SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ पुंडरीय ६४६-अभिधानराजेन्द्रः - भाग 5 पुंडरीय अस्यायमर्थः- (सव्वावंति ति) सर्वस्या अपि तस्याः पुष्करिण्याः / जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए सर्वप्रदेशेषु यथोक्तविशेषेणविशिष्टानि बहूनि पद्मानि तथा सर्वस्याश्च वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्ट महदेकं पौण्डरीकं विद्यत अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कटु इति वद्यासे इति। उभयत्रापि चः समुचये। णमिति वाक्यालङ्कारे।। इति। अथान- पुरिसे अभिक्कमे तं पुक्खारीणिं, जावं जावं च णं अभिक्कमेइ न्तरमेवभूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकःपुरुषःसमागत्य ता तावं तावं च णं महते उदए महंते सेए पहीणे तीरं अपत्ते पुष्करिणीं तस्याश्च तीरे तटे स्थित्वा तदेतत्पद्यं प्रासादीयाऽऽदिप्रति- पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए रूपान्तविशेषणकलापोपेतं स पुरुषःपूर्वदिग्भागव्यवस्थितः, एवमिति सेयंसि णिसन्ने दोच्चे पुरिसजाते (सूत्रं 3) / अहावरे तच्चे वक्ष्यमाणनीत्या वदेत् ब्रूयात्-(अहमसि त्ति) अहमस्मिपुरुषः, किंभूतः? पुरिसजाते, अह पुरिसे पचत्थिमाओ दिसाओ आगम्म तं कुशलो हिताहितप्रवृत्तिनिवृत्तिनिपुणस्तथा पापाडीनः पण्डितो धर्मज्ञी पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति-तं एगं महं देशकालज्ञः क्षेत्रज्ञो व्यक्तो बालभावान्निष्क्रान्तः परिणतबुद्धिर्मेधावी पउमवरपोंडरीयं अणुपुव्वुट्ठियं ०जाव पडिरूवं, ते तत्थ दोन्नि प्लवनोत्प्लवनयोरुपायज्ञः, तथा- अबालो मध्यमवयाः षोडशवर्षोपरि- पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए वर्ती, मार्गस्थः सद्भिराचीर्णमार्गव्यवस्थितस्तथा सन्मार्गज्ञस्तथा मार्गस्य णो पाराए०जाव सेयंसि णिसन्ने, तए णं से पुरिसे एवं बयासीया गतिर्गमनं वर्तते तया यत्पराक्रमणविवक्षितदेशगमनं, तजानातीति अहो णं इमे पुरिसा अखेयन्ना, अकुसला अपंडिया अवियत्ता पराक्रमज्ञः / यदि वा-पराक्रमः सामर्थ्य , तज्ज्ञोऽहमात्मज्ञ इत्यर्थः / अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरतदेवभूतविशेषणकलापोपेतोऽहमेतत्पूर्वोक्तविशेषणकलापोपेतं क्कमण्णू, जं णं एते पुरिसा एवं मन्ने अम्हे एतं पउमवरपोंडरीयं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीति कृत्व- उण्णिक्खिस्सामो, नो य खलु एयं पउमवरपॉडरीयं एवं हागत इत्येतत्पूर्वोक्त तत्प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं उन्निक्खेतव्वं जहाणं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने क्रामेत, अभिक्रामेत् तदभिमुखं गच्छद्यावद्यावचासौ तदवतरणाभिप्राये- कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स णाभिमुख कामेत्तावत्तावच, णमिति वाक्यालङ्कारे। तस्याश्च पुष्करिण्या गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति महदगाधमुदकं तथा महाश्च सेयः कर्दमस्ततोऽसौ महाकर्दमोदकाभ्यामा- कटु इति वुच्चा से पुरिसे अभिक्कमे तं पुक्खरिणिं जावं जावं कुलोभूतः प्रहीणः सद्विवेकेन रहितस्त्यक्त्वा तीरं सुव्यत्ययाद्वा तीरा- च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए०जाव त्पहीणः प्रभ्रष्टोऽप्राप्तश्च विवक्षित पद्मवरपौण्डरीक तस्याः पुष्करिण्या- अंतरा पोक्खरिणीए सेयंसि णिसन्ने, तचे पुरिसजाए / / (सूत्रं स्तस्यां वा यः सेयः, कर्दमस्तस्मिन्निषण्णो निमग्न आत्मानमुद्धर्तुम- 4) / अहावरे चउत्थे पुरिसजाए, अहपुरिसे उत्तराओ दिसाओ समर्थस्तस्माच तीरादपि प्रभ्रष्टस्ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, आगम्मतं पुक्खरिणिं, तीसे पुक्खरिणीए तीरे ठिच्चा पासतियत एवमतः (नो हव्वाए त्ति) नार्वाक तटवर्त्यसौ भवति। (नो पाराए त्ति) तं महं एगं पउमवरपोंडरीयं अणुपुव्वुट्ठियं जाव पडिरूवं, ते नापि विवक्षितप्रदेशप्राप्त्या पारगमनाय वा समर्थो भवति / एवमसावु- तत्थ तिन्नि पुरिसजाते पासति पहीणे तीरं अपत्तेजाव सेयंसि भयभ्रष्टो मुक्तमुक्तोलीकवदनायैव प्रभवतीत्ययं प्रथमःपुरुषः, पुरुष णिसन्ने, तए णं से पुरिसे एवं बयासी-अहो ण इमे पुरिसा एव पुरुषजातः पुरुषजातीय इति // 2 // अखेयन्ना०जाव णो मग्गस्स गतिपरक्कमण्णू ज णं एते पुरिसा अहावरे दोच्चे पुरिसजाए, अह पुरिसे दक्खिणाओ दिसाओ एवं मन्ने अम्हे एतं पउमवरपॉडरीयं उन्निक्खिस्सामो णो य आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति- खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहाणं एते पुरिसा तं महं एगं पउमवरपोंडरीयं अणुपुबुट्टियं पासादीयं०जाव मन्ने, अहमंसि पुरिसे खेयन्ने०जाव मग्गस्स गतिपरक्कमण्णू, पडिरूवं, तं च एत्थ एगं पुरिसजातं पासतिपहीणतीरं अपत्तप- अहमेयं पउमवरपॉडरीयं उन्निक्खिस्सामि त्ति कल इति वुच्चा उभवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभि-क्कमे तावं तावं णिसन्नं, तए णं से पुरिसे तं पुरिसं एवं बयासी-अहो णं इमे | चणं महंते उदए महंते सेए०जाव णिसन्ने, चउत्थे पुरिसजाए। पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमेहावी बाले णो (सूत्रं 5) // मग्गत्थे णो मग्गविऊ णो मग्गरस गतिपरक्कमण्णू, जं नं एस अथवेति वाक्यो पन्यासार्थे / अथ कश्चित्पुरुषों दक्षिणादिपुरिसे, अहं खेयन्ने कुसले०जाव पउमवरपोंडरीयं उद्मिक्खि- भागादागत्य तां पुष्करिणी, तस्याश्च पुष्करिण्यास्तीरे स्सामि, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं स्थित्वा तत्रस्थश्च पश्यति महदेकं पद्मवरपौण्डरीक मानुपू
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy