा०३ उ०। पंचगिरा स्त्री० (प्रत्यङ् गिरा) देवीभेदे, वाच० / अन्यत्र लगनीयस्य दोषस्याऽऽत्मनि लगने, 'पञ्चगिरलोगमुझहो।' अथासौ साधुहृतः सन् निहते अपलपति, न कथयतीत्यर्थः / बृ०१ उ०। नि००। पञ्चंत त्रि० (प्रत्यन्त) सीमासन्धिवर्तिनि, व्य०१ उ०। 'पचंता मिलक्यु बोहिया।" प्रत्यन्तदेशवासिनो म्लेच्छाः / बृ० 1 उ० / सीमाप्रान्तस्थं नगरं प्रत्यन्तनगरम् / आव० 4 अ०। पचंतय पुं० (प्रत्यन्तक) नीचके , आव० 4 अ०। पच्चंतर न० (प्रत्यन्तर) चतुर्थदेवलोकस्थे विमानभेदे, स०५ सम०। पञ्चंतराय पुं० (प्रत्यन्तराज) सीमाराजे, "अमुगो पच्चंतरायउव्वेहो अण्ण ज. तारिसा पुरिसा।'' आ०म०१ अ० 1 खण्ड। पचक्खन० (प्रत्यक्ष) अक्षमिन्द्रिय प्रतिगतम्-इन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः / ननु-अक्षिशब्दादपि प्रतिपूर्वात्-"प्रतिपरसभनुभ्योऽक्षणः / (ग०)" इत्यव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति, तल्कि न कक्षीचकृवान्सः? न चैवं स्पार्शनाऽऽदिप्रत्यक्ष नैतच्छब्दवाच्यं स्यादिति वाच्यं, तत्प्रवृत्तिनिमित्तस्य स्पष्टत्वस्य तत्रापि / भावेन तच्छब्दवाच्यतोपपत्तेः व्युत्पत्तिनिमित्तमात्रतया ह्यत्राक्षिशब्दः शब्दयते, कशमन्यथाऽक्षशब्दोपादनेऽप्यनिन्द्रियप्रत्यक्षस्य तच्छब्दवाच्यता चतुरस्त्रा स्यात् ? अथ कथमेवं प्रत्यक्षः प्रेक्षाक्षणः, प्रत्यक्षा पक्ष्मलाक्षीति स्त्रीपुंसभावः? अस्याय्ययीभावस्य सदा नपुंसकत्वात्। नैवं, प्रत्यक्षमस्यास्तीति अर्श आदित्वेनादन्तत्वात्तद्भावसिद्धेः / अत्रोच्यते एवमपि प्रत्यक्षो बोधः, प्रत्यक्षा बुद्धिरित्यत्र पौरनं स्त्रणं च न प्राप्नोति, न ह्यत्र मत्वर्थीयार्थों घटत्ते, प्रत्यक्षस्वरूपस्यैव वेदनस्य बोधबुद्धि-शब्दाभ्यामभिधानात् / रत्ना०२ परि०। विशे०। सूत्र० / साक्षाज्ज्ञाने, आचा०१ श्रु०१ अ०५ उ० / 'अशूड' व्याप्तौ, अश्नुते, ज्ञानाऽऽत्मना सर्वानान् व्याप्नोतीत्यक्षः / अथवा-अश् भोजन। अनाति सर्वान् यथायोगं भुक्ते पालयति चेति अक्षो जीवः / उभयताप्यौणाऽऽदिकः सक्प्रत्ययः / तमक्षं जीवं प्रति साक्षाद् वर्तते यत्तप्रत्यक्षम् / "अत्यादयः क्रान्ताऽऽद्यर्थे द्वितीयया (वा०)" इति समासः / अनु० / इन्द्रियमनोनिरपेक्षे आत्मनः साक्षात्प्रवृत्तिमति ज्ञानभेदे, न०। अनात्यश्नुते व्याप्नोति अर्थानित्यक्ष आत्मा, तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं, निश्चयतोऽवधिमनः पर्यायकेवलानि अक्षाणि चेन्द्रियाणि प्रति यत्तत्प्रत्यक्षम्व्यवहारतस्तच चक्षुरादिप्रभबमिति / लक्षणमिदमस्य"अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम्। प्रत्यक्षमितरद् ज्ञेयं, परोक्ष ग्रहणे तथा।।१।। स्था०४ ठा०३ उ०। भ० / जीवस्यार्थसाक्षात्कारित्वेन वर्तमाने ज्ञाने, अनु०। (1) तत्र प्रत्यक्षस्य लक्षणमाहजीवो अक्खो अत्थ-व्वावणभोयणगुणपिणओ जेण। तं पइ वट्टइ नाणं, जं पच्चक्खं तयं तिविहं / / 86|| अक्षस्तावजीव उच्यते। केन हेतुना? इत्याह- (अत्थव्वा वणेत्यादि) अर्थव्यापनभोजनगुणान्वितो येन, तेनाक्षो जीवः / इदमुक्तं भवति-अशू व्याप्तौ। अश्नुते ज्ञानाऽऽत्मना सर्वार्थान् व्याप्नोतीत्यौणाऽऽदिकनिपातनादक्षो जीवः / अथवा- अशूभोजने। अश्नाति समस्तत्रिभुवनान्तर्वर्तिनी देवलोकसमृ-यादीनान पालयति भुक्ते वेति निपातनादक्षो जीवः, अश्रातर्भोजनार्थत्वाद्भुजेश्च पालनाभ्यवहारार्थत्वादितिभावः। इत्येवमर्थध्यापनभोजनगुणयुक्तत्वेन जीवस्याक्षत्वं सिद्धं भवति। तमक्षं जीवं प्रति साक्षाद्गतमिन्द्रियनिरपेक्ष वर्तते यद्ज्ञानं तत्प्रत्यक्षम् / तच्चावधिमनः पर्यायकेवलज्ञानभेदात्त्रिविधंत्रिप्राकरम्, तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद्वर्तमानत्वादिति गाथार्थः / / 86 / / विशे० / बृ० / आ० चू० / दर्श०। सूत्र०। आ०म०। (अवधिज्ञानस्वरूपम् 'ओहिणाण' शब्दे तृतीयभागे 156 पृष्ठे गतम् ) (मनःपर्यायज्ञानस्वरुप 'मणपजवणाण' शब्दे वक्ष्यते)(केवलज्ञानविस्तरः केवलणाण' शब्दे तृतीयभागे 642 पृष्ठ गतः) प्रत्यक्ष लक्षयन्ति स्पष्टं प्रत्यक्षम् // 2 // प्रबलतरज्ञानाऽऽवरणवीर्यान्तराययोः क्षयोपशमात् क्षयादा स्पष्टताविशिष्ट वैशद्याऽऽस्पदीभूतं यत् तत् प्रत्यक्ष प्रत्येयम्।।२।। स्पष्टत्वमेव स्पष्टयन्तिअनुमानाऽऽद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम्॥३॥
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy