SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ पाणाइवायवेरमण 847 - अभिधानराजेन्द्रः - भाग 5 पाणाइवायवेरमण भणति-हम्ममणा अम्हे खेमसंगता, तेण चेव खेमेण निउत्ता। खेमो निचलं धणिय ज बंधइ, सावक्खोज दाभगठिणा ज च सके इ नहितो भण्इ-अहं सव्वसताण खेमं करेमि कि पुण रन्नो सरीरस्सत्ति? पलीवणगादिस मुविउ छिदिउँ वा ण संसरपासएण बंधेयव्वं, एरा ताव तहा वि वज्झो आणतो, रन्ना य असोगवणियाए अगाहा पोवपरिणी चउपयाण. दुपयाण पि दासा वा दासी वा चोरो वा पुत्तो वा ण पढ़तगाइ छन्नपत्राभिसनुणाला उप्पलपउमोवसोहिया / सा च मगरगाहेहि जइ बज्झति तो सावेक्खाणि बंधितव्वाणि, रक्खियध्वाणि य जहा दुरवगाहा, न स ताणि उप्पलादीणि कोइ उचिणिउं समत्थो, जो य अग्निभयादिसु ण विणस्संति, ताणि किर दुपयचउप्पयाणि सावगेणं ज्झो रण्णा आइस्सइ सो वुचइइत्तो पोक्खरणीओ पउमाणि आणेहि हियव्वाणि जाणि अबद्धाणि चेव अत्यति / वही वि तह चेव। वही दि। ताहे खेमो उट्टेऊण-'नमोऽत्थु णं अरिहंताणं ति" भणित्तु जइह नामतालणं, अणट्ठाए णिरक्खो निद्दयं तालेइ, सावेक्खो पुण पुवामेव मिरवराही तो मे देवया सानिज्झ देंतु, सागारं भत्तं पच्चक्खाइउँ ओगाढो, भीगपरिरोण हायव्य, मा हणणं करेजा, जइ ण करेज तो मम्म मोत्तूण दक्या-सानिज्झणं मगरपुटिडिओ बहूणि उप्पलकमलाणि गणिहत्तुत्तिन्ना। ताहे लयाए दोरण ग एक दो तिन्नि वारे तालेइ। छविच्छेओ अणडाए रना हरसितेण खामिओ उवगूढो य, पडिवक्खनिग्गह काऊण भणिओ- तहेव णिरवेक्खो हत्थपायकत्रहो?णकाणि णिद्दयाए छिदइ, सावेक्खो कितेवर देमि? तेण निरुंभमाणेण वि पव्वजा चरिया पव्वइओ, एए गुणा गंड वा अरइयं वा छिदेज वा, दहेज वा। अइभारोण आरोवेयव्यो। पुविं पाणाइदाय विरगणे।'' इदं चातिचाररहितमनुपालनीयम् / आव०६अ। चेव जावाहणाए जीविया सा मोत्तव्वा ण होज्ज अन्नाजीविया ताहे दुपदो अतिचाराः जं सयं चेव उक्खिवइ उत्तारेइ वा भारं, एवं वहाविजइ वइलाणं जहा तदाऽणंतरं च णं थूलयस्स पाणाइवायवेरमणस्स सम- साभावियाओ वि भाराओ ऊणओ कीरइ, हलसगडेसु वि वेलाए चेव णोवासएणं पंच अइयारा पेयाला जाणियव्वा, न समायरियव्वा / मुयइ, आसहत्थी सुं वि एस चेव विही, भत्तपाणवोच्छेदो ण कस्सइ तं जहा-बहे, बधे, छविच्छेए, अइभारे। भत्तपाणवोच्छेए। उपा० कायव्यो, तिव्वच्छुहोमा मरेज, तहेव अणट्ठाएदोसा परिहरेजा, सावेक्खो १अ०। पुण रोगणिमित्तं वा वायाए वा भणेज्जा ।अज्ज ते ण देमित्ति संतिणिमित्तं वा (एषां पदानामर्थ. स्वस्वस्थाने द्रष्टव्यः) "सव्वत्थ विजयणा, जहा उववासं कारावेज्जा सव्वत्थ वि जयणा जहा थूलगपाणाइवायस्स यूलगपाणाइवायवेरमणस्स अतियारो न भवइ तहा पयत्तियव्वं अइयारो न भवइ तहा जइयत्वं ति / णिरवेक्खबंधाऽऽदिसु य लोगोवनिरवक्खवहबंधादिसु य लोगोवघाइगा दोसा भाणियवा।" उक्तं घातादिया दोसा भाणियव्वा। सातिचार प्रथमाणुव्रतम् / उपा०। (एलदाश्रित्य श्रावकाणां भगा: आह च'पञ्चक्खाण' शब्देऽस्मिन्नेव भागे 60 पृष्ठे गताः) परिसुद्धजलग्गहणं, दारुयधन्नाइआण तह चेव / अधुना प्रकृतमाह गहियाण वि परिभोगो, विहीऍ तसरक्खणट्ठाए।।२५६।। पडिवजिऊण य वयं, तस्सइयारे जहाविहिं णातुं / परिशुद्धजलग्रहण वस्त्रपूतत्रसरहितजलग्रहणमित्यर्थः / दासधासंपुन्नपालणट्ठा, परिहरियव्वा पयत्तेणं // 257 / / न्याऽऽदीनां च तथैव परिशुद्धानां ग्रहणम् अनिलाजीर्णाना दारूणाप्रतिपद्य चाङ्गीकृत्य च व्रतं तस्य व्रतस्याऽतिचारा अतिक्रमणहेतवो मकीट विशुद्धस्य धान्यस्य, आदिशब्दात्तथाविधोपस्करपरिग्रहः। यथाविधि यथाप्रकारं ज्ञात्वा परिहर्तव्याः, सर्वे : प्रकारैर्वर्जनीयाः, गृहीतानामपि परिभागो विधिना कर्त्तव्यः। परिमितप्रत्युपेक्षिताऽऽदिना। प्रयत्नेनेति योगः। किमर्थम्? संपूर्णपालनार्थ,नातिचारवतःसंपूर्णा किमर्थ ?, त्रसरक्षणार्थ द्वीन्द्रियादिपालनार्थमिति। श्रा०। द्वितीयं पुनः तन्पालना, तद्भावे तत्खण्डनाऽऽदिप्रसङ्गादिति। सर्वस्मात स्थावरसूक्ष्मविराधनारूपात् प्राणातिपातात्। ध०३अधिका तथा चाऽऽह संथा। दशा सूत्र०। (अत्र "तत्थ खलु पढमे भंते!" इत्यादि प्राणातिबंध वह छविच्छेए, अइभारे भत्तपाणवोच्छेए। पातविरमणविषयं सूत्रम् 'पडिक्कमण' शब्देऽस्मिन्नेव भागे 284 पृष्ठे कोहाइदूसियमणो, गोमणुआदीण णो कुजा / / 258 / / व्याख्यातम्) पा०। सूत्र०। ध०। (इदं च व्रतं सभावनाकम् 'अहिंसा' तत्र बन्धन बन्धः,संयमनं रज्जुदामनकाऽऽदिभिः१। हननं बधस्ताडनं शब्दे प्रथमभागे 875 पृष्ठादारभ्य व्याख्यातम्) संयमे, भ०२०श०२उ०॥ केशाऽऽदिभिः स छविः शरीरं तस्य छेदः पाटनं करपत्राऽऽदिभिः 31 गौणवृत्त्या धर्मास्तिकाये, इह धर्मश्चारित्रलक्षणः, स च प्राणातिपातभरणं भार: अतिभरणम् अतिभारः, प्रभूतस्य पूगफलाऽऽदेः स्कन्धपृष्ठा विरमणाऽऽदिरूपः / ततश्च धर्मशब्दसाधात् अस्तिकायरूपस्याऽपि रोषणमित्यर्थः / / भक्तमशनमोदनाऽऽदि पानं पेयमुदकाऽऽदि तस्य धर्मस्य प्राणातिपातविरमणशब्दस्य पर्यायत्वात्। भ०२श०१3०। व्यवच्छेदो निरोधः, अदानमित्यर्थः 5 / एतान्समाचरन्नतिचरति प्रथमाणु- पाणाउय न०(प्राणायुप) प्राणाः पञ्चेन्द्रियाणि, त्रीणि मानसाऽऽदीनि व्रतम् / एतान् क्रोधाऽऽदिदूषितमना न कुर्यादिति / अनेनाऽपवादमाह, बलानि,उच्छासनिःश्वासो च, आयुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च अन्यथाकरणेऽप्रतिषेधावगमात् / तदत्रायं पूर्वाचार्योक्तविधिः सप्रभेदमुपवय॑न्ते तदुपचारतःप्राणायुरित्युच्यते / द्वादशे पूर्वे, तस्य "बन्धो दुविहो दुपयाण चउप्पदाणं च अट्टाए अणट्टाए य। अणट्ठाए न पदपरिमाणमेका पदकोटी षट्पञ्चाशच पदलक्षाणि / नं० ।अत्र त्रिंशद् वट्टइबंधउं,अट्टाए दुविही निक्खेवोसावेक्खोय निरवेक्खोय। निरपेक्खो | वस्तूनि / नंग
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy