SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ पागसासण 523 - अभिधानराजेन्द्रः - भाग 5 पाडियंतिय १वर्ग १अ०॥ दान रिपुः, स शिष्यते निराक्रियते येन स पाकशासनः। आ०म०१०। पृष्ठे उक्ता) सूरेः करोटिर्यादोभिस्त्रोट्यमानाऽपि जलोर्मिभिर्नदीतारं नीता शक्रे, पुरन्दरे, आ०म०१०। प्रज्ञा०। भ० जी०। उपा०। इतस्ततो लुलन्ती च शुक्तिवन्नदीतटे वाऽपि गुप्तविषमे प्रदेशे लग्नातस्थी, पागसासणी स्वी०(पाकशासनी) इन्द्रजालसंज्ञिकायां विद्यायाम, सूत्र० तस्य च करोटिकर्परस्यान्तः कदाचित् पाटला वीजं न्यपतत्, क्रमात 22020 करोटिकपरं भित्वा दक्षि-णहनोः पाटलातरुरुगतो, विशालश्चायमजनि। पागार पुं०(प्राकार) शालायाम्, प्रज्ञा० २पद। विपा०। गृहस्य पत्तनस्य तदत्र पाटलिद्रोः प्रभावाच्चानिमित्ताच्च नगरं निवेश्यताम्, आशिवावा (आचा०२श्रु०१चू०१अ०५उ०) वप्रे, उत्त०६ अ०। अनुगारा०| शब्दं च सूत्रं दीयताम् / ततो राज्ञाऽऽदिष्टा नैमित्तिकाः पाटलां पूर्वतः 이 서 कृत्वा पश्चिमा तत उत्तरां ततः पुनः पूर्वा , ततो दक्षिणां शिवाशब्दावधि पागारतिगणास पुं०(प्राकारत्रिकन्यास) शालानां त्रयस्य न्यसने, पञ्चा० गत्वा सूत्रमपातयन्नेवं चतस्रःसीमाः पुरस्य सन्निबेशे वभूवुः / तत्राङ्किते प्रदेशे पुरमचीकरन्नृपः। तच पाटलीनाम्ना पाटलिपुत्रं पत्तनमासीत्। रविव०। ती०। (नन्दराजवृत्तम् ‘णंदराय' शब्दे चतुर्थभागे 1750 पृष्ठे गतम्) पाड पुं०(पाड) चडे, पाडाश्चडाः। बृ०३उ०। "गौडवंशावतंसस्य, श्रीजिनप्रभसूरयः, कल्पं पाटलिपुत्रस्य, रचयां पाडगपुं०(पाटक) ग्रामान्तर्गत वसतिसन्निवेशे, जीता आचालाआ०म०। चकुरागमात् // 1 // " ती०३५ कल्प / आ००। आ०म०। आ००। ज्ञान जी०। संथा०। आव०। विपा०। विशे०। कल्पा पाडच्चर पुं०(पाटचर) चारे, 'कलमो सुकुमालो तक्करो य पाडच्चरो पाडलिसंड न०(पाटलिखण्ड) स्वनामख्याते भारतखण्डीये पुरभेदे, थेणो।" पाइ० ना०७२ गाथा। आसक्तचित्ते, दे० ना०६वर्ग 34 गाथा। विपा० १श्रु०७अ० 'पाडलिसंडे नयरे वणसंडे उजाणे उंबरदत्ते य पाडण न०पा(त)टन करपत्राऽऽदिभिः (आव०६अ०) निष्कुटादधो जक्खे। तत्थ ण पाइलिसंडे णयरे सिद्धत्थराया। तत्थणं पाडलिसंडे वज्रभूमौ प्रक्षेपे, सूत्र०१श्रु०५अ०१उ०। रुधिराऽऽदिगालने, नि०१श्रु० णयरे सागरदत्तसत्थवाहे होत्था।" विपा० १श्रु०७अ०। आ०म० / स्था। पाडणा स्त्री०(पातना) अखण्डस्यैव गर्भस्य पातनोपाये, विपा० १श्रु० पाडवण (देशी) पादपतने, दे० ना० ६वर्ग 18 गाथा। १अ०। पाडिअ वि०(पातित) निपतिते, "औसद्धं पाडिअंनिसुद्धं च।'' पाइ०ना० पाडल त्रि०(पाटल) रक्त "अरुणं सोणं रतं, पाडलं आयंबिर तंब।" | 164 गाथा। पाइ० ना०६३गाथा। पाडिअग्ग (देशी) विश्रामे, दे०ना० ६वर्ग 44 गाथा। पाडलसउण (देशी) हंसे, देना०६ वर्ग ६गाथा। पाडिअज्झ (देशी) पितृगृहात्पतिगृहे वध्वाः प्रापके, दे०ना०६वर्ग 43 पाडला स्त्री०(पाटला) पुष्पजातिविशेषे, ज्ञा० १श्रु०१७ अ०) रा० गाथा। प्रज्ञा० कल्प०। जंग पाडिकं अव्य०(प्रत्येकम्)एक जीवं प्रतिप्रत्येकम्। "प्रत्येकमः पाडिक पाडलिउत्त न०(पाटलिपुत्र) उदायिनृपवासिते मगधदेशीये गङ्गातटस्थे पाडिएक" // 8/22210 // प्रत्येकभि त्यस्यार्थेपाडिवं पाडिएकमिति पुरभेदे, ती०। प्रयोक्तव्यं वा। प्रा०२पाद। "एगे जीवे पाडिक्कएणं सरीरेणं।" एक जीवं "आनम्य श्रीनेमिनमनेकपुरत्नजनिपवित्रस्य। प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोद-यात्तत्प्रत्येकं, तदेव श्रीपाटलिपुत्राऽऽह्वयनगरस्य प्रस्तुमो वृत्तम् // 1 // " प्रत्येककम, दीर्घत्वाऽऽदि प्राकृतत्वात्। स्था०१ठा०। “सयमेव पाडिएवं पूर्व किल श्रीश्रेणिकमहाराजेऽस्तं गते तदात्मजः कूणिकः पितृ चित्तफलग करेइ।" एकमात्मानं प्रति प्रत्येकं पितुःफलकाद् भिन्नशोकाचम्पापुरी प्राविशत्तस्मिश्चालेख्यशेषता प्रयाते तत्सू नुरु मित्यर्थः / भ०१५ श०। स्था०। "पाडिकंपत्तेअं।" पाइ० ना०२४५ गाथा। दायिनामधेयश्चम्पायां क्षोणिजानिरजनिष्ट। सोऽपि स्वपितुस्तानि तानि सभाक्रीडाशयनाऽऽसनाऽऽदिस्थानानि पश्यन्नस्तोकं शोकमुदवहत्। पाडिकअ (देशी) प्रतिक्रियायाग, दे० ना०६ वर्ग 16 गाथा। ततोऽमात्यानुमत्या नूतनं नगरं निवेशयितुं नैमित्तिकयरात् स्थानगवेष पाडिच्छिय त्रि०(प्रातीच्छित्) प्रतीच्छकेषु, येऽन्यतो गच्छान्तरादागत्य णायाऽऽदिशत्। तेऽपि सर्वत्र तांस्तान् प्रदेशान् पश्यन्तो गङ्गातट ययुः। साधवस्तत्रोपसंपदं गृह्णन्ति तेषु, व्य० 130 / तत्र सकुसुमं पाटलितरु प्रेक्ष्य तच्छोभावशीकृतास्तच्छाखायां निषण्णं / पाडिपहिय पुं०(प्रातिपथिक) प्रतिपथेनाभिमुखेन चरति प्रातिपथिकः / चापं व्यात्तवदनं स्वयं निपतत्कीटपेटकमालोक्य चेतस्यचिन्तयन्नहो सूत्र० २श्रु० २अ०। आचा० सम्मुखपथिके, आचा०२श्रु०१चू०३अ० यथाऽस्य चाषपक्षिणो मुखे स्वयमेत्य कीटाः पतन्तः सन्ति, तथाऽत्र उ०। संमुखीने, आचा०१श्रु०१चू०३अ०३उ०। नि० चू०। स्थाने नगरे निवेशितेऽस्य राज्ञः स्वयं श्रियः समेष्यन्ति। तच ते राज्ञि पाडिप्फद्धि (ण) त्रि०(प्रतिस्पर्द्धिन) "प-स्पयोः फ:" व्यजिज्ञपन् / सोऽप्यतीव प्रमुदितः / तत्रैको जरनैमित्तिको व्याहरत् / / 5 / / इति स्पस्य फादेशः। प्रा०२पाद / समृद्ध्यादित्याद् दीर्घः / देव ! पाटलातरुरयन सामान्यः, पुरा हि ज्ञानिनाकथितम्- "पाटलातः पराभिभवेच्छौ, प्रा०२ पाद। पवित्रोऽयं, महामुनिकरोटिभूः।" एकावतारोऽस्य मूलजीवश्चेति विशेषः / पाडिय त्रि०(पातित) अधोभ्रंशिते, जं०३वक्षः। ती० 35 कल्प०। (प्रयागतीर्थकथा पयाग' शब्देऽस्मिन्नेव भागे 508 | पाडियतिय न०(प्राप्यन्तिक) अभिनयभेदे, राण
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy