SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ पवजा 753 - अभिधानराजेन्द्रः - भाग 5 पवजा तत, नियमनिष्पादकत्वेन। ततः किम् ? इत्याह-निष्पादयत्यना-कुलः सन् इष्टम् / एवमुक्तेन प्रकारेण क्रिया सुक्रिया भवति; सम्यग्ज्ञानादौचित्यारब्धेत्यर्थः / इयमेव विशेष्यते-एकान्तनिष्कलङ्का, निरतिचारतया। निष्कलङ्कार्थसाधिका, मोक्षसाधिकेत्यर्थः / यत-स्तथा शुभानुबन्धा, अव्यवच्छेदेनोत्तरोत्तरयोगसिद्ध्या ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् स प्रस्तुतः प्रव्रजितः साधयति निष्पादयति, परं प्रधान, परार्थं सत्यार्थ, सम्यगविपरीतम्। तत्कुशलः, सदा सर्वकालम्। कथम् ? इत्याह-तैस्तैः प्रकारैर्वीजबीजन्यासाऽऽदिभिः सानुबन्धं परार्थ महोदयोऽसौ परपरार्थसाधनात्। एतदेवाऽऽह-बीजबीजाऽऽदिस्थापेन बीजं सम्यक्त्वं बीज-बीजं तदापेक्षकशासनप्रशंसाऽऽदि, एतन्न्यासेन / किंविशिष्टोऽयम् ? इत्याह-कर्तृवीर्याऽऽदियुक्तः परंपरार्थ प्रति। अबन्ध्यशुभचेष्टः, एतमेव प्रति। समन्तभद्रः, सर्वाऽऽकारसंपन्नतया। सुप्रणिधानाऽऽदिहेतुः क्वचिदप्यन्यूनतया / मोहतिमिरदीपस्तदपनयनस्वभावतया। रागाऽऽमयवैद्यस्तचिकित्सासमर्थयोगेन। द्वेषानलजलनिधिस्तद्विध्यापनशक्तिभावात्। संवेगसिद्धिकरो भवति, तद्धेतुयोगेत। अचिन्त्यचिन्तामणिकल्पः, सव्वसुखहेतुतया। सोऽधिकृतः प्रव्रजितः। एवमुक्तनीत्या परपरार्थसाधकः, धर्मदानेन।कुतो हेतो? इत्याह-तथा करुणाऽऽदिभावतः, प्रधानभव्यतया। किम् ? इत्याह-अनेक वैर्जन्माऽऽदिभिर्विमुच्यमानःपापकर्मणा, ज्ञानाऽऽदिलक्षणेन। प्रवर्द्धमानश्च शुभभावैः संवेगाऽऽदिभिः / अनेकभविकयाऽऽराधनया पारमार्थिकया प्राप्नोति सर्वोत्तम भवं तीर्थकराऽऽदिजन्मा किंविशिष्टम् ? इत्याह-चरमं पश्चिममचरमभव-हेतु मोक्षहेतुमित्यर्थः / अविकलपरपरार्थनिमित्तम् , अनुत्तरपुण्यसंभारभावेन तत्र कृत्वा निरवशेष कृत्यं यदुचितं महासत्त्वानां विधूतरजोमलः बध्यमानप्रारबद्धकर्मरहितो व्यवहारतः सिद्ध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोतीति / अत्र सिद्ध्यति सामान्येनाणिमाऽऽद्यैश्वर्य प्राप्नोति / बुध्यते केवली भवति / मुच्यते भवोपग्राहिकर्मणा। परिनिर्वाति सर्वतः कर्मविगमेन। कि-मुक्तं भवति? सर्वदुःखानामन्तं करोति, सदा पुनर्भवाऽभावात्। यद्वा-सिध्यति सर्वकार्यपरिसमाप्त्या। बुध्यते तत्राऽपि केवलाप्रतिघातेन। मुच्यते। निरवशेषकर्मणा / परिनिर्वाति समग्रसुखाऽऽप्त्या / एवं सर्वदुःखानामन्तं करोतीति निगमनम्।नयान्तरमतव्यवच्छेदार्थमेतदेवम्। इति प्रव्रज्यापरिपालनासूत्रं समाप्तम् / पं० सू०४ सूत्र। (21) प्रव्रज्याविधिः - जंबू ! परंपराए पव्वावणविहीए दिक्खिया से गुरू परंपरागमे त्ति वुच्चइ / का सा भंते ! पव्वावणविही। एवं खलु जंबू ! पुच्वं पत्तपरिक्खा णपुंसगादिदोसरहिया। सुमुहुत्ततिहिनक्खत्तकरणजोगेणं सूरिणा विहिणा दहदिसाण बंधणं काऊण वासा अमिमंतियव्वा / पंचमुद्दापओगेण सत्तमुद्दापओगेण वा यतस्स सिरम्मि खिवति / तओ पच्छा सीसस्स खमासमणदुगं दावेऊणं देवे वंदावेइ० जाव" जय वीअराय त्ति" पाठो / तओ णियमं तेण वासे अभिमंतिय दत्तखमासमणं सीसं भणावेइ। ममं पव्वावेह, ममं वेसं समप्पेह। तओ सूरी उट्ठाय णमुक्कारपुवं सुग्गहियं करेहि त्ति भणंतो सीसदक्खिणवाहो सम्मुहं रओहरणदसिआओ करितो पुव्याभिमुहो उत्तराभिमुहोवा सीसस्स वेसं समप्पेइ / सीसो इत्थं ति भणइ / ईसाणदिसिभागे गंतुं आभरणाइअलंकारं मुयइ, वेसं परिग्गहेइ। पुणो सूरीसमीवमागम्म वंदित्ता भणइ-इच्छाकारेण भंते ! पुणो सूरीसमीवमागम्म वंदित्ता भणइ-इच्छाकारेण भंते ! ममं मुंडावेह, सव्वविरइसामाइयं ममारोवेह। तओ सीसो वारसावत्तं वंदणं देइ। तओ दो वि सव्वविरइसागाइयरोवणत्थं सत्तावीसूसासकाउस्सगं करिति; पारित्ता उचउदीसत्थयं भणंति। तओ पत्ताए लग्गवेलाए अभिंतरपविसमाणं सीसं णमुक्कारतिगमुचरितु सूरी उद्धट्ठिओ तस्स तिन्नि अट्ठाओ अक्खलियाओ गिण्हइ, गिण्हित्ता सणमुकारं तिन्निवारं सामाइयं भणइ। सेहो वि उद्घट्ठिओ चेव भावियप्या अप्पाणं कयत्थं मन्नमाणो अणुकड्डइ।तो जइ पुट्विं संखेवेणं वासा अभिमंतिया तो इत्थ वित्थरेणं वासाभिमंतणं / संघवासदाणं / तओ खमासमणपुव्वं इच्छकारि तुम्हे सव्यविरई सामाइयं आरोवेह / इचाइयं च खमासमणाणि दाउं पुट्विं च समवसरणं गुरू भणइ / संघो तस्सोवारे सिरे वासे खिवइ / एवं जाव तिन्निवारा। तओखमासमणं दाउं भणइ-तुम्हाणं पवेइयं साहूण य पवेइयं संदिसह काउस्सगं करेमि / पुणो वि वंदित्ता भणइ-सव्वविरइसामाइयथिरीकरणत्थं करेमि काउस्सग्गं सत्तावीसुस्सासचिंतणं चउवीसत्थयं भणइ / तओ खमासमणपुव्वं सीसो भणइ-इच्छकारि भंते ! मम णामट्ठवणं करेह / तओ सूरी नियनामवग्गाइदोसरहियं गंधे खिवंतो णामं ठवेइ। तओ सीसो जहारायणियाए साहू वंदइ / सावयसावियासाहुणीओ यतं बंदंति। तओ सूरी माणुस्सखित्तजाइत्ति वा, अहवा चत्तारि परमंगाणि त्ति इचाइ देसणं देइ / आयंविलाई जहासत्तीए तवो कायव्वो। एअंसामाइयं चरित्तु उक्कोसं जाव छम्मासं पच्छा उट्ठावणिया किजति / सा इमा विही। तत्थ पढियाइ१। "वास 2 चिइ३ वय तिवेला 4 खमासमणंच सत्तहा५ दिसाबंधो। दुविहि तिविहा तहानयंदेसेणं मंडली सत्त // 1 // पढियकहियअहिगयपरिहरउट्ठावणा य कप्पो त्ति / छक्कं तीहिं विसुद्धं, परिहर नवएण मेयणं // 2 // अप्पत्तं अकहित्ता, आणाहिगयपरिच्छणे य आणाई। दोसा जिणेहिँ भणिया, तम्हा पत्तादुवट्ठावे // 3 // " एवं सुपरिक्खियगुणसीसो तिहिनक्खत्तमुहुत्तरविजोगाइय पसत्थदिवसे अप्पाणं वोसिरामि जिणभवणाइपहाणखि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy