SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ पियहुत 937 - अभिधानराजेन्द्रः - भाग 5 पिवासापरिसह पियहुत न०(प्रियहुत) अभिमुखार्थे हुतशब्दः / प्रियाभिमुखे, प्रा०२पाद / पिया स्त्री॰ (पिया) दयितायाम्, सूत्र०। प्रियादर्शनमेवास्तु. किमन्यैर्दर्शनान्तरैः / प्राप्यते येन निर्वाण, सरागेणाऽपि चेतसा / / 1 / / " सूत्र० १श्रु० 310 Y.30 "स्नानाऽऽदिसर्याङ्ग परिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः। विश्रम्भपात्र विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः / / 1 / / ' कल्प०१अधि०७क्षण। राजगृहनगरवास्तव्यभार्यायाम, नि०१श्रु०४वर्ग १अ०।। *पितृ पुं० पाति रक्षत्ययमिति पिता। उत्त०१अ०। जनके, सूत्र० १श्रु० अाजनको जनयिता यो वीज निषिक्तवान् / ज०२ वक्ष०ा जीत०। "जनिता चोपनेता च, यस्तु विद्या प्रयच्छति / अन्नदाता भयत्राता, पञ्चेति पितरः स्मृताः।।१।।" ज्ञा०१श्रु०१८अ०॥ पियाउआ पु०(प्रियाऽऽयुष) प्रियमायुर्येषां ते प्रियाऽऽयुषः / जीवितप्रिये, आचा०१श्रु०२अ०३उ०। पियामह पुं०(पितामह) पितुः पितरि, ब्रह्मणि चतुर्मुखे, "कमलासणो सयंभू, पिया (आ) महो चउमुहोय परमिट्टी। थेरो विही विरिची, पयावई कमलजोणी य॥१॥' पाइन्ना० ३गाथा। आचा०ा आव० आ०म०। पियायय पुं०(प्रियाऽऽयत) आयत आत्मा आत्मनोऽनाद्यनन्तत्वात् प्रियो येषां ते तथा। प्रियाऽऽत्मकेषु, "सव्वे पाणा पियायया।' आचा०१ श्रु० 2030 पियाल पुं०(प्रियाल) वृक्षभेदे, जं०४वक्षः। 'चार पियालं।'' पाइन्ना० 257 गाथा। पिरडी (देशी) शकुनिकायाम्, दे०ना०६वर्ग 47 गाथा। पिरिपिरिया स्त्री०(पिरिपिरिका) कोलिकपुटकावनद्धमुखे वंशाऽऽदिनलिके वाद्यविशेषे, भ०५ श०४उ०। आचा०। 'पिरि-पिरिया ततो णं सलागातो सुसिराओ जमलाओ संघातिज्जति मुह-मूले एगमुहा सा सखागारेण वाइजमाणी जुगवं तिण्णि सद्दे पिरि-पिरेंती करेंति। अण्णे भणति-गुंजाएण वा भंडणा भवति।" नि० चू०१७उ०। पिरिली स्त्री०(पिरिली) तृणरूपवाद्यविशेषे, जी०३प्रति०४ उ०ा नि०चू०। गुच्छविशेषे वनस्पतिभेदे, प्रज्ञा०१पाद। पिलुक्ख पु०(प्लक्ष) पिप्पलभेदे, नि०चू० ३उ०। प्रज्ञा० स०। पिलण (देशी) पिच्छिले देशे, दे०ना०६वर्ग 46 गाथा। पिलुट्ठ त्रि०(प्लुष्ट)"लात्" ||1|16|| इति अन्त्यव्यञ्जनात्पूर्व इकारः / दग्धे, प्रा०२पाद।। पिल्लग पु०(पिल्लक) शुनीबालके, व्य०२उ०। पिल्लिअ त्रि०(क्षिप्त) उत्क्षिप्ते, "विच्छूढं उच्छित्तं, पणुल्लिअंपिल्लिअं गलत्थिअयं / ' पाई० ना० 83 गाथा। पिल्लण न०(प्रेरण) आरूढस्य पुंसोऽभिमुखे दर्शनधावनाऽऽदिना संज्ञा करणपूर्वके प्रवर्तन, ज०३वक्ष। पिल्लरी (देशी) गण्डुत्संज्ञक-तृणचीरि-धर्मेषु, देवना०६वर्ग 76 गाथा। पिल्लि स्त्री०(पिल्लि) यानभेदे, लाटानां यदुपभ्राणं रूढ तदन्यविषयेषु पिलिरित्युच्यते। दशा०६अ। पिल्ह (देशी) लघुपक्षिणि, देवना०६वर्ग 46 गाथा। पिव अव्य०(इव) "मिव पिव विव व्व व विअ इवार्थे वा" ||चा२।१८।। इतीवार्थे पिवप्रयोगः। 'चंदणं पिव। प्रा०२ पाइ०। पिवइत्ता अव्य०(पीत्वा) पानं कृत्वेत्यर्थे , स्था०३ठा०२उ०। पिवासा स्त्री०(पिपासा) पातुमिच्छा पिपासा। सूत्र० १श्रु ३अ० १उ०। काड क्षातिरेके, उपा०२अाऔगा जलपानेच्छायाम ज्ञा०१०६ अ० तृपि, स्था० १०टा० स०। आ०म०। "तण्हा तिसा पिवासा।" पाइना०१३३ गाथा। पिवासापरिसह पुं०(पिपासापरिषह) परिषह्यमाणा पिपासा पिपासापरीषहः। प्रव० 86 द्वार। आ०म०। अपरिदेवनेन पिपासापरिदेवनसहने, पं०सं० ४द्वार / "पिपासितः पथिस्थोऽपि, तत्त्ववित् दैन्यवर्जितः / शीतोदक नाभिलषेत्, मृगयेल्कल्पितौदकम् / / 1 / / " आ०म० अ०| प्रश्न०। "पिपासितः पथिस्थोऽपि, तत्त्वविदैन्यवर्जितः / न शीतमुदकं वाञ्छे-देषयत्प्रासुकोदकम् / / 1" ध०३अधिका एतदेव सूत्रकृदाहतओ पुट्ठो पिवासाए, दुगुंछी लद्धसंजमे / सीओदगं न सेवेज्जा, वियडस्सेसणं चरे।।४।। (तओ पुढो) तत इति क्षुत्परीषहात्तको वा उक्तविशेषणो भिक्षुः, रपृष्टोऽभिद्रुतः, पिपारायाऽभिहितस्वरूपया (दुगुञ्छी ति) जुगुप्सी, सामर्थ्यांदनाचारस्येति गम्यते, अत एव लब्धोऽवाप्तः संयमःपञ्चाऽऽश्रवाऽऽदिविरमाणाऽऽत्मको येन स तथा, पाटान्तरं वा- 'लज्जसंजमे त्ति" लज्जा प्रतीता संयम उक्तरूपः, एताभ्यां स्वभ्यस्ततया सात्मीभावमुपगताभ्यामनन्य इति स एव लज्जासंयमः। पठ्यते च-'लज्जासंजए त्ति'तत्र लज्जया सम्यग्यतते कृत्यं प्रत्यादृतो भवतीति लज्जासंयतः सर्यधातूनां पचाऽऽदिषुदर्शनात्। स एवंविधः किमित्याह-शीत शीतलं, स्वरूपस्थतोयोपलक्षणमेतत्, ततः स्वकीयाऽऽदिशस्त्रानुपहतम्, अप्रासुकगित्यर्थः / तच तदुदकं च शीतोदक, न सेवेत न पानाऽऽदिना गजेत, किंतु-(वियडरस त्ति) विकृतस्य वढ्यादिना विकार प्रापितस्य / प्रासुकस्येति यावत् / प्रक्रमादुदकस्य (एसणं ति) चतुर्थ्यर्थे द्वितीया। तत-श्वेषणाय गवेषणार्थं चरेत्तथाविधकुलेषु पर्यटत् / अथवा-एषणाम् एषणासमितिंचरेत, चरतेरासेवायमपि दर्शनात् पुनः पुनः सेवेत। किमुक्तं भवति?-एकवारमेषणया अशुद्धावपिन पिपासाऽतिरेकतोऽनेषणीयमपि गृहस्तामुल्लड़घयेद् इति सूत्रार्थः / कदाचिजनाकुल, एव निकेतनाऽऽदौ लज्जातः स्वस्थ एषं चैवं विदधीतेत्यत आहछिन्नावाएसुपंथेसु, आउरेसु पिवासिए।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy