SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ पावा 856 - अभिधानराजेन्द्रः - भाग 5 पावा साए राएई चरमजामद्धे चंदे दुच्चे संवच्छरे पीइबद्धणे वासे नदिबद्धणे पक्खे देवानंदाए रयणीए उवसमे दिणे नागे करणे सव्वट्ठिसिद्धे मुहुत्ते / साइनक्खत्ते अयं पजंकासणो सामी सक्केण विन्नत्तोभययं ! दोवाससहस्सडिई भासरासी नाम तीसइमो गहो अइखुद्दप्पा तुम्ह जम्मनक्खत्तं संकतो संपयंता मुहुत्तं पडिक्खह, जहा तस्स मुह वंचियं भवइ, अन्नहा तुम्ह वि अ तित्थस्स पीडा चिरं होहिति / भयवया भणिय-भो देवरायराया ! अम्हेऽत्थपुहर्विछतं, मेरं च दंडं काउंएगाहलाए सयंभूरमणसमुदं चरिउ, लोअंच अलोए खिविउंसमत्था, न उण आउकम्मं बद्धेउं वा हासेउं वा समत्था, तओ अवस्सं भाविभावणं नत्थि वइक्कमो, तओ दोवाससहस्से जाव अयस्सं भाविणी तित्थस्स पीडत्ति। सामी पच्चावन्नं अज्झ-यणाई कल्लाणफलविवागाई पच्चावन्नं च पावकम्मफलविवागाई विभावइत्ता छत्तीसं च अज्झुट्ठवागरणाईवागरित्ता पहाण नाम अज्झयण वि भाखमाणे सेलेसीमुवगम्म कयजोगनिरोहो सिद्धाणंतपंचगो एगागी सिद्धिं संपत्ते अणतं नाणं, अणंतं दसणं, अणंत सम्मत्तं, अणंतो आणंदो, अणंतं विरयं च त्ति पंचाणंतगं, तया य अणुद्धरीकुंथूणं उप्पत्तिं दटुं अज्ञप्पभिइ संजमे दुराराहए भविस्सइ त्ति समणा समणीओ अ बहवे भत्तं पञ्चक्खिसु। (ती०) अन्नंच-"कासीकोसलगा नव मलई नव लेच्छई अट्ठारसगणरायाणो अमावसाए पोसहोववासं पारिता गए भावुञ्जोए दवुञ्जो करिस्सामि' त्ति / (127 सूत्र कल्प० 1 अधि० ६क्षण) परिभाविय रयणमयदीवहिं उज्जोयको सि कालकमेण अग्गिदीवहिं सो जाओ, एवं दीवालिया जाया, देवेहिं देवीहि य आगच्छंतगच्छंतेहिं सा रयणी उजोअमई कोलाहलसंकुला य जाया। भगवओ य सरीरं देवेहि सक्कारिय भासरासिं पडिवण्णो पीडापडिघायत्थं देवमाणुसगवाईणं नीराजणा जणेहिं कया तेण किर मेरा इयाणिं पवित्ता जाया। गोयमसामी पुणतंदिअंपडिबोहिता जाव भयवओ यंदणत्थं पच्चागच्छद ताव देवाणं संलावे सुणेइ, जहा भयवं कालगओ ति सुठुअरं अधिति गओ। अहो ममम्मि भत्ते वि सामिणो निन्नेहया, जमहं अंतसमए वि समीवे नठाविओ, कहं वा वीअरागाणं सिणेहु त्ति नायसुअति चन्नियपेमबंधणो तक्खणं चेव केवली जाओ / सक्केणं कत्तियसुद्धपडिवयाए आगासम्गे केयलिमहिमा कया। भयवं सहस्सदलकणयपंकए नियेसिओ, पुप्फप्पयरं काउं अट्ठमंगलाई पुरओ आहिलिआई, देसणा य सुआ। अओ चेव पाडिबए महूसओ अज्ज वि जयं पि पवत्तई। सूरिमंतो अ गोअमसामीए णीओ, तस्साराहगा गोअमकेवलुप्पत्तिदिवसु त्ति तम्मि दिणे समवसरणे अक्खण्हवणाइपूअं सूरिणो करिति सावया य भयवं अत्थमिए सुअनाणं चेव सव्वविहासु पहाणं ति सुअनाणं पूअंति नंदिबद्धणनरिदो सामिणो जिट्ठभाया भयवंतं सिद्धिगयं सुच्चा अईव सोगं कुणंतो पाडियए कओववासो कत्तिअसुद्धबीयाए संबोहिता निअघरे / आमंतित्ता सुदंसणाए भगिणीए भोइओ तंबोलवत्थाइ दिण्णं, तप्पभिई भायबीयापव्यं रूढं। एवं दीवूसवट्टिई संजाया। जे अ दीवमहे चउद्दसि अमावसासु कोडीसहिअमुववासं काउं अट्ठप्पगारपूयआए सुअनाणं पूइत्ता पंचाससहस्सपरिवारं सिरिगोअमसामि सुवण्णकमले ठियं जाइत्ता पइदिणं पंचाससहस्साइं तंदुलार्ण, एगत्ते वारस लक्खाई चउवीस पट्टयपुरओ बोइत्ता तदुवरि अखंडदीवयं बोहिता गोअमं आराहिंति, ते परमपयसुहलच्छि पावंति त्ति दीवूसयअमावसाए उज्जमणं कुजा। तत्थ दीवुस्सवे जिणालए सऽक्खन्हावणाइ पूर्य काऊण नंदीसरपडपुरओ वा दप्पणसंकंतजिणबिंबेसु न्हवणाइ काउंबावण्णहिं वलिट्ठोइञ्जावत्थूण य पक्कन्नभेया नारिंगजंबीरकयलीफलाईणि नालिएराइ पूगाईणि अउच्छलद्धीओ खज्जूरमुद्धियावरिसालयउत्तरित्तिसालयउत्तत्तिया वायनाईणि खीरमाइयालाई दीवयाइच्चाइकबोलियाओ बावन्नं तंवोलाइदाणपुव्वं सातिया णंदिया अन्ने च दीवूसर्वे विअभावसारा नंदीसरतवं आढविति ति। अह पुणरवि अज्जसुहत्थीणं संपइमहाराओ पुच्छिसुभयवं ! इत्थ दीवालियापव्यम्मि विसेसओ घराण मंडणं अन्नवत्थाईणं विसिट्ठपरिभोगो अन्नोन्नं वाऽऽहाराइकरणं जणाणं केण कारणेण दीसइ? तत्थ इमंपच्चुत्तरं अज्जसुहत्थिसूरिणो पन्नविंसु-जहा पुव्वं उज्जेणीए पुरीए उज्जाणे सिरिमुणिसुव्वइसामिसीसो सुव्वयाऽऽयरिओ समोसढो, तस्स वंदणत्थं गओ सिरिधम्मराया, तेसु वि मंती विज्जतत्थ गओ, सूरीहिं समं विवायं कुणंतो खुल्लगेण पराजिओ,गओ रण्णा समं गेहं तिराए मुणिणो हंतु कङ्किअखग्गो गओ उज्जाणं, देवयाए तंभिओ गोसे विम्हिएण रण्णा खामित्ता मोइओ लज्जिओ नट्ठो गओ हत्थिणाउरे, तत्थ पउमुत्तरो राया, जाला तस्स देवी, तीसे दो पुत्ताविण्हुकुमारो, महापउमो अ। जिडे अणिच्छंते महापउमस्स जुवरायपयं पिउणा दिन्नं, नमुई तस्स मंती नाओ, तेण सीहरहो रणे, विजिओ, महापउमो तुट्ठो वरे दिण्णे, तेण न सीकओ वरो, एगया जालादेबीए अरहंतरहो कारिओ, तीसे सवत्तीए लच्छीए पच्छिमदिट्ठीए पुण बंभरहो, पढम रहकडणे दुण्ह वि देवाणं विवाहे दोषि रहा रण्णा चारिया, माउए अवमाणं दटुटुं महापउमो देसंतरंगओ, कमेण मयणावलिं परिणित्ता साहियछक्खंडभारहो गयउर समागओ, पिउणा रजं दिन्नं, विण्हुकुमारेण समं पउमुत्तरो सुव्वयाऽऽय रियपायमूले दिक्खं गिमिहत्ता सयं सिवं पत्ता, विण्हुकुमारस्सय सहिवाससयाइं तवं कुणंतस्स. अणे गाओ लद्धीओ संपन्नाओ, महापउमो चक्की जिणभवणमंडियं महिं काउं रहजुत्ताओ कारित्ता पूरेइ माउयमणोरहो, नमुचिणा वका नासा कया वेरेण जणकरत्थं रज मग्गिओ, तेण सव्वसंघेण तस्स रजंदाउंसयं ठियमंतेउरे, सुव्ववायरिया य विहरिता। तयाहत्थिणाउरे वासाचउम्भासिं ठिया, आगया सव्वे पासंडिणो अहिणवनिवं दटुं, नसुव्वयाऽऽयरिया, तओ कुद्धोनमुईभणेइममभूमीए तुज्झेहिं सत्तदिणोवरि न ठायव्वं, अन्नहा मारेमि, जओ मं दळु तुम्हे नागया। तओ सूरीहिं संघ पुछित्ता एगो साहू गयणगामिविज्जाए संपन्नो आइट्टो मेरुचूलियाठियस्स विन्हुकुमारस्स आणयणत्थं / तेण विण्णत्तं भंते! मम गंतु सत्ती अस्थि, न उण आगंतुं। गुरूहि वुत्तो-सो चेव तुमं आणेह त्ति / तओ सो पत्तो मेरुतलं वंदिऊण विण्णत्तं सव्व सरुवं महरिसिणा, तक्खणं चेव सो उप्पइओसाहुगं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy