________________ पाणबह 836 - अभिधानराजेन्द्रः - भाग 5 पाणबह विहाडेत्तु लोहदंडे हिं कलकलं ण्हं वयणसि छुभंति केइ जमकाइया हसंता तेण य दज्झा संते रसंति य भीमाइं विस्सराई रोविंति कलुणगाइं पारेवतगा व एवं पलवितविलावकलुणो कंदियबहुरुन्नरुदियसद्दो परिदेवियरुद्धबद्धकारवसंकुलो नीसट्ठो रसियभणियकु वियकु कु इयणिरयपालतज्जियगिण्हणकामणपहारछिंदभिंदउम्पाडेहि उक्खणाहि कत्ताहि विकत्ताहि य भुजो हणविहणविच्छु भोच्छहआकडविकड्ड किं ण जंपेसि समराहि य पावकम्माइं दुक्कयाई एवं वयणमहप्पगम्भो पडिसुयसहसंकुलो तासओ सथा निरयगोयराणं महानगरडज्झमाणसरिसो निग्घोसो सुचए, अणिट्ठो तहियं णेरइयाणं जातिजंताणं जातिणाहिं / किं तेअसिवणदब्भवणजंतपत्थरसूईतलखारवाविक लकलितवेयरणिकलंबवालुयाजलियगुहनिरंभणउसिणोसिणकं टइल्लदुग्गमरहजोयणतत्तलोहपहगमणवाहिणाणि इमे हिं विविहे हिं आयुहेहिं / किं तेमोग्गरभुसंढिकरकयसत्तिहलगयमुसलचक्ककुंततोमरसूललउडभिंडिमालसद्धलपट्टिसचम्मेद्वदुघणमुट्ठियअसिखेडगखग्गचावनारायकणगकप्पणिवासिपरसुटक-तिक्खनिम्मला अन्नेहि य एवमाइएहिं असुभेहिं विउव्विएहिं पहरणसएहिं अणुबद्धतिव्वदेरा परोप्परं वेयणं उदीरें ति अभिहणं ति तत्थ य मोग्गरपहारघुण्णियभुसंढिसंभग्गमहितदेहाजंतोप्पीलणफुरंतकप्पिया, के इत्थ सचम्मकविगता णिमूल्लुल्लूणकण्णोट्ठनासिका छिन्नहत्थपाया असिककचतिक्खकुंतपरसुपहारफालियवासीसंतच्छितंगमंगा कलकलक्खारपरिसित्तगाढडज्झंतगत्ता कुंतग्गभिण्णजज्जरियसव्वदेहा विलोलंति महीतले विसुणियंगमंगा, तत्थ य विगसुणगसियालकागमज्जारसरभदीवियवग्घस लसीहदप्पियसुखुहाभिभूते हिं णिचकालमणसिएहिं घोरारसमाणभीमरूवे हिं अकमित्ता दढदाढागाढडककडियसुतिक्खनहफालियउद्धदेहा विछिप्पंते समंतओ, विमुक्कसंधिबंधणा वियंगमंगा कं ककुररगिद्धघोरकट्ठवायस्सगणेहि य पुणो खरथिरदढणखलोहतुंडे हिं ओवत्तित्ता पक्खाहयतिक्खणखविक्खित्तजिभिदियनयणनिद्दयो | रुग्गभग्गविगयवणा उक्कोसंताय उप्पयंतनिप्पयंता भमंता पुव्वकम्मोदयोवगया पच्छाणुसयेण डज्झमाणा जिंदंता पुरेकडाई पावगाई तहिं तहिं तारिसाणि ओसन्नचिक्कणाइं दुक्खाई अणुभवित्ता ततो वाऽऽउक्खएणं उध्वट्टिया समाणा बहवे गच्छंति तिरियवसतिं दुक्खुत्तरं सुदारुणं जम्मणमरणजरावाहिपरियट्टणारहट्ट जलथलखहचरपरोप्परविहिंसणयं च इमंच जगपागडं वरागा दुक्खंपावंति दीहकालं / किं तेसीउण्हतण्हखुहवेयणअप्पडीकारअड विजम्मणा णिचभउव्विग्गवासजाग णवधबंधणतालणंऽकणनिवायणऽट्ठिभंजणनासाभेदप्पहारदमणछविच्छे यणअमिओगपावणकसंकुमारनिवायदमणाणि वाहणाणि य मायापितिविओगसोयपरिपीलणाणि य सत्थग्गिविसाभिघातगलगवलावलणमारणाणि य गलजालुच्छिप्पणाणि पउलणविकप्पणाणि य जावजीवगबंधणाणि पंजरनिरोह-णाणि य सजूहनिद्धाडणाणि धमणाणि दोहणाणिय कुदंडगलबंधणाणि वाडपरिवारणाणि य पंकजलनिमञ्जणाणि वारिप्पवेसणाणि य ओवायनिभंगविसमणिवडणदव ग्गिजालदहणाई एवं ते दुक्ख सतसंपलित्ता नरगाओ आगया इहं सावसेसकम्मा तिरिक्खपंचिंदिएसु पावंति पावकारी कम्माणि पमादरागदोसबहुसंचियाइ अतीव अस्सायकक्कसाई भमरमसगमच्छिगाइएसु जाइकुलकोडियसयसहस्सेहिं णवहिं चउरिदियाणं तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालसंखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणचक्खुसहिया तहेव तेइंदिएसु कुंथुपिपीलिकाअवहिकाइकेसु य जातीकुलकोडिसयसहस्से हिं अट्ठहिं अणूणएहिं तेइंदियाणं तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालसंखेजकं भमंति, नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणसंपत्ता तहेव वेइंदिएसु गंडूलयजलोयकिमियचंदणगमादिएसु य जातीकुलकोडिसयसहस्सेहिं सत्तहिं अणूणएहिं वेइंदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालसंखेज्जगंभमंति नेरझ्यसमाणतिव्वदुक्खा फरिसरसणसंपत्ता पत्ता एगिंदियत्तणं पिय पुढविजलजलणमारुयवनप्फति सुहुमवायरंच पज्जत्तमपज्जत्तं पत्तेयसरीरनामसाहारणं च पत्तेयसरीरजीविएसुय,तत्थ वि कालमसंखेजगं भमंति अणंतकालमणंतकाए फासिंदियभावसंपउत्ता दुक्खसमुदए य इमं अणिटुं पावें ति पुणो पुणो तहिं तहिं चेव परभवतरुगणग्गहणे कोदालकुलियदालणसलिलमलणक्खुभणसं - भणअणलाणिलविविहसत्थघट्टणपरोप्परामिहणनमारणविराहणाणि य अकामकाई परपओगोदीरणाहि य कज्जपउणेहिं य पेस्सपसुणिमित्तं ओसहाहारमादिएहिं उक्खणणउक्कथणपयणकुट्टणपीसणपिट्टणभज्जणगालणआमोडणसाडणफुडणभंजणछे यणतच्छणविलुचणं तज्झाडणअग्गिदहणाइयाइं एवं ते भवपरंपरादुक्खसमणुबद्धा अडंति संसारे बीहणकरे जीवा पाणाइवायणिरया अणंतं कालं / बहुप्रकारं (तररोत्यादि) तस्य च पापस्य प्राणवध रूपस्य फल विपाकस्य फल मिव वृक्षसाध्यमिव विपाकः कर्मणामुदयः फ लविपाक स्तं फल विपाकम् (अयाणमाणे ति) अजानतः वर्द्धयन्ति वृद्धि नयन्ति, नरक तिर्यग्यो निमिति योगः। तद्द