SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पक्खियपोसहिय 70- अभिधानराजेन्द्रः - भाग 5 पगइभद्दग अत्र च निवतं पोषध उपवासरूपः / यतः श्रीउत्तराध्ययनबृहद्बतौ- एसा दुमगणाण।" दश०१ अ०भ०। औ०। ज्ञा० / स्था०। नि० चू० "सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु। अष्टम्यां पञ्चदश्यां च, नियतः बृ०। काशे, कर्मभेदे ज्ञानाऽऽवरणाऽऽदौ, भ०१श०१ उ० स०। पोषधं वसेत्॥१॥" तथा श्रीआवश्यकचूर्णी - 'सव्वेसुंकालपव्वेसुपसत्थो कर्मणामपि किञ्चित् ज्ञानमावृणोति किञ्चिद्दर्शनम्, किञ्चत्सुखदुःखेन जिणमए तवो जोगी। अहमिपन्नरसीसुं, नियमेण हविज पोसहिओ॥१॥" जनयति, किञ्चिन्मोहयतीत्येवंस्वरूपा प्रकृतिः / क० प्र०१ प्रक० / इति वचनात् पाक्षिकेऽवश्यं तपः कार्यम् / उपलक्षणं चैतचतुर्द- समुदाये, ('कम्म' शब्दे तृतीयभागे 258 पृष्ठे मोदकदृष्टान्तेन तत्स्वइयष्टम्योस्तत्रापि तपः कार्यमिति / अत ए वोक्तं चूर्णिकृता- " चा- रूपमुक्तम् ) भेदे, ब्राह्मणक्षत्रियवैश्यशूद्राऽऽख्याश्चनस्त्रः प्रकृतयः। उद्दसिअट्ठमीसु वा।'' अत्र वाशब्दः समुचयार्थे , अनुक्तपर्वसंग्राहको आचा०१ श्रु०१अ०१ उ०। कुम्भकाराऽऽदिश्रेणयः प्रकृतयः। औ०। व्यावर्णितश्चूर्णिकृता। तत्र तपोविशेषश्चतुर्थाऽऽादरूपस्तेण युक्तानां बलदेवस्य रेवत्यामुत्पन्ने पुत्रे, स चारिष्टनेमिस्वामिनोऽन्तिके प्रव्रज्य साधूनां मध्ये। दशा०५ अ०। सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यति। नि० 1 श्रु०५ वर्ग 1 अ०। पक्खियापक्खिय पुं० (पाक्षिकापाक्षिक) नपुंसकभेदे, यस्य पक्षे, पगइअंत पुं० (प्रकृत्यन्त) प्रकृतिविश्रान्ती, द्वा०११द्वा०। शुक्लपक्षे अतीव मोहोदयः स्यात्-अपक्षे च-कृष्णपक्षे स पाक्षिका पगइउदय पुं० (प्रकृत्युदय) कर्मभेदविषये उत्तरकरणे, पं० सं० पाक्षिकः / ध०३ अधि०। शुक्लपक्षे सवेदो, नो कृष्णपक्षे / अथवा 5 द्वार। क० प्र०। शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात्तावत्तमेव कालम पगइउदीरणा स्त्री० (प्रकृत्युदीरणा) कर्मप्रकृतिविषये उर्दीरणाकरणे, ल्पोदयः स पाक्षिकापाक्षिकः / ग० 1 अधि०। बृ०। पं० भा०। पं० चू०। पं० सं०५ द्वार। क० प्र०। पक्खिविरालय पुं० (पक्षिविरालक) जीवविशेषे, "से जहा-णामए पगइउवसंत त्रि० (प्रकृत्युपशान्त) क्रोधोदयरहिते, भ० 1 श० 6 एक्खिविरालए सिया रुक्खाओ रुक्खं डेवेमाणं गच्छेजा।" भ०१३ उ०। औ०। श०६ उ०॥ पगइंतर न० (प्रकृत्यन्तर) पतद्ग्रहप्रकृतिरूपे कर्माशे, पं०सं०५ द्वार। पक्खिविराली स्त्री० (पक्षिविडाली) चर्मपक्षिभेदे, जी०१ प्रति०। प्रज्ञा० / पगइंतरणयणसंकम पुं० (प्रकृत्यन्तरनयनसंक्रम) विवक्षितायाः प्रकृतेः पक्खुब्भतअत्रि० (प्रक्षुभ्यत्) "स्वार्थे कश्च वा" / / 2 / 164 // इति समाकृष्य प्रकृत्यन्तरे नीत्वा निवेशने, पं० सं०५ द्वार। कः प्रत्ययः स्वार्थिकः / प्रकर्षेण क्षोभं प्राप्नुवति, "धरणीहरपक्खु पगइट्ठाण न० (प्रकृतिस्थान) प्रकृतीनां स्थानानि / द्विव्यादिप्रकृति समुदाये, कर्म०५ कर्म०। भंत।" प्रा०२ पाद। पगइहाणपडिग्गह पुं० (प्रकृतिस्थानपतद्ग्रह) यदा सुप्रभूतासुप्रकृतिषु पक्खेव पुं० (प्रक्षेप) प्रक्षेपणे, एकदेशग्रहणात् प्रक्षेपाऽऽहारे। प्रव० एका संक्रामति यथा मिथ्यात्वं सम्यक्त्वमिथ्यात्वयोस्तदा संभवति। 205 द्वार। प्रकृतिसंक्रमे, पं० सं०५ द्वार। पक्खेवय पुं० (प्रक्षेपक) अर्द्धपथे त्रुटितशम्बलस्य शम्बलपूरणे द्रव्ये, पगइहाणसंकम पुं० (प्रकृतिस्थानसंक्रम) यदा प्रभूतासु प्रभूताः "अपक्खेवगस्स पक्खेवगं दलयति।" ज्ञा०१ श्रु०१४ अ०। प्रक्षेपणे, संक्रान्ति यथा ज्ञानाऽऽवरणस्य पञ्चापि प्रकृतयः पञ्चसु तदा सम्भबृ० 1 उ०। 'नाम्नि पुंसि वा" // 5 // 3121 / / इति भावे णक्प्रत्ययः। वन्ति / सम्भ्रमभेदे, पं० सं०५ द्वार। यथा अरोचनमरोचकः / हेम०। (वस्त्रप्रक्षेपकस्वरूपम् ‘वत्थ' शब्दे पगइपडिग्गह पुं० (प्रकृतिपतद्ग्रह) प्रकृतिस्थानानां यदैकप्रकृतिपवक्ष्यते) तद्ग्रहभावो विवक्ष्यते तदा संभवति। संक्रमभेदे, पं० सं०५ द्वार। पक्खेवाहार पुं० (प्रक्षेपाऽऽहार) प्रक्षेपणे कवलाऽऽदेराहारः प्रक्षेपाऽऽ पगइपतणुकोहमाणमायालोहपुं० (प्रकृतिप्रतनुक्रोधमा-नमायालोभ) हारः। कावलिके कवलप्रक्षेपनिष्पादिते आहारभेदे, सूत्र०२ श्रु०२ अ०। प्रकृत्यैव प्रतनवोऽतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा। त० / पक्खोडधा० (शद्) शातने, "शदो ज्झड-पक्खोडौ" ||8 / 4 / 130|| सत्यपि कषायोदये प्रतनुक्रोधाऽऽदिभावेषु, औ० जी०। इति शीयतेः पक्खोडाऽऽदेशः। 'पक्खोडइ' / शीयते। प्रा० 4 पाद। पगइपेलवसत्ता स्त्री० (प्रकृतपेलवसत्ता) स्वभावेनैव तुच्छधृतिबलायाम् पक्खोडिअ त्रि० (शदित) 'पप्फोडिअंच पक्खोडि।'' पाइ० ना० बृ०१ उ०। नि० चू०। 243 गाथा। पगइबंध पुं० (प्रकृतिबन्ध) कर्मणः प्रकृतोऽशाभेदा ज्ञानाऽऽवरणीपक्खोलण न० (शदन) शद-कर्तरिल्युट्ा प्रस्खलति, रुष्यति, नि०१ याऽऽदयोऽष्टौ तासां प्रकृतेर्वाऽविशेषितस्य कर्मणो बन्धः / स्था०४ ठा० श्रु०३ वर्ग 2 अ०॥ 2 उ० / कर्मपरमाणूनां (स० 4 सम० ) समुदायस्थित्यनुभागप्रदेशपगइ स्त्री०(प्रकृति) प्रीत्यप्रीतिविषादाऽऽत्मकानां लाघवोपष्टम्भगौर समुदाये, पं० सं०५ द्वार। कर्म० / (प्रकृतिबन्धस्वरूपस्य 'बन्ध' शब्दे वधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजम्तमसा साम्याव- सर्वा वक्तव्यता) स्थायाम, स्या०। आचा०। आ० म०। बुद्धिरेव प्रसुप्तस्वभावा साधिकार | पगइभद्दग त्रि० (प्रकृतिभद्रक) प्रकृत्या स्वभाव एव न परानुप्रकृतिरिति केचित्। द्वा०११ द्वा०ा स्वभावे, भ०१श०६उ०। "पगई / वृत्त्यादिना भद्रकः परोपकारकरणशीलः प्रकृतिभद्रकः / औ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy