________________ पसत्थतिवलि 812 - अभिधानराजेन्द्रः - भाग 5 पसिंडि पसत्थतिवलिन०(प्रशस्तत्रिवलि) प्रशस्तास्तिस्रो वल्यो लेखा यत्रैतत् / पसरेहा (देशी)किजल्के, देना०६ वर्ग 13 गाथा। प्रशस्तत्रिवलि। त्रिरेखायां कटौ, कल्प० १अधि०२क्षण। पसव धा०(प्रसू) प्रत्राऽऽदिजनने, "उवर्णस्यावः" // 4 // 233 / / इति पसत्थदोहला स्त्री०(प्रशस्तदौ«दा) अनिन्द्यमनोरथायामन्तवल्याम्, | सूत्रेणोकारस्यावादेशः। ‘पसवइ / प्रसूते / प्रा०४पाद। कल्प०१अधि०४क्षण / भ०। *प्रसव पुं० पुत्राऽऽदिजन्मनि, ज्ञा० १श्रु० २अ० सूक्ष्मसुमनसि, दश० पसत्थमणविणय पुं०(प्रशस्तमनोविनय) प्रशस्तःशुभो मनसो विनयनं १अ०। प्रश्न०। पुष्पे, 'कुसुमं पसवं पसूअंच।'' पाइ० ना०१३६ गाथा / विनयः, प्रवर्त्तनमित्यर्थः; प्रशस्तमनोविनयः / विनयभेदे, "पसत्थ- पसवडक (देशी) विलोकने, दे० ना०६ वर्ग 30 गाथा। मणविणए सत्तविहे पण्णत्ते / तं जहा-अपायए, असावज्जे, अकिरिए. पसाय पुं०(प्रसाद) तद्विषयभक्तिबहुमानवशे उच्छलितविशिष्टकर्मनिरुवक्केसे, अणण्हकरे, अच्छविकरे, अभूयाभिसंकमणे / ' स्था० क्षयोपशमभावे, पं०सं०५द्वार / मनःप्रसत्तौ, जी०३प्रति० ४अधि०। ७टा। प्रसन्नतायाम, सूत्र०२श्रु० २अ०। पसत्थरूव त्रि०(प्रशस्तरूप) मनोरमे, कल्प०१अधि०२क्षण। पसायपेहि (ण) त्रि०(प्रसादप्रेक्षिन्) प्रसादोऽयं यदन्यसद् -भावेऽपि पसत्थलक्खण त्रि०(प्रशस्तलक्षण) प्रशस्तानि शोभनानि लक्षणानि मामादिशन्ति गुरव इति प्रेक्षितुमालोचयितुं शीलमस्येति प्रसादप्रेक्षी। यस्य सः। शुभचिह्नधरे, रा० गुरूणां स्नेहप्रेक्षणशीले, उत्त०१अ०। आतुरप्रसादार्थ वा गुरुपरितोषापसत्थवइविणय पुं०(प्रशस्तवाग्विनय) विनयभेदे, स्था० ७ठा०। (वक्त- भिलाषिणि,। उत्त० पाई० 110 / व्यता 'विणय' शब्दादवगन्तव्या) पसार पुं०(प्रसार) उत्तरोत्तरोत्पत्तौ, ध० २अधिol पसत्थविहगगइणाम न०(प्रशस्तविहायोगतिनामन्) विहायोगतिनाम पसारण न०(प्रसारण) अङ्गानां विक्षेपे, आव० ४अ० प्रव०। आ०म०। कर्मभेदे, यदुदयाजन्तोः प्रशस्ता विहायोगतिर्भवति, यथा हंसाऽऽदी संयोगविभागोत्पत्तौ अवयवानामृजुत्वसंपादने कर्मभेदे, सम्म०३काण्ड। नाम्। कर्म०६कर्म० उत्तका आ०चू० पसत्थार त्रि०(प्रशास्तृ) अनुशासके, मर्यादाकारिणिसभानायके, सभ्ये पसारय त्रि०(प्रसारक) विस्तारके, सूत्र० १श्रु०२१०२उ०। च। सूत्र० 2 0 २अ० स्था०। सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः, पसारिय न०(प्रसारित) गाविततकरणे, दश०४ अ०। रा०। प्रलम्बीकृते, प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मरणा उत्त० 12 अ०। विशेष ऽऽलिक्षणो वा। प्रशास्तृदोषभेदे, धर्मशास्त्रपाठके, औ०।आवका लेखाऽऽचार्याऽऽदौ, स्था० ३ठा० १उ०। आव०॥ पसारेमाण त्रि०(प्रसारयत्) हस्ताऽऽदीनवयवान् विनिवर्तमाने, आचा० १श्रु०५ अ०४उ० पसत्थालंबण न०(प्रशस्तालम्बन) प्रशस्तज्ञानाऽऽद्युपकारकमालम्ब्यते इत्यालम्बनम् / प्रवृत्तिनिमित्तं शुभाध्यवसाने, आव० 4 अ० पसाहण न०(प्रसाधन) मण्डने, ज्ञा०१श्रु०३अ० भ०| पसन्ना स्त्री०(प्रसन्ना) मदिरायाम, "कायंबरी यसन्ना, हाला तह वारुणी पसाहणघरग न०(प्रसाधनगृहक) मण्डनाऽऽलये, यत्राऽऽगत्य स्वं परं च मइरा।" पाइ०ना०६४ गाथा। मण्डयन्ति / जी०३प्रति० ४अधि०। रा०। जंग पसप्पग त्रि०(प्रसर्पक) प्रकर्षण सर्पतिगच्छतीति प्रसर्पकः / गमके, स्था० पसाहा स्त्री०(प्रशाखा) शाखाशे, दश०६ अ०२०। जं० सम्मका औ०। ४ठा०४० पसाहिअ त्रि०(प्रसाधित) "टिविडिक्किअ-चिंचिल्लिअ-चिंचइअपसम पुं०(प्रशम) कषायाभाये, अष्ट० 27 अष्ट। पसाहिआ। मंडिआई।" पाइन्ना० 85 गाथा। *प्रश्रम पुं०प्रकर्षण श्रमः प्रथमः / स्वपरसमयतत्त्वाधिगमरूपे खेदे, पसाहिया स्त्री०(प्रसाधिका) मण्डनकारिण्यां दास्याम्, भ० 1120 आव०४अ) 11 उ० पसमरइ पुं०(प्रशमरति) उमास्वातिवाचकगणिसंदृब्धे ग्रन्थविशेषे, | पसाहेमाण त्रि०(प्रसाधयत्) पालयति, नि०१श्रु० ४वर्ग १अ०। औ०। ग०१अधि०। संघाला स्था०ा सूत्रा पसर पुं०(प्रशर) द्विखुराऽऽटव्यचतुष्पदपशुविशेषे,प्रश्न०१आश्र० द्वार। पसिअ (देशी) पूगफले, देना०६वर्ग ६गाथा। *प्रसर पुं०प्रसरणे, ज्ञा० १श्रु०१अ0 पसिअंत त्रि०(प्रसीदत्) "पानीयाऽऽदिष्वित्" ||1|101 / / पसरिअ त्रि०(प्रसृत) विस्तारमुपगते, औ०। "उव्वेल्लं पसरिअंपयल्लं इतीकारस्य -हस्वः / मनसा हृष्यति, प्रा०१पाद। च।" पाइन्ना०१८६गाथा। जातप्रसरे, ज्ञा०१श्रु०१अ० "लद्धप्पस- पसिंडि न० सुवर्णे, "हेमं कणयं चामी-अरंपसिंडिं च तवणिज।" पाइ० राभयं देइ।" स्था० 4 ठा० २उ०) ना०५० गाथा।