SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ पासत्थ 606 - अभिधानराजेन्द्रः - भाग 5 पासत्थ - पासत्थ पुं० पार्श्वस्थ) सदनुष्ठानात् पार्वे तिष्ठन्तीति पावस्थाः। नाथयादिकमडलचारिषु, सूत्र०१श्रु०३अ०४ उ०। साधुज्ञानाऽऽदीनां पाचे तिष्ठतीति पार्श्वस्थः। पाशस्थ इति वा संस्कारस्तत्रेयं व्युत्पशि:मिथ्यात्वाऽऽदयो बन्धहेलवः पाशास्तेषु तिष्ठतीति पाशस्थः / व्य०१उ०। प्रवका निकाधाजीज्ञा०ा पार्श्वः सम्यक्त्वं तस्मिन् ज्ञानाऽऽदिपायें तिष्टतीति पार्श्वस्थः। सूत्र० १श्रु०३अ० ४उ०ा दर्श०। साधुगुणानां पार्चे तिष्ठतीति पार्श्वस्थः। सूत्र० १श्रु०६अ० शबलाऽऽचारे, व्य०३उ० नन्दधर्मे, ज्यो०१०पाहुना ज्ञानाऽऽदिबहिर्वतिनि, भ० 100 ४उ०। स्थान पार्श्वस्थो भूत्वा गणमुपसम्पद्यतेजे भिक्खू वा गणाओ अवकम्म पासत्थविहारे विहरेजा, से य इच्छेज्जा दोचं पि तमेव गणं उवसंपज्जित्ता णं विहरित्तए अस्थि या इत्थ से पुणो आलो एज्जा, पुणो पडिक मेजा, पुणो छेदपरिहारस्स उवट्ठाइज्जा / एवं अहाछंदो कुसीलो ओसण्णो संसत्तो // 26 // भिक्षुरुक्तशब्दार्थः, 'वा' वाक्यभेदे, गणादपक्रम्य निःसृत्य पार्थस्थविहारंपार्श्वस्थचर्या प्रतिपद्येत / स भूयोऽपि भाववपरिवृत्त्या इच्छेत द्वितीयमपि वारं गणनुपसंघद्य विहर्तुम् / (अस्थि या इत्थ ति) अस्ति चात्र कश्चित् यः शेषे चारित्रस्य सति पुनरालोचयेत्। पुनः प्रतिकामेत, / पुनश्छेद परिहार प्रायश्चित्तमापन्नस्तस्य छेदस्य परिहारस्य वा प्रतिपत्तये अभ्युत्तिष्ठेत् / यः पुनः सवर्थाऽपगते चारित्रं पुनरालोचयेत्, पुनः प्रतिक्रामेत, स मूलमापन्न इति मूलस्य प्रतिपत्तये अभ्युत्तिष्ठत् / व्य०१उ०॥ (यथाछन्दाऽऽदीनां व्याख्या स्वस्वस्थाने) अथ कथं पार्श्वस्थाऽऽदयो जायन्ते तत आहगच्छम्मि केइ पुरिसा, सउणा जह पंजरंतरनिरुद्धा। सारणपंजरचइया, पासत्थगयाइ विहरंति।।२०६।। यथा शकुनिः शकुनिका पञ्जरान्तर्निरुद्धा महता कष्टन वर्तते, तथा केचित् गुरुकम्गणः पुरुषा गच्छे स्मारणा चोदनाऽऽदिमहत्कष्टमभिमन्यमानाः कष्टन वर्तन्ते, ततःस्मारणलक्षणपञ्जरत्यागिनः सन्तः पार्श्वस्थगताऽऽदयः, आदिशब्दाद्यथाच्छन्दोगताऽऽदिपरिग्रहः / विहरन्त्यवतिष्ठन्ते, विहृत्य च केचिद् भूयः स्वगणमुपसंपद्यन्ते। तेषां चोपसंपद्यमानानां प्रायश्चित्तं देयमतस्तद्विवक्षुरिदमाहतेसिं पायच्छित्तं, वोच्छं ओहे य पयविभागे या ठप्पं तु पयविभागे, ओहेण इमं तु वुच्छामि // 210 / / तेषां पार्श्वस्थाऽऽदीनां स्वगुणमुपसंपद्यमानानां प्रायश्चित्तं वक्ष्य। कथमित्याह-ओधेन सामान्येन,पदविभागेन च कालाऽऽदिविशेषेण / गाथायां सप्तमी तृतीयार्थे / तत्र यत्पदविभागेन प्रायश्चित्तं वक्तव्यं तत् स्थापनीय, पश्चाद्वक्ष्यते इत्यर्थः / ओधेन सामान्येन, कालदिविशेषरहितत्वेनेति भावः। पुनरिदमनन्तरं वक्ष्यमाणतया प्रत्यक्षीभूतमिव वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति ऊसववजे कयाई, लहुओ लहुया अभिक्खगहणम्मि। ऊसवें कयाइ लहुया, गुरुगा य अभिक्खगहणम्मि / 211 / उत्सवमुत्सवाभावे यदि कदाचित् शय्यातरपिण्लाऽऽदिक गृहीतवान, ततस्तस्य प्रायश्चित्तं लघुको मासः तथाऽभीक्ष्णं गृहीतवान् ततश्वल्वारो लधुमासाः। अथोत्सवेकदाचित् शय्यातरपिण्डमग्रहीत्। ततश्चत्वारो लघुका मासाः। अथाभीक्ष्णमुत्सवेषु गृहीतवान् ततश्चत्वारो गुरुकाः। इहानुत्सवादुत्सवे गुरुकशोधिप्रदानकरणमग्रे स्वयमेव वक्ष्यतीति नाभिधीयते। अत्र कालविशेषो न कोऽपि निर्दिष्ट इतीदमोघेन प्रायश्चित्ताभिधानम्। इदानीं कालसामान्यत आहचउछम्मासे वरिसे, कयाइ लहु गुरु य तह य छग्गुरुगा। एएसु चेव भिक्खं, चउगुरु तह छग्गुरु च्छेदो।।२१२॥ चतुरो मासान् यावत्कदाचिदपि गृहीतवान् यदि शय्यातरपिण्ड ततश्चत्वारो लघुकाः, षण्मासान् कदाचित् ग्रहणे चत्वारो गुरुकाः। वर्ष यावत्कदाचिदभिगृहीते षण्मासा गुरवः। एतेष्वेव चतुर्मासषण्मासवर्षेषु अभीष्णग्रहणे यथाक्रमं चतुर्गुरु, पटगुरु छेदश्च। किमुक्तं भवति? - चतुरो भासान यावदभीक्ष्णग्रहणे चत्वारो गुरुकाः मासाः, षण्मासानभीक्ष्णग्रहणे षण्मासा गुरवः। वर्ष यावदभीक्ष्णग्रहणे छेदः। अत्रोत्सवानुत्सयविशेषरहिततया सामान्य नाभिधानम्। तथा चाऽऽहएसो उ होति ओहे, एत्तो पयविभागतो पुणो वुच्छं। चउत्थमासे चरिमे, ऊसक्वजं जइ कयाइ।।२१३।। गेण्हइ लहुओ लहुया, गुरुया इत्तो अभिक्खगहणम्मिा चउरो लहुया गुरुया, छग्गुरुया ऊसवविवज्जा / / 214 / / एषोऽनन्तरोक्तः प्रायश्चित्तविशेषः। आधेन सामान्येन भवति द्रष्टव्यः। अल ऊर्ध्वं पुनर्विभागतः पदविभागेन प्रायश्चित्तं वक्ष्ये / यथाप्रतिज्ञातं करोतिचतुरो मासान् यदि कदाचित् उत्राववर्जमग्रहीत् शय्यातरपिण्ड ततो मारालघु, षण्मासानुल्सववर्जमभिगृहीते चत्वारो लघुकाः, वर्ष यावदुरसववर्ज कदाचिदभिग्रहेण चत्वारो गुरुका इत ऊर्द्धमते / अथ चतुःपद्भऽभीक्षणग्रहणे वक्ष्ये चत्वारो लघुका गुरुकाः षड्गुराका ऊसक्वर्जा यथाक्रम ज्ञातव्याः। कि-मुक्तं भवति?-चतुरो मासानुत्सववर्जशय्यातरपिण्डमभीमगृहीत ततः प्रायश्चित्तं चत्वारो मासा लशुकाः षण्मासानुत्सववर्जगभी ग्रहणे चत्वारो गुरुकाः / वर्ष यावदुत्सववर्जमभीक्ष्णग्रहणे पङगुरुः / उत्सववर्ज गतम्। इदानीमुत्सवे प्रतिपादयतिचउरो लाया गुरुगा, छम्मासा ऊसवम्मि उकयाई। एवं अभिक्खगहणे, छग्गुरु चउ छग्गुरु च्छेदो॥२१५|| चतुरोमासान यदि कदाचित्रावे गृहीतवान् ततश्चत्वारो मासा लघवः, पण्मासान कदाविदुत्सवे ग्रहो चत्वारो गुरुकाः वर्ष यावत्कदाचिद् गृह्णतः षण्मासा गुरवः। एतत्पुनर्वक्ष्यमाणमभीक्ष्णग्रहणे षड्गुरु इत्यादि। चतुरोमासानुत्सवेष्वभीक्ष्णग्रहाणे षण्मासा गुरवः। षण्मासानुत्सवे ष
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy