SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पंडु सित्ता 62 - अभिधानराजेन्द्रः - भाग 5 पंताहार डुसिल्लाए चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता जाव यते, तस्या एवं दक्षिणदिवर्तिविजयजातो जगदगुरुदक्षिणदिग्वर्तिनीति / तोरणा / वण्णओ। तीसे णं पंडुसिलाए उप्पिं बहुसमरमणिज्जे | जं०४०। भूमिभागे पण्णत्ते जाव देवा आसयंति, सयंति / तस्स णं | पंडुसेण पुं० (पाण्डुसेन) पञ्चानां पाण्डवानां द्रौपद्यां जाते पुत्रे, ज्ञ०१ बहुसमरमणिजस्स भूमिभागस्य बहूमज्झदेसभाए उत्तरदाहिणे शु०१६ अ०। स च द्रौपद्या सह प्रव्रजितेषु पाण्डवेषु राजा जातः / आ० णं एत्थ णं दुवे सीहासणा पण्णत्ता / पंचधणुसयाई आयाम- क०४ अ०। आ०चून विक्खंभेणं अड्डाइजाइं धणुसयाई बाहल्लेणं सीहासणवण्णओ पंत पुं० (प्रान्त) प्रकृष्टोऽन्तः / शेषसीमायाम्, वाच० / प्रकृष्टमन्तं प्रान्तं भाणिअव्वो, विजयदूसवजो। तत्थ णं जे से उत्तरिले सीहासणे भुक्तानशेषत्वेन, पर्युषितत्वेन वा प्रकर्षणान्तवर्तित्वात् प्रान्तम् / भ०६ तत्थ णं बहूहिं भवणवइबाणमंतरजोइसिअवेमाणिएहिं देवेहिं श०३३ उ०। रवाभाविकरसरहिते अल्पे पर्युषिते वा बल्लचणकाऽऽदौ, देवीहिअ कच्छाइआ तित्थयरा अभिसिचंति / तत्थ णं जे से आचा०१ श्रु०५ अ०४ उ०॥ पञ्चा० प्रति०। ज्ञा०। स्था०। 'गिफ दाहिणिल्ले सीहासणे तत्थ णं बहहिं भवण ०जाव वेमाणिएहिं विचणकभाई, अंत पंतं तु होइ वावन्न।' निष्पावा बल्लाः, चकाः देवेहिं देवीहि अवच्छाईआ तित्थयरा अभिसिचंति। प्रतीमाः, आदिशब्दात कुल्माषाऽऽदिकं चान्तभित्युच्यते, प्रान्त 'कहिणं" इत्यादि प्रश्नः प्रतीतः। उत्तरसूत्रे मन्दरचूलिकायाः पूर्वतः पुनस्तदेव व्यापन्न विनष्टम आचा०१ श्रु०२ अ०६ उ०। "पंताणि चेव पडकवनपूर्वपर्यन्त पाण्डुशिला नाम शिला प्रज्ञप्ता। उ दक्षिणतश्चाऽऽयता संवेज्जा सीयपिंड पुराणकुम्मास / " साधुर्यापनार्थ शरीरनिर्वाहार्थ पूर्वतोऽपरतश्च विस्तृता, अर्द्धचन्द्रसंस्थानसंस्थिता पञ्चयोजनशता- प्रान्तानि नीरसानि अन्नपानीयानि सेवेत, च पुन रन्यान्यपि सेवेत उत्त० न्यायामेन मुखविभागेन, अर्द्धतृतीयानि योजनशतानि विष्कम्भन 8 3701 अपसदे, ज्ञा०१ श्रु०८ अ०।"मा एयं साहुं पत देवया छलेहि।" मध्यभागेन, अर्द्धचन्द्राऽऽकारक्षेत्राणामेव परमव्याससंभवात, अल नि०च०१ उ०। 'पत सेज सेवितु।" प्रान्तां शय्या वसतिं शून्यगृहाएवास्याः परमव्यासः शरत्वेन लम्बो, जीवात्वेन परिक्षेपो, धनुःपृष्ठत्वेन ऽदिकामन्तकोपद्रवोपद्रुताम। "आसणगाई च पताई।" आसनानि उत्करणरीत्या आनतव्या / तथा चत्वारि योजनानि बाहल्यन परितः यान्यु-त्करशर्करालोटाऽऽद्युपचितानि काष्ठानि दुर्घटितान्यासेवितवान् / सर्वाऽऽत्मना कनकमया प्रस्तावादर्जनस्वर्णमयी अच्छाचे दिका आचा०१ श्रु० 6 03 उ०। वनखण्डन सर्वतः समन्तात् संपरिक्षिप्ता / वक्रता व चूलिकाऽऽसन्ना, पंतकुल न०(प्रान्तकुल) चाण्डालाऽऽदीनामपसदकुले, स्था०८ दा०। सरलता तु स्वस्वदिक क्षेत्राभिमुखा, वर्णकश्च वेदिकावन - आ० म०॥ खण्डयोवक्तव्यः, चतुर्योजनोन्छिता व शिला दुरा रोहा रोहकाणा- पंगग्गाम पुं० (प्रान्तग्राम आर्यदेशसीमानामे, "प्रान्तप्रामेऽत्यादैमित्याह-(तीसे णमित्यादि) तस्यां शिलायां चतुर्दिशि चत्वारि कस्मिन, आगच्छन्ति स्म साधवः।" आ०का० 1 अ०। त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषा च वर्णको वाच्यो यावत्तोरणानि / पंतचरग पु० (प्रान्तचरग) प्रान्तं चरति तदूगवेपणाय गच्छतीति अशास्या भूमिसौभाग्यमावेदयन्नाह -(तीसे णमित्यादि) तस्याः प्रान्तचरकः / अभिग्रहविशेषात् प्रान्तमात्रहिण्डके, स्था०५ डा० पाण्डुशिलाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावद्देवा आसते, 1301 सूत्र०। शरते इत्यादि। अथात्राभिषेकाऽऽसनवर्णनायाऽऽह-(रास्स णमित्यादि) पंतजीवि(ण) पुं० (प्रान्राजीविन्) प्रान्तेन जीवितुशीलमाजन्मापियस्य तस्स बहुसमरमणीयस्य भूमिभामस्य बहुमध्यदेशभागे उत्तरतो स प्रान्तजीवी। स्था०५ टा०१ उ०। अन्तप्रान्तवल्लचणकाऽऽदिजीविनि, दक्षिणतश्च अत्रान्तरे द्वे अभिषेकसिंहासने जिनजन्माभिषेकाय पीठ प्रज्ञप्त, सूत्र० 2 श्रु० 2 अ०। पशधनुः शतान्यायामविष्कम्भाभ्याम्, अर्द्धतृतीयानि धनुः शतानि पंतभूपण्णा स्त्री० (प्रान्तभूमज्ञा) सकलसालम्वनसमाधिपर्यन्तभूमिबाहल्येन, उच्चत्वेनेत्यर्थः / अत्र च सिंहाऽऽसनवर्ण को भणितव्यः स च चियाम् द्रा० 25 द्वा०। विजयदूप्यवर्जः। उपरि भागे विजयनामकं चन्द्रोदयवणनारहित इत्यर्थः / पंतवत्थ न० (प्रान्तवस्त्र) परिजीर्णचीवरे, वृ०२ उ०। शिला सिंहाऽऽसनानामताच्छादितदेशे स्थितत्वात। अत्र च सिंहाऽऽस- पंतविवेग पु० (प्रान्तविवेक) देहादात्मनामात्मनो वा सर्वसंयोगाना बुद्ध नानामायामविष्कम्भयोमतुल्यत्वे समं चतुरस्त्रतोता। नन्वत्रके नेव या विवेचने, ग०१ अधि०। सिंहाऽऽसनेनाभिषेकसिद्धेः किमर्थं सिंहाऽऽसनद्वयमित्याह (तत्थ | पंतावण न० (प्रान्तापन) प्रहारदाने, निगडाऽऽदिभिर्बन्धने, ग० णमित्यादि) तत्र तयोः सिंहाऽऽसनयामध्ये, "से" इति भाषालकारे / | 1 अधि०। पिट्टने, व्य०१3०। यष्टिमुष्टिकशाऽऽदिना ताडने, ओघ०। यदोत्तराह सिंहारानं तत्र बहुभिर्भवनपतिव्यन्तरज्योतिष्कवैमानिये- नि०चू० / वृ०॥ देवबीभिश्व कच्छाऽऽदिविजयाष्टकजातास्तीर्थकरा अभिषिच्यन्ते पंतावणसंकप्प पुं० (प्रान्तापनसंकल्प) यष्टिमुष्टिकूर्परप्रहारैहनीति जन्मोत्सवार्थ स्नप्यते / यत्तु दाक्षिणात्य सिंहासनं, तत्र वच्छाऽऽदिका चिन्तायाम, नि००१ उ०।। इति / अत्रायमर्थः- एषा हि शिला पूर्वदिग्मुखा, एतहिगभिमुखं च क्षेत्र पंताहार पुं० (प्रान्ताऽऽहार) प्रकर्षणान्त वल्लाद्येव भुक्तावशेष पर्युषित पूर्वमहाविदेहाऽऽख्यम्, तत्र च युगपज्जग द्गुरुयुगं जन्मभागं भवति, तत्र वाऽऽहारो यस्य सः। औ०। प्रान्तमाहारयति, प्रान्तं वाऽऽहारो यस्य स शीतोत्तरदिग्वतिविजयजातो जगद्गुरुरुतरदिग्वर्तिनि सिंहासनेऽभिषि- प्रान्ताऽऽहारः। अभिग्रहविशेषात्प्रान्ताशिनि, स्था०५ ठा०१ उ०। सूत्र०
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy