SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ पाणबह 835 - अभिधानराजेन्द्रः - भाग 5 पाणबह ए य एवमाइसत्ते सत्तपरिवज्जिए उवहणंति दढमूढा दारुणमती कोहा माणा माया लोहा हास रती अरती सोयवेदत्थी | जीयकामत्थधम्महेउं सवसा अवसा अट्ठाए अणट्ठाए य तसे पाणे थावरे य हिंसंति मंदबुद्धी सवसा हणंति अवसा हणंति | सवसा अवसा दुहओ हणंति अट्ठा हणंति अणट्ठा हणंति अणट्ठा अट्ठादुहओ हणंति हासा हणंति वेरा हणंति रतिय हणंति हासा वेरा रतिय हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणति कम्मा हणंति अत्था धम्मा कम्मा हणंति, कयरे जे ते सोयरिए मच्छवधा साउणया वाहा कूरकम्मा वाउरिया दीवियबंधप्पओगतप्पगलजालचीरिल्लगायसडब्भवग्गुराकूडीछेलिहत्था हरिएसाउणिया य बीदंसगपासहत्था वणचरगा लुद्धका य महुघातपोतघाया एणीयारा परणियारा सरदहदीहियतलागपल्ललपरिगालणमलणसोतबंधणसलिलासयसोसगा वि सगरस्स य दायगा उग्गतणवल्लरदवग्गिणिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलुक्खुजाई किं ते सक्का जवणा सवरबव्वरगायमुरुडोड भंडगभित्तियपक्कणिया कु लक्खा गोडसींहलपारसकोंचअंधदविडचिल्ललपुलिंदआरोसडो वपोक्काणगंधहारगवहलीयजल्ला रोसमासबउसमलय चुंचुया य चूलियकेंकणगा मेयपढ़वमालवमहुरआभासिया अणक्खचीणलासियखसखासियनेहरम रहट्ठमुट्ठियआरवडोविलगकु हणके कयहूणरोमगरुरुमरुगचिलायविसयवासी य पावमइणो जलयरथलयरसणफतोरगखहचरसंडाणतोंडजीवोवघायजीवी सण्णी य असणिणो य पज्जत्ता असुभलेस्स्परिणामा एते अण्णे य एवमाइ करेइ पाणाइवायकरणं पावा पावाभिगमा पावरुई पाणबहं करेइ पाणबहरूवाणुट्ठाणा पाणबहकहासु अभिरमंता तुट्ठा पावं करिउं हुति या (तं चेत्यादि) यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणबधमित्युत्तरेण पदेन संबन्धः। चकारो विशेषणार्थः। विशेषणं च कर्तृकारक, पुनःशब्दो भाषामात्रे, कुर्वन्ति विदध ति, केचिदिति केचिदेव जीवा न पुनः सर्वे / कीदृशा इत्याह-पापाः पातकिनः त एव विभज्यन्ते असंयता असंयमवन्तः, भविरता विशेषता न ये तपोऽनुष्टाने रताः (अनिहुयपरिणामदुप्पओगी ति) अनिभृतोऽनुपशमपरः परिणामो येपा ले तथा। दुष्प्रयोगा दुष्टमनावाक्कायव्यापारा येषां सन्ति ते तथा। ततः पदयस्य कर्मधारयः / प्राणबंध प्राणातिपातं, किभतं? बहुविधं भयंकरम् / पाठान्तरेण भयंकर तथा बहुविधा बहवः प्रकारा यस्य स तथा, सप्रभेद भेदयुक्तमित्यर्थः / किंभूतास्ते? परदुःखोत्पादनप्रसक्ताः। तथा (इमेहि ति) एतेषु प्रत्यक्षषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टास्तदरक्षणतरतेषु वस्तुतो द्वषवन्तः। (किं ले ति) कथं प्राणिबधं कुर्वन्तीत्यर्थः। तद्यथेति वा (पाटीणेत्यादि) पाठीनो मत्स्यविशेषस्तिमयस्तिमिङ्गिलाश्व महामत्या महामत्र यतमा अनेकशो विविधमत्स्याः सूक्ष्ममत्स्यखलमत्स्ययुगमस्याऽऽतयः, विविधजातयो नानाजातीयाः / मण्डूका द्विविधाः कच्छपा मांसकच्छपास्थिकच्छपभेदात् / नक्रा मत्स्यविशेषा एव / (मकर दुविह नि) मकरा जलचरविशेषाः सुण्डामकरमत्स्यभेदेन द्विभेदाः, गाहा जलजन्तुविशेष एव / दिलियेष्टकः मदुकसीमाकारपुलकास्तु ग्राहभेदा एव, सुरामारा जलचरविशेषाः / तत एषां द्वन्द्वः। ततश्च ते बहुप्रकाराश्चति कर्मधारयोऽतस्तान् घन्तीति वक्ष्यमाणेन योगः / इह च द्वितीया-बहुवचनेऽप्येकाराभावश्छान्दसत्वात्। (जलयरविहाणा कए य एवमाइत्ति) जलचराणां विधानानि भेदास्तान्येव विधानानि भेदास्तान्येव विधानकानि तानि कृतानि विहितानि यैस्ते तथा तान् जलघरविधानान् कृतांश्च / इह च कशब्दलोपेन विधानशब्दस्यातदीर्धत्वम् / एचमादीन् पाठीनाऽऽदींस्तथा कुरङ्गाः सृगाः, रुरवस्तद्विशषाः, सरमा महाकायाऽटव्यपशुविशेषाः। परासरे ति' पर्यायाः। ये हस्तिनमपि पृष्ठे समारोपयन्ति, चमराः आरण्यगावः, संवरा येषामनेकशारखे शृङ्गे भवतः, (उरब्भे त्ति) उरभ्रा मेषाः, शशाःशशका लोमटकाऽऽकृतयः प्रशरा द्विखुराटव्यपशुविशेषाः, गोणा गावः, रोहिताश्चतुष्पदविशेषाः। पाठान्तरेण त एव रोहिंसाः। हया अश्या गजा हस्तिनः खरा रासभाः, करभा उष्ट्राः, खड्गा येषां पार्श्वयोः पक्षवच्चर्माणि लम्बते शृङ्ग चैकं शिरसि भवति,वानरा मर्कटाः, गवया गावाकृतयो चतुष्पदाः, वृका ईहामृगपर्यायाः नारखरविशेषाः, शृगाला जम्बुकाः, कोला उन्दुराsऽकृतयः। पाठान्तरेण कोका नखरविशेषाः, मार्जारा विरालाः, (कोलसुणग त्ति) महाशूकराः / अथवा क्रोडाः शूकराः, श्वानः कोलेयकाः, श्रीकन्दलका अवर्ताश्च एकखुरविशेषाः, कोकन्तिका लोमटका ये रात्री को को इत्येवं रुवन्ति गोकर्णा द्विखुराश्चतुष्पदविशेषाः, मृगाः सामान्यहरिणाः / कुरङ्गाऽऽदयरत्तु प्रागभिहिताः शृगालवर्णाऽऽदिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः। महिषाः प्रतीताः / (वियग्घ त्ति) व्याघ्रा नखरविशेषाः / छगला अजाः, द्वीपिकाश्चित्रिकाऽभिधाना नखरविशेषाः, वानवाटव्या एव कौलेयकाः, तरक्षाः अच्छभल्लाः शार्दूलाच व्याघ्रविशेषाः, सिंहा हरयः, चिल्लला नखरविशेषाः एव / पाठान्तरेण चित्रला हरिणाऽऽकृतयो द्विखुरविशेषाः। तत एषां कुरङ्गाऽऽदीनां द्वन्द्वः। (चउप्प-- यविहाणा कए य एवमाइए त्ति) चतुष्पदविधानकानि तजातिविशेषाः, कृतानि विहितानि यैर्व्यक्तिभूतैः कुरङ्गाऽऽदिभिस्ते तथा। रात पूर्वपदेन कर्मधारयः / ततस्ताँ श्च एवमाऽऽदीन कुरङ्गादिप्रकारान्, तथा अजगराः शत्रुःपायाः उरःपरिसर्पविशेषाः, गोणशा निःफणाहिविशेषाः, वराहओ दृष्टिविशेषाऽऽदयः फणाकरणदक्षाः, मकु लिनो ये फणान् कुवन्ति, काकोदराः, दर्भपुष्पाश्च दर्वीकरसर्पविशेषाः, आशालिका महोरगाश्चोरपरिसर्पविशेषाः। तत्राऽऽशालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति. क्षयकाले व महानगरस्कन्धावाराऽऽदीनाम् अधः उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रवहि विनो, यच्छरीरं योजनसहरन
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy