SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ पाणग 831 - अभिधानराजेन्द्रः - भाग 5 पाणग उष्णोदकाऽऽदिविधिमाहअजीवं परिणयं नचा, पडिगेण्हेज संजए। अह संकियं भवेज्जा, आसाइत्ता ण रोयए।७७।। उष्णोदकमीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनाऽऽदिरूपं मत्या दर्शनेन वेत्यादि वर्त्तते, तदित्थं भूत प्रतिगृह्णीयात् संयतः चतुर्थरसमपूत्यादिदेहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः। अथ शङ्कितं भवेत् तत आस्वाध रोचयेत् विनिश्चयं कुर्यादिति सूत्राऽर्थः। तचैवम्थोवमासायणट्ठाए, हत्थगम्मि दलाहि मे। मा मे अच्चबिलं पूअं, नालं तण्हं विणित्तए / / 78|| स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो गृहीष्ये, मा मे अत्यम्ल पूतिनाल तृडपनोदाय। ततः किमनेनानुपयोगिनेति सूत्राऽर्थः। आस्वादितं च सत्साधुपायोग्यं चेद् गृह्यते एव, नो चेदग्राह्यम्तं च अच्चंबिलं पूयं, नालं तिण्हं विणित्तए। दितियं पडिआइक्खे, न मे कप्पइ तारिसं 76! तं च होज अकामेण, विमणेणं पडिच्छियं / तं अप्पणा न पिवे, नो वि अन्नस्स दावए।।८।। तचात्यम्लाऽऽदि भवेत अकामेन उपरोधशीलतया विमनस्केनान्यचित्तेन प्रतीप्सितं गृहीतं तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिवेत्, नाप्यन्येभ्यो दापयेत, रत्नाधिकेनाऽपि स्वय दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम् / इह च-"सव्वत्थ संजम संजमाओ अप्पाणमेव।'' इत्यादि भावनयेति सूत्राऽर्थः / अस्यैव विधिमाहएगंतमवक्कमित्ता, अचित्तं पडिलेहिया। जयणाए परिट्ठवेजा, परिट्ठाय पडिक्कमे ||1|| एकान्तमवक्रम्य गत्वा अचित्तं दग्धदेशाऽऽदि प्रत्युपेक्ष्य चक्षुषा प्रसृज्य च रजोहरणेन, स्थण्डिलमिति गम्यते। यतमत्वरितं प्रतिष्ठापयेत् विधिना त्रिर्वाक्यपूर्व व्युत्सृजेत्। प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेत ईर्यापथिकाम्। एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः। दश०५अ०१उ०ा बृक्षापं०व०। आव पानकजातं प्रतिगृह्य परिष्ठापयतिजे मिक्खु अण्णयरं पाणगजायं पडिग्गहित्ता पुप्फ २आइयंति, कसायं २परिट्ठावइ, परिट्ठावंतं वा साइजइ 42 अन्यतरग्रहणात् अनेके पानका प्रदर्शिता भवन्ति / खण्डकपानपुलसक्करादालिममुदितावितादि, पाने जातग्रहणात् प्रासुकं पडीत्युपसर्गे , ग्रहण आदाने विधिपूर्वकं गृहीत्वा, पुष्फणाम अच्छंवण्णगंधरसफासेहि पधाणं, कसायं स्पर्शादिप्रतिलोमसप्रधानं कषायं कलुषवहलमित्यर्थः / स्वसमसंज्ञाप्रतिबद्ध इदं सूत्रं, एवं करेंतस्स मासलहुं / एस सुत्तत्थो। अहुणा णिज्जुत्तीजं गंधरसोवेतं, अच्छं च दवं तु तं भवे पुप्फं। जं दुब्भिगंधिमरसं, कलुसंवा तं भवे कलुसं // 314 / / कंठा। घित्तूण दोण्णि वि दाव, पत्तेयं अहव एक्कतो चेव / जे पुप्फमादिइत्ता, कुन्ज कसाए विगिचणयं / / 315 / / दोण्णि वि पुष्कं कसायं च, एगम्मि वा भायणे पत्तेगेसु वा भायणेसु पुप्फमाइत्ता कसाए परिठ्ठवणं करेज, तस्स मासलहु। इमे य दोसे पावेजसो आणा अणावत्थं, मिच्छत्त विराधणं तहा दुविधं / पावति जम्हा तेणं, पुव्व कसाएतरं पच्छा // 316|| आयसंजमविराहणा, पुव्वं कसायं पिवे, इतरं पुप्फ पच्छा, जो पुप्फ पुव पिवे, कसायं परिहवेति, तस्सिमे दोसा। तम्मि य गिद्धो अण्णं, णेच्छे अलभंतों एसणं पेल्ले / परिठाविते य कूडं, तसाण संगामदिटुंतो // 317 / / अच्छदव्वे गिद्धो अण्णं कसायं णेच्छति पातुं, तं कसायं परिवेउं पुणो वि हिंडंतस्स सुत्तादिपलिमथो, अच्छं अलभंतो वा एसणं पेल्लेज, आयविराहणातिया य बहुदोसा। कलुसे य परिहविए कूडदोसो, जे कूडे पाणिणो वज्झंति / तहा तत्थ वि मच्छियादी पडिवज्झंति अण्णे य तत्थ बहवे पयंगा णिप्पतति, पिवीलिगाहि य संसजति। एवं बहुतसघातो दीसति। एत्थ संगामदिट्टतोतच्छ कलुसे परिद्वविए मच्छ्यिा ओलग्गति, तेसिं घरकोइला धावति, तीए वि मज्जारी, मज्जारीए सुणगो, सुणगस्स वि अण्णो सुणगो, सुणगणिमित्तं सुणगसामिणो कलह करें ति / एवं पक्खापक्खीए संगामो भवति, जम्हा एते दोसा तम्हा णो पुप्फ आदिए, कसायं परिवति। इमा सामायारी, वसहिपालो अत्यंतो भिक्खागयसाहुआगमणं गाउं गच्छमासज्ज एक दो तिणि वा भायणे उग्गाहेति, तो जो जहा साधुसंघाडगो आगच्छतितस्स तहा पाणभोयणाओ अच्छतेसु भायणेसुपरिगाहेति। एवं अच्छं पुढो कज्जति, कलुसं पि पुढो कजति, तं कसायं भुतं वा अभुतं वा पुव्वं पिबंति, तम्मि मिट्टिते पच्छा पुप्फं पिवति। पुप्फस्स इमे कारणाआयरिय अभावित पाणगट्ठता पाउपोस धुवणट्ठा। होति य सुहं विवेगो, सुह आयमणं व सागरिए // 310|| आयरियस्स पाणाए, एवं अभावियरस सेहस्स वि उत्तरकालं पाणहता, पायुपोस अपाणद्वार एतेसिं धुवणट्ठा उव्वरियरस य सुहं विवेगो कज्जति, कूडातिदोसा भवंति, सागारिए य आयमणादि सुहं कज्जति। भाणस्स कप्पकरणं, दणं बहि आयमंतो वा। ओभावणमम्गहणं, कुज्जा दुविधं च वोच्छेदं // 316 / / अच्छ भायणक रस कप्पकरणं भवति, बहले पुण इमे अहम्मतरा, असुचित्वात् / अग्गहणं वा करेज, सर्वलोकपाखंडधर्मातीता ह्ये ते अग्राह्याः, अणादरो वा अग्गहणं, दुविह वो
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy