SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ पवयणमाउआ 786 - अभिधानराजेन्द्रः - भाग 5 पवह संप्रती सूत्राऽऽलापकनिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रा- औ०। स० विंशतितमायां गौणानुज्ञायाम् नं०। नुगमे सूत्रमुचारणीयम्। तच्चेदम् - पवरंग (देशी) शिरसि, दे० ना०६ वर्ग 26 गाथा। अट्ठ पवयणमायाओ, तओ गुत्ती तहेव य। पवरकच्छ पुं०(प्रवरकच्छ) कच्छदेशे, जं०३ वक्षः। पंचेव य समिइओ, तओ गुत्तीओं आहिया॥१॥ पवरकुंदुरुक न०(प्रवरकुन्दुरुक) विशिष्टचीडाभिधाने गन्धद्रव्यविशेषे, इरियाभासेसणादाणे, उच्चारे समिई इय। कल्प०१ अधि०२क्षण। जं०ा औ०। स०1 मणगुत्ती वयगुत्ती, कायगुत्ती य अट्ठमा / / 2 / / पवरगंध पुं०(प्रवरगन्ध) प्रवरे गन्धे, प्रवरगन्धोपेते, त्रिका स्था० 8 ठा० / एया पवयणमाया, समासेण वियाहिया। पवरगवल न०(प्रवरगवल) वरमहिषशृङ्गे, ज०३ वक्ष। वारसंग जिणक्खायं, मायं जत्थ उपवयणं / / 3 / / पवरगोणजुवाण पु०(प्रवरगोयुवन् ) श्रेष्ठतरुणबलीवर्दे, "नीलुप्पलप्रकटार्थमेव। उत्त० 24 अ०। कयामेलएहिँ पवरगोणजुवाणएहिं ति।' भ०६ श०३३ उ०। एया पवयणमाया, जे सम्म आयरे मुणी। पवरजुवति स्त्री० (प्रवरयुवति) तरुण्याम् , प्रश्न० 4 आश्र० द्वार। सो खिप्पं सव्वसंसारा, विप्पमुचइपंडिए।॥ 27 // पवरदित्ततेय त्रि०(प्रवरदीप्ततेजस् ) प्रवरभावतया वरदीप्ततया च स्पष्टमेव, नवरं सम्यगविपरातेन न तुदम्भाऽऽदिना इति सूत्रार्थः / उत्त० / युक्ते, स०। 24 अ०। पवरधूवण न०(प्रवरधूपन) गन्धयुक्तयुपदेशविरचिते धूपविशेषे, ज्ञा० 1 पवयरणरहस्सन०(प्रवचनरहस्य) छेदसूत्र, ५०भा०४ कल्प। पं० चू० / श्रु०१७ अ०। पवयणवच्छल्लजुत्त त्रि०(प्रवचनवात्सल्ययुक्त) संघस्य सूत्रार्थयो पवरपरिहित त्रि०(प्रवरपरिहित) प्रवरं यथा भवतीत्येवं परिहिते, भ०२ वत्सलभावयुक्ते, पं०व०१द्वार। श०५ उ०।"मंगल्लाइं वत्थाई पवरमंगल्लाई पवरपरिहिए।" (पवर पवयणवच्छल्लया स्त्री०(प्रवचनवत्सलता) प्रकृष्ट प्रशस्तं प्रगत वा ति) द्वितीयाबहुवचनलोपात् (प्रवराणि प्रधानानि परिहितो निवसितः। वचनमागमः प्रवचनं द्वादशाङ्ग, तदाधारी वा सङ्घस्तस्य वत्सलता अथवा-प्रवरश्वासौ परिहितश्चेति समासः। औ०। जी०।) प्रवचनवत्सलता। प्रत्यनीकत्वाऽऽदिनिरासेन शासनहितकारितायाम, | पवरभवण न० (प्रवरभवन) प्रवरगेहे, प्रश्न०४ आश्र० द्वार। स्था० 10 ठा०। पवरभुय-पु०(प्रवरभुज) प्रलम्बाबही, औ01 पवयणसार पुं०(प्रवचनसार) प्रवचनसंदोहे, आव० 4 अ० 1 "तम्हा पवरभूसण न०(प्रवरभूषण) तलभङ्गकबाहुरक्षिकाप्रभृतिभूते, औ०। पवयणसारे।''(१) सूत्र०१ श्रु०६ अ01ल० प्र०। 'पवयणसारुद्धार'' पवररायसीह पुं०(प्रवरराजसिंह) पूर्वकृततपःप्रभावात् प्रकृष्टराजवीरे, (1) / प्रव०१ द्वार। "पवयणसारुद्धारो" (1613) / श्रीनेमिचन्द्र प्रश्न०४ आश्र० द्वार। सूरिविरचिते ग्रन्थे, प्रव० 276 द्वार। पवयणहिय त्रि०(प्रवचनहित) प्रवचनमिति द्वादशाङ्गम्। अथवा श्रमण पवरवत्थमादि त्रि०(प्रवरवस्त्राऽऽदि) प्रधानवसनप्रभृतौ, पञ्चा० 6 विव० / संघः, तस्य हितः सुखम् / प्रवचनोपकारके, पं० चू०१ कल्प। पं० भा०। पवरवीर पुं०(प्रवरवीर) प्रधानभटे, भ०७ श०६ उ०। सुभटे, विपा०१ पवयणाहियणिग्गहसमत्थ त्रि०(प्रवचनाहितनिग्रहसमर्थ) प्रवचनाऽ श्रु०३ अ०। वर्णवादिना निग्रहसमर्थे, व्य०३ उ०। पवरा स्त्री०(प्रवरा) श्रीवासुदेवस्य शासनदेव्याम् , प्रव० 27 द्वारा पवयणुड्डाहपुं०(प्रवचनोड्डाह) प्रवचनमालिन्ये, ग०२ अधि०। पवसंत त्रि०(प्रक्सत् ) देशान्तरं गच्छति, प्रा० 4 पाद। पवयणुड्डाहकर त्रि०(प्रवचनोड्डाहकर) आवश्यकोक्तकाष्ठसाधुवत् पवसण न०(प्रवसन) जिनकल्पाऽऽदिप्रतिपत्तौ देशान्तरगमने, पं० चू० प्रवचनमालिन्यकरे, ग०३ अधि० / 2 कल्प। पवयणोवघाइ त्रि०(प्रवचनोपघातिन् ) प्रवचनोपघातकारके, यथा / पवसमाण त्रि०(प्रवसत् ) देशान्तरं गच्छति, सूत्र०२ श्रु०२ अ०। पिण्डग्रहणं कुर्वता निर्धमनाऽऽद्यशुचिस्थानम् / ध०२ अधि०। पवसिउकाम त्रि०(प्रवसितुकाम) परिधातुकामे, "पिंडवायपडियाए पवयणोवघाय पुं०(प्रवचनोपघात) प्रद्विष्टराजाऽऽदिना जिनशासनाप- / पवसिउकामे सव्वं चीवरमायाए।'' आचा०२ श्रु०१ चू०५ अ०२ उ०। भ्रंशे, व्य०१ उ०। (प्रवचनोपघातरक्षको विष्णुकुमारव विशुद्ध एवेति' | पवसिय त्रि०(प्रोषित) देशान्तरंगन्तुं प्रवृत्ते, ज्ञा० 1 श्रु०२ अ०। स्वस्थानरायदुटु' शब्दे वक्ष्यते) विनिर्गते, ज्ञा०१ श्रु०७ अ०। पवर त्रि०(प्रवर) प्रकर्षेण वरः श्रेष्ठः / उत्त०११ अ० / अतिप्रधाने, ज्ञा०१ पवह पु०(प्रवाह) प्रवह-घन वृद्धिः / " घावृद्धे वा" श्रु०१अ०। सूत्र० / स्था०। विशे०। रा०1 जी०। आ० म०। प्रज्ञा०। | // 8 / 1635 / / इति सूत्रेण वैकल्पिक वृद्धिः / पवहो / प
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy