SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ पाउक्करण 817 - अभिधानराजेन्द्रः - भाग 5 पाउक्करण तद्योगात् प्रादुः प्रकट करणं यस्येतिवा। उद्गमदोषविशिष्टे, भक्तादौ च। पिं0 आचा०ा स्थान अथ प्रादुष्करणद्वारं विभणिषुः प्रथम तस्तत्संभव गाथाषट्केनाऽऽहलोयविरलुत्तमंगं, तवोकिसं जल्लखउरियसरीरं / जुगमेत्तंतरदिहि, अतुरियचवलं सगिहर्मितं / / 262 // दठूण य अणगारं, सड्डी संवेगमागया काइ। विपुलन्नपाण घेत्तू-ण निग्गया निग्गओ सो वि॥२६३।। नीयदुवारम्भि घरे, न सुज्झई एसण त्ति काऊणं / नीहम्मिए अगारी, अच्छइ विलिया व गहिएणं // 264|| चरणकरणालसम्मि य, अन्नम्भि य आगए गहिय पुच्छा। इहलोगं परलोगं, कहेइ चइउं इमं लोगं // 265 / / नीयदुवारम्मि परे, भिक्खं निच्छंति एसणासमिया। जं पुच्छसि मज्झ कहं, कप्पइ लिंगोवजीवीऽहं // 266|| साहुगुणेसणकहणं, आउट्टा तम्मि तिप्पइ तहेव। कुक्कुडि चरंति एए, वयं तु चिन्नव्वया बीओ।।२६७।। काचित् श्राविका अनगारं साधुमेकाकिविहारिणं लोचविरलोत्तमागम अत्रोत्तमाङ्गशब्दनोत्तमाङ्गस्थाः केशा उच्यन्ते / ततोऽयमर्थः-लोचेन विरलोत्तमान केशं तपःकृशं मलकलुपितशरीरं युगमात्रान्तरन्यस्तदृष्टिमत्वरितमचपलं स्वगृहभागच्छन्तम् / / दृष्ट्वा संवेगमागता, ततो गृहमध्ये विपुलं भक्तं पानं च गृहीत्या गृहमध्याद्विनिर्गता, सोऽपि च साधुः / / नीचद्वारेऽस्मिन गृहे न शुद्धयति ममैषणेति कृत्वा ततः स्थानादिनिजंगाम, निर्गते च तस्मिन् गृहीतेन भक्तपानेन संजातविप्रिये वाऽवतिष्ठते / अत्रान्तरे चरणकरणालसोऽन्यस्तस्मिन् गृहे साधुर्भिक्षार्थमागतः, ततस्तरभ सा भिक्षा तया दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्टो यथा भगवन्निदानीमव साधुरीदृशस्तादृशो वाऽत्र समागतः, परं तेन भिक्षा न गृहीता, त्वया गृहीता, तत्र किं कारणम्? ततः स ऐहलौकिक भिक्षालाभमात्राऽऽदिकं पारलौकिकं धर्म यथाक्रममल्पगुणं बहुगुणं च विचिन्त्येमं लोकम्-लोकात् लभ्यं भिक्षामात्राऽऽदिक परित्यज्योक्तवान् // यथा-नीचद्वारे गृहे साधव एषणासमितिसमिता भिक्षां नेच्छन्ति, तत्रान्धकारभावत एषणशुद्ध्यभावात्,सोऽपि च भगवान् / साधुरेषणासमितस्ततो न गृहीतवानिति। यद्यप्युक्तम्- किं कारणं त्वया गृहीता? इति, तत्राह लिङ्गमात्रोपजीवी, न साधुगुणयुक्तः॥ ततः साधूना गुणानेषणां च यथागमं कथितवान, ततः सा स्वचेतसि चिन्तयामास-अहो जगति निजदोषप्रकटनं परगुणोत्कीर्तनं चातिदुष्करम्, तदप्येतेन कृतमिति तस्मिन्नतिशयेन भक्तिं कृतवती, विपुलं च भक्तपानं (तिप्पइ त्ति) तेपते क्षरति, ददाति स्मेति भावार्थः / गते च तस्मिन् अन्यः कोऽप्यगणितदीर्घसंसारपरिभ्रमणभयों निर्द्धर्भा साधुराजगाम, सोऽपि भिक्षा दत्त्वा लथैव पृष्टः / ततः स पापीयानुक्तवान्-एते इत्थंभूताः कुक्कट्या मायया चरन्ति, ततस्त्वदीयचित्ताऽऽवर्जनार्थ तेन मातृस्थानतो न भिक्षा गृहीता, यावता न तत्र कश्चिद् दोषः, ईदृशानि च मातृस्थानबहुलानि व्रतान्यरमाभिरपिपूर्व चीपर्णानि, परमिदानी चिन्तित-किं मातृस्थानकरणेनेति न माया कुर्मः? ततः सा चिन्तितवती-अहोऽयं निर्द्धमा पापीयान, यस्तादृशमपि साधुं निन्दतीति विसर्जितः / इत्थंभूता च भक्तिपरवशगा साधुदानारा प्रादुष्करणमपि कुर्यादिति प्रादुष्करणसंभवः / संप्रति तदेव प्रादुष्करणं गाथाद्वयेनाऽऽहपाओकरणं दुविहं, पागडकरणं पगासकरणं च / पागड संकामण कुडुदारपाए य छिन्ने व // 268|| रयणपईवे जोई, न कप्पइ पगासणा सुविहियाणं / अत्तट्टि अपरिभुत्तं, कप्पइ कप्पं अकाऊणं / / 266 / / प्रादुष्करणं द्विधा / तद्यथा-प्रकटकरणं, प्रकाशकरण च। तत्र प्रकटकरणम्-अन्धकारादपसार्य बहिः प्रकाशे स्थापनम् / प्रकाशकरणंस्थानस्थितस्येव भित्तिरन्ध्रकरणाऽऽदिना प्रकटीकरणम् / एतदेवाऽऽह-तत्र प्रकटकरणमन्धकारादन्यत्र संक्रामणेन प्रकाशकरणं (कुडदारपाए इत्यादि) अत्र सर्वत्राऽपि तृतीयार्थे सप्तमी, कुड्यस्य द्वारपातेन रन्ध्रकरणेन, यदि वा-कुड्येन मूलत एव छिन्नेन येन कुड्यन कुड्येकदेशेन वाऽन्धकारमासीत्तेन मूलत एवापनीतेनेत्यर्थः। चशब्दादन्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः। तथा-रत्नेन पद्मरागाऽऽदिना प्रदीपेन प्रतीतेन ज्योतिषा ज्वलता वैश्वानरेण तत्रैव प्रकाशना सुविहितानां न कल्पते / किमुक्तं भवति?प्रकाशकरणेन प्रकटकरणेन च यहीयते भक्ताऽऽदि तत्संयतानां न कल्पते, तत्रैवापवादमाह-(अत्तट्टि त्ति) आत्मार्थी कृतं तदपि कल्पते, नवरं ज्योतिःप्रदीपौ वर्जयेत्, ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते. तेजस्कायदीप्तिसंस्पर्श-नात्। साधुपात्रमाश्रित्य विधिमाह-इह सहसाकाराऽऽदिना प्रादुष्करणदोषाऽऽध्रातं कथमपि भक्तं पानं वा गृहीतं, ततस्तत् अपरिभुक्तम्, उपलक्षणमेतत्-अर्द्धभुक्तमपि परिस्थाप्योद्वरितसित्थुलेपाऽऽदिना खरण्टितेऽपि तरिमन पात्रे कल्पं जलप्रक्षालनरूपमकृत्वाऽप्यन्यत् शुद्धं गृहीतं कल्पते। एतदेव गाथाद्वयं विवरीषुः प्रथमतश्चुल्लीसं क्रमणमाश्रित्य प्रकटकरण स्पष्टयतिसंचारिमा य चुल्ली, बहिं व चुल्ली पुरा कया तेसिं। तहिं रंधंति कयाई, उवही पूई य पाओ य / / 300 / / इह त्रिधा चुली / तद्यथा-एका संचारिमा, या गृहाभ्यन्तरवर्तिन्यपि बहिरानेतुं शक्यते। चशब्दात्साऽप्याधाकर्मिभकी द्रष्टव्या, द्वितीया बहिरेव तेषां साधूनां निमित्तं चुली पुरा कृता आसीत् / चशब्दात्तदानीं वा साधुनिमित्त बहिश्चुल्ली कृता वेदितव्या, सा च तृतीया / ततो यदि कदाचित् तत्र तिसृणां चुल्लीनामन्यतमस्यां गृहस्था राध्यन्ति, ततो दौ दोपौ। तद्यथा-उपकरणपूतिः, प्रादुष्करणं च। यदाच चुल्ल्याः पृथकृतं तद्देयं वस्तु तदा प्रादुष्करणरूप एवैकः केवलो दोषः, पूतिदोषस्तूत्तीर्णः / यदा चुल्ल्योऽपि शुद्धास्तदाऽपि प्रादुष्करणरूप एवैको दोषः। यदर्थ प्रादुष्करणं गृहस्था कृतवती तं भिक्षायै गृहमागच्छन्तं दृष्ट्वा यदृजुत्वेन भाषते, तदाहनेच्छह तमिसम्मि तओ, बाहिरचुल्लीऍ साधु सिद्धण्णे।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy