SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ पुंडरीय 656 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय तराणि धनकनकरत्नमणिमौक्तिकानि (संखसिल त्ति) मुक्तशैलाऽऽदिकाः शिलाः प्रधालं विद्रुमं, यदिवा-(सिलप्पबाल ति) श्रिया युक्त प्रवाल श्रीप्रवालं वर्णाऽऽदिगुणापेतं. तशा-(रत्तरयण ति। रक्तरन्न पारामाऽऽदिक तथा सत्सारं शोभनसारमित्यर्थः / शूलमण्यादिकं, तशा स्वापतेयं रिक्थ (शुद्ध) दराजातं सर्वमेतत्पूर्वाक्त (1) मगाध मागाय भविष्यति तथा शब्दा वेण्वादयो, रूपाण्यइनादीनि, गन्धाः कापा.पुटाउडदयो, रसा मधुराऽऽदयो मांसरसाऽऽदयो धा, स्पर्शा मृद्धादयः, एत सर्वेऽीि खलु म) कामभोगाः, अहमप्येषां योगक्षेमा प्रभविष्यामीत्या संप्रधार्य / / स मेधावी पूर्वभवाऽऽत्मानं विनानीयादेव पर्यालोचयेत / तद्यथा-इह संसारे, खलु शब्दाऽवधारणे, इहेव अस्मिन्नेव जन्मनि मनुष्यभवे ममान्यतरद दुःखंशिरोवेदनाऽऽदिकगातको वाऽऽशुजोयितापहारी शूलाऽऽदिक : समुत्पद्यते. तमेव विशिष्टि-अनिष्ट कान्तः अप्रियः अशुभोऽमनोज्ञोऽवनामयतीत्यतनामः- पीडाविशेषकारी दुःखरूपो, यदि वा-न मनागमनाक् (मे) मम नितमित्यर्थः, दुःखयतीति दुःखं,पुनरपि दुःखोत्पादनमत्यन्तदुःखप्रतिपादनार्थ . रमुखलेशस्याऽपि परिहारार्थ च। (नो) नेव शुभः, अशुभकर्मविपाकाऽऽपादितल्यादिति / अत्र च यदुक्तमपि पुनरुच्यते तदत्यादरापनार्थ सद्धिशेषप्रतिपादनार्थ चेति। तदेवभूतं दुःखं रोगाऽऽतवा / इति खद नयात्वातारो यूयं क्षेत्रवार तुहिरण्यसुवर्णधनधान्याऽदिकाः परिग्रहविशेषाः शब्दाऽऽदयो वा विषयास्तथा हे भगवन्तः काममोगा यूयं मया पालिताः परिगृहीताश्च ततो यूयमपीददुःखं रोगाऽऽतईं वा (परियाइयह ति) विभागशः परिगृह्णीत यूयम्, अत्यन्तपीडयोद्विग्नः पुनरत दवदुःख रोगाऽऽतङ्क वा विशेषणद्वारेणोच्चारयति, अनिष्टमप्रियगकान्तमशुभममनोज्ञममनाग्भूतमवनामक वा दुःखमेवैतत्ततोऽशुभमित्यवभूत भभोत्पन्न यूयं विभजताहमनेनातीव दुःखामीति दुःरिक्त इत्यादि पुर्ववन्नेयम् इति / अतोऽमुष्मान्मामन्यतरस्माद् दुःखादोगाऽऽताद्वा प्रतिमोचयत यूयम, अनिष्टाऽऽदिविशेषणानि तुपूर्वव्याख्ययानि / प्रथम प्रथमान्तानि पुनर्द्वितीयान्तानि, सांप्रतं पञ्चम्यन्तानीति / न चायमथस्तेन दुःखितेनैवमेवेति, यथा प्रार्थितस्तथैव लब्धपूर्वो भवति। इदमुक्त भवति-न हि ते क्षेत्राऽऽदयः परिग्रहविशेषा, नाऽपिशब्दाऽऽदयः कामभागास्त दुःखितं दुःखाद्विमोचयन्तीति। एतदेव लेशतो दर्शयतिइह खलु कामभोगा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगता पुब्दिं कामभोगे विप्पजहति, कामभोगा वा एगता पुट्विं पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्ने हिं कामभोगेहिं मुच्छामो? इति संखाएणं वयं च कामभोगे हिं विप्पजहिस्सामो, से मेहावी जाणेज्जा बहिरंगमेतं! (इह खलु इत्यादि) इहास्मिन, खलुःवाक्यालङ्कार, ते कामभोगा अत्यन्तमभ्यस्ता न तस्य दुःखितस्य त्राणाय शरणाय वा भवन्ति / सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितुमाह- (पुरिसे वा इत्यादि) पुरि शयनात्पुरुषः प्राणी, एकदा व्याध्युत्पनिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाऽऽधुपद्रवे तान्कामभोगान् परित्यजति स वा पुरुषो द्र याऽऽद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, रस वामधारयति अन्ये मत्ती भिन्नाः खल्मी कामनानाः, तेन्ना श्वान्योउहरिम। तदेय व्यवस्थिते किमित वयं पुनरेतेष्वनित्यषुपरभूतेष्वन्य' भागभागेषु गृछा कुर्म इत्येवं केचन महापुरुषाः परिसंख्याय सम्यक ज्ञात्वा कामभोगान्वयं वित्रजहिष्यामस्त्यक्ष्याम इत्यवमध्यवसायिनो भवन्ति। पुनरपरं वैराग्योत्पत्तिकारणमाह-(से मेहायी) स मेधावी सश्रुतिकः एतजानीयात, तद्यथा-यदेतत्क्षेत्रवास्तुहिरण्यसुर्वणशब्दाऽऽदिविषया - ऽऽदिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतदातरं वर्तते। इणमेव उवणीयतरागं / तं जहा-माया मे पिता में भाया में भगिणी मे भजा मे पुत्ता मे धूता मे पेसा मे नत्ता मे सुण्हा मे सुहा मे पिया मे सहा मे सयणसंगथसंथुया मे, एते खलु मम णायओ अहमवि एतेसिं, एवं से मेहावी पुत्वामेव अप्पणा एवं सममिजाणे जा, इह खलु मम अन्नयरे दुक्खे रोयातं के समुप्पज्जेज्जा अनिढे०जाव दुक्खे णो सुहे से हंता भयंतारो ! णायओ इमं मम अन्नयरं दुक्खं रोयातंक परियाइयह अणिटुंजाव णो सुहं, ताऽहं दुक्खामि वा सोयामि वा० जाय परितप्पामि वा, इमाओ मे अन्नयरातो दुक्खातो रोयातंकाओ परिमोएह अणिट्ठाओ ०जाव णो सुहाओ, एवमेव णो लद्धपुव्वं भवइ, तेसिं वावि भयंताराणं मम णाययाणं अन्नयरे दुक्खे रोयातके समुपनेजा अणिढे जाव णो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अन्नयरं दुक्खं रोयातंक परियाइयामि अणिटुं०जाव णो सुहे, मामे दुक्खंतु वा०जावमा मे परितप्पंतु वा, इमाओ णं अण्णयराओ दुक्खातो रोयातंकाओ परिमोएमि अणिट्ठाओ ०जाव णो सुहाओ, एवमेव णो लद्धपुव्वं भवइ, अन्नस्स दुक्खं अन्नो न परियाइयति अन्नेन कडं अन्नो नो पडिसंवेदेति, पत्तेयं जायति, पत्तेयं मरइ,पत्तेयं चइय, पत्तेयं उववजइ, पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्न वेदणा, इह खलु णातिसंजोगा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगता पुट्विं णातिसंजोगाए विप्पजहति,णातिसंजोगा व एगता पुट्विं पुरिसं विप्पजहंत,अन्ने खलु णातिसंजोगा अन्नो अहमंसि, से किमंग ! पुण वयं अन्नमन्नेहिं णातिसंजोगेहिं मुच्छामो? इति संखाए णं वयं णातिसंजोगं विप्पजहिस्सामो।। इदमेव चान्यदक्ष्यमाणमुपनीततरमासन्नतरवर्ती, तद्यथा-मातापितामाताभगिनीत्यादया ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्यतषां स्नानभोजनाऽऽदिनोपकरिष्यामीत्येव स मेधावी पूर्व
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy