SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ पाणसुहुम 845 - अभिधानराजेन्द्रः - भाग 5 पाणाइवायविरय अणुद्धरी नामं जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं वा प्राणातिपातेन प्राणातिपाताध्यवसायेन क्रिया सामर्थ्यात प्राणातिपातः निग्गंथीण वा नो चक्खुफासं हव्वमागच्छइ, जा अट्ठिया क्रियते / कर्मक-यय प्रयोगः। भवतीत्यर्थः / अतीतनयाभिप्रायाऽऽचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं त्मकोऽयं प्रश्नः / कलमोऽत्र नयः, यमध्यवसीय पृष्टमिति चेत्? उच्यतेहव्वमागच्छइ०जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा क.जुसूत्रः। तथाहि-जुसूचस्य हिंसापरिणतिकाल एव प्राणातिपाअभिक्खणं अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा तक्रियोच्यते, पुण्यकर्मपदानुपादानयोरथ्यवसायानुरोधित्वात् नान्यथा भवइ / से तं पाणसुहुमे। परिणताविति / भगवानभिहितज्ञाजुसूत्रनयमधिकृत्य प्रत्युत्तरमाहतत्र प्राणसूक्ष्म पञ्चविधं प्रज्ञप्तं तीर्थकरगणधरैः, कृष्णाऽऽदिवर्णभेदात्। (हता ! अस्थि) हंतेति संप्रेक्षणप्रत्यवधारणविवादेषु / अत्र प्रत्यवधारणे एकस्मिन्वणे सहस्रशो भेदा बहुप्रकाराश्च संयोगारते सर्वे पञ्चसु अरत्येतताप्राण तिपाताध्यवसायेन प्राणातिपातक्रिया भवति। 'परिकृष्णाऽऽदिवर्गेष्वेव अवतरन्ति / प्राणसूक्ष्मं तु द्वीन्द्रियाऽऽदयः प्राणा णाभियं पमाण, णिच्छयमपलबमाणाण।" इत्याद्यागमवचनस्य स्थितयथाऽनुगरी कुन्थुः / स हि चलन्नेव विभाव्यते, न हि स्थानस्थः / कल्प० त्वात्। इदमेव ववनमधिकृत्याऽऽवश्यकेऽपीदं सूत्रं प्रावर्त्ति / 'आया चेव ३अधि०६क्षण / दशा अहिंसा, आया हिंस ति निच्छओ एस त्ति / " व्याचष्टमृषावादाऽऽदौ तु क्रिया यथायथं प्राणातिपाताऽऽदिका भवतीति प्राणातिपाताध्यवसाये पाणह रत्री०(उपानह) काष्ठ (चर्म) पादुकायाम, सूत्र०१ श्रु०६अ०/ प्राणातिपातनिवर्तककार्येषु जायमानेषु प्राणातिपातोपचारो, मृषावादापाणाअअ (देशी) चाण्डाले, देवना०६वर्ग 38 गाथा। ध्यवसाय च यथोचितक्रिया निवर्तककार्येषु जायमानेषु तदुपचारः, इत्यत्र पाणाइवाइया स्त्री०(प्राणातिपातिका) प्राणातिपातः प्रतीतस्तद्विषया बीजमुत्पद्यमानमुत्पन्नम् इत्यस्यार्थे स्यादित एवोपपादस्येत्थमेवोक्रिया प्राणातिपातिकी / प्राणातिपातक्रियायाम, आव०४अ०। पचारेण संभवात्। परमार्थतस्तु चरमसमय एवोत्पद्यमानंतदैव चोत्पन्नम्। पाणाइवाय पुं०(प्राणातिपात) प्राणा उच्छाऽऽसादयस्तेषामतिपतनं इत्यस्यार्थस्य महता प्रबन्धेन महाभाष्ये व्यवस्थापितत्वात् / आत्मैव प्राणवता राह वियोजनं प्राणातिपातः / हिंसायाम, स्था०। 'पञ्चेन्द्रि- हिंसेति तु यद्यपि शब्दनयानां मत, नैगमनयमते जीवाजीवयोः सा, गाणि विविध बलं च, उच्छासनिःश्वासमथान्यदायुः। प्राणा दशैते संग्रहव्यवहारयोः षड्जीवनिकायेषु. ज्ञजुसूत्रस्य प्रति स्वस्वधात्येतद्भेदेन भगवद्भिरुकतास्तेषा वियोजीकरणं तु हिंसा॥१॥' ''एगे पाणाइवाए० तन्मते हिंसाभेदाच्छब्दनयानां स्वात्मनाऽयो (?) ऽप्यवृत्ताविति वचनाजाव एणे परिग्गहे।" स च प्राणातिपातो द्रव्यभावभेदाद द्विविधो, विनाश- तथा विषयविभागेन नयप्रदर्शनं तत् / इह तु हिंसास्वरूपविवेचनेन परितापसक्लेशभेदात् त्रिविधो वा / आह च-"तप्पज्जायविणासो, नयविभागः / तत्रच संक्लेशदुःखोत्पादनात् पर्यायविनाशभेदेन त्रिविधादुवखुप्पाओय संकिलेसोय। एस वहो जिणभणिओ, बज्जेयव्बो पयत्तेण ऽपि हिंसा नैगमव्यवहारयोः, संक्लेशदुःखोत्पादनरूपा त्रिविधा ||1||" अथवा--मनोवाक्कायैः करणकारणानुमतिभेदान्नवधा / पुनः संग्रहस्य, संक्लेशरूपैवज्ञजुसूत्रस्य सम्मतेत्येवं व्यवस्थितेः। संक्लेशश्चासक्रोधाऽऽदिभेदात्षत्रिंशद्विधो वा इति।स्था० 10 प्रश्नका आ००। ऽऽत्मपरिणामः, आत्मैवेत्येतन्मते आत्मैव हिंसेत्युक्तौ दोषाभावाच्छब्दप्राणानामिन्द्रियोच्छासाऽऽयुरादीनामतिपातः प्राणिनः सकाशाद् नयानामप्येतदेव मतम्- "मूलनिमेणं पज्जव०" (5) इत्यादि-गाथा विभ्रशःप्राणातिपातः। प्राणिप्राणवियोजने, पाल। जीववधे, पा०। आव०। सव्याख्या 'दव्वट्ठिय' शब्दे चतुर्थभागे 2468 पृष्ठे गता। इति सम्मतिप्राणिनां साधुगर्यादाऽतिक्रमेण पाते, आ०चू०४अ०। ग्रन्थेन तेषामजुसूत्रविस्ताराऽऽत्मकाऽवस्थितेर्विशेषिततरतदर्थकत्वप्राणातिपातदोषकथा स्यैव नियुक्तावभिधानात्प्राणातिपातनिवृत्तस्वभावसमवस्थितमेव "पुमान् कोङ्कणकः कश्चित्तस्य प्रियतमा मृता। द्रव्यान्यथाभाव ज्ञजुसूत्रमते, हिंसा तदुणान्यथाभावश्च शब्दनयमत इति पुत्रस्तदीयस्तस्याऽस्ति, त दायादं विदन् जनः / / 1 / / तु विवेचकाः। प्रति०। प्रज्ञा०ा "पाणाइवायकिरिया दुविहा पण्णत्ता। तं जहा-सहत्थपाणाइवायकिरिया चेव १,परहत्थपाणाइवायकिरिया चेव परिणेतुं ददाति स्वा, पुत्रीं तस्य न कश्चन। 2 / " प्राणातिपातक्रिया द्विधास्वदेहव्यपरोपणप्राणातिपातक्रिया, तत्र ततस्तेन सुतोऽघाति, तिर्यक्लक्ष्येण खेलता।।२।।" स्वदेहव्यपरोपणक्रिया यत् स्वर्गहेतुःस्वयं देह परित्यजति, गिरिशिखरे आ०क०६अ० आ०चूला ('पाणबह' शब्देऽनुपदमेव वक्त-व्यतोक्ता) ज्वग्नितं वा हुतवहं प्रविशति, अंभसि वाऽत्मानं परित्यजति, आयुधेन प्राणातिपातजनिते तज्जनके वा चारित्रमोहनीयकर्मणि, भ० 1200 वा स्वदेहं विनाशयति 1 / परदेहस्य व्यपरोपणं पाणातिपातक्रिया / ५उ०। तद्यथा-क्रोधाऽऽविष्टः / एवं मानमायालोभमोहक्रोधेन रुष्टो मारयति / पाणाइवायक रण न०(प्राणातिपातकरण) प्राणिबधाऽनुष्ठाने, एवं मानेन मत्तो, मायया विश्वासेन लोभेन लुब्धः शौकरिकवत्, मोहेन प्रश्न०१आश्र० द्वार। हिंसायाम्, प्रश्न०२आश्र० द्वार। मूढः संसारमोचकवत, ये चान्ये धर्मनिमित्तं प्राणिनो व्यापादयन्ति / पाणाइवायकिरिया स्त्री०(प्राणातिपातक्रिया) प्राणातिपातः प्रसिद्ध- आ०चू० 4 अ०॥ स्तद्विषया क्रिया, प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया। हिंसा- पाणाइवायविरइ सी०(प्राणातिपातविरति) प्राणातिपातविरमणव्रते, रूपे क्रियाभेदे, भ०३श०३उ०। ("अस्थिण भते ! जीवाणं पाणाइवाए सूत्र०१२०१४अा महा० किरिया०" इति 'किरिया' शब्दे तृतीयभागे 534 पृष्ठे व्याख्यातम्)। | पाणाइवायविरय वि०(प्राणातिपातविरत) प्राणानां दशप्र
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy