SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ पवज्जा 748 - अभिधानराजेन्द्रः - भाग 5 पवज्जा शंस एव सर्वदा, इहलोकपरलोकाभ्याम।एतत्परममुनिशासन, वीतराग- एतद्दर्शिनः, निपुणबुझ्या फलदर्शिनः। वचनमित्यर्थः। सते ओसहसंपायणेण जीवाविजा। संभवाओ पुरिसोचिअमे अबुज्झमाणेसु अ कम्मपरिणईए विहिज्जा जहासत्तिं तदुवकरणं एवं सुक्कपक्खिए महापुरिसे संसारकंतारपडिए अम्मापिइसंगए आओवायसुद्धं समईए / कयण्णुआ खु एसा / करुणा य धम्मपडि बद्ध विहरिज्जा / ते सिं तत्थ निअमविणासगे धम्मप्पहाणजणणी जणम्मि!तओ अणुण्णाए पडिविअन्ज धम्मं / अपत्तबीजाइपुरिसमित्तासज्झे संभवंतसम्मत्ताइओसहे अण्णहा अणुवहे चेव उवहिजुत्ते सिआ। धम्माराहणं खु हिअं मरणाइविवागे कम्मायंके सिआ। तत्थ से सुक्कपक्खिए पुरिसे सव्वसत्ताणं / तहा तहेअंसंपाडिज्जा / सव्वहा अपडिवजमाणे धम्मपडिबंधाओ एवं समालोचिअ विणस्संति एए अवस्सं चइज्जा ते अट्ठाणगिलाणोसहत्थचागनाएणं / / सम्मत्ताइओसहविरहेण / तस्स संपाडणे विभासा / कालसहाणि अत्युध्यमानेषु च मातापित्रादिषु कर्मपरिण या हेतुभूतया. विध्यारा अ एआणि ववहारओ! तहा संठविअ संठविअ इहलोगचिंताए यथाशक्ति शत्तयनुसारेण तदुपकरणमर्थजातादीत्यर्थः / किम्? 'कारणे तेसिं सम्मत्ताइओसहनिमित्तं विसिट्ठगुरुमाइभावेण सवित्तिकार्गोपचारात्।" किम्भूतम्? इत्याह-आयोपायशुद्ध रचनत्या। ततः- निमित्तं च किच्चकरणेण चयमाणे संजमपडिवत्तीएते साहु सिद्धीए न्यसम्भतिरायः कलान्तराऽऽदिरुपायः। किमेतदेव कुर्यात् ? इत्याह- एस चाए अचाए तत्तभावणाओ। अचाए चेव चाए मिच्छाभावकृतज्ञतैवैषा वर्तता करुणा च किंविशिष्टयम्? इत्याह-धर्मप्रधानजननी णाओ। तत्तफलमित्थ पहाणं बुहाणं परमत्थओ / धीरा जने, शासनोन्नतिनिमित्तमित्यर्थः / ततोऽनुज्ञातः सन् मातापित्रादिभि. एअदंसिणो आसन्नभव्वा / / रिति प्रक्रमः प्रतिपद्येत धर्म चारित्रलक्षणम् ! अन्यथैवमपि, तदनुहा- स पुरुषः तो मातापितरौ औषधसंपादनेन जीवयेत् / रभवत्येतदत भावे। अनुपध एव भावतः। उपधियुक्तः स्याद्, व्याजवान्यादित्यर्थः / एवाऽऽह-संभवात्पुरुषोचितमेतद्यदुतेत्थ त्याग इति। एष दृष्टान्तोऽयमउक्तं व- "निर्भाय एव भावेन, मायावांस्तु भवेत्कचिन्। पश्येत्स्वपर- थोपनय इन्याह-एवं शुक्लपाक्षिको महापुरुषः, परीत्तसंसार इत्यर्थः / योयंत्र, सानुबन्धहितोदयम्॥१॥"एवं च धर्माऽऽराधनमव हितं सर्वस- यथोक्ता - "जस्स अवड्डो पोग्गलपरियट्टो सेसओ अ संसारी / सा चानानिति / तथा तथैव दुःस्वप्नाऽऽदिकथनेन संपादयधर्माऽऽराधनं, सुद्याक्खिओ खलु, अहिगे पुण कण्हपक्खीओ // 1 // " किमयम? सर्वथाऽपतिपद्यमानान् / अमुनाऽपि प्रकारेण त्यजेत्तान् मातापित्रादीन / इत्याह-संसारकान्तारपतितः सन मातापितृसङ्गतः / उपलक्षणमेतत अस्थानालानौषधार्थत्यागज्ञातेन ज्ञातमुदाहरणम् / भार्यादीनां, धर्मप्रतिबद्धो विहरेत् / तयोर्मातापित्रोस्तात्र संसारकान्तार एतदेवाऽऽह नियमविनाशकः, अप्राप्तबीजाऽऽदिपुरुषमात्रासाध्यः, सभवत्सम्यसे जहा नामए केइ पुरिसे कहंचि कंतारगए अम्मापिइसमेए क्त्वाऽऽद्यौषधः, भरणाऽऽदिविपाकः कर्मान्तङ्कः स्थात; क्लिष्ट करेंतप्पडिबद्ध वञ्चिज्जा / तेसिं तत्थ नियमघाई पुरिसमित्तासज्झे त्यर्थः। तत्राऽसौ शुल्कपाक्षिकः पुरुषः, धर्मप्रतिबन्धाद्धेतोः, एवं संभवओसहे महायंके सिआ। तत्थ से पुरिसे तप्पडिबंधाओ समालोच्य विनश्यत एतौ मातापितरौ, अवश्यं सम्यक्त्वाऽऽद्यौषधएवमालोचिअन भवंति एए निअमओ ओसहमंतरण, ओसहभावे विरहेण सम्यक्त्वाऽऽद्यौषधाभावेना तत्सम्पादने सम्यक्त्वाऽऽद्योषधअ संसओ कालसहाणि अ एआणि / तहा संठविअ संठविअ संपादने विभाषा, कदाचिदेतत्संपादयितु शक्यते, कदाचिन्न इत्येवरूपा। तदो-सहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहु / एस चाए कालसही चैतौ व्यवहारतः / तथा जीवनसंभवान्निश्चयतस्तु न / अचाए, अचाए चेव चाए। फलमित्थ पहाणंबुहाणं धीरा एअदं- यथोक्तम्- "आयुषि वहूपसर्ग, वाताऽऽहत-रालिलबुद्धदानित्यतरे / सिणो।। उच्चस्य निश्वसिति यः, सुप्तो वा यद्वि-बुध्यते तचित्रम् / / 1 / / " तथा तथा नाम कश्चित्पुरुषो विवक्षितः कथञ्चित्कान्तारगतः सन मातापित तेन साहित्याऽऽपादनप्रकारेण संस्थाप्य संस्थाप्य इहलोकचिन्तया रसमेतः, भार्याऽऽद्युपलक्षणमेतत्। तत्प्रतिबद्धो व्रजेत्। तयोमातापित्रोरतत्र तयोर्मातापित्रोः सम्यक्त्वाऽऽद्यौषधनिमित्तं, विशिष्ट गुर्वादिभावेन कान्तारे निण्मघाती पुरुषामात्रासाध्यः राम्भवदौषधः महातः स्यात्। धर्मकथाऽऽदिभावात्। स्ववृत्तिनिमित्तं च कृत्यकरणे न हेतुना त्यजन्संयआतङ्कः सद्योधाती रोगः। तत्रा-सौ पुरुषः तत्प्रतिबन्धामातापितृप्रति- मप्रतिपत्त्या तौ मातापितरौ साधुधर्मशीलः सिद्धौ सिद्धिविषये / बन्धन, एधमालोच्य न भवत एतौ मातापितरौ नियमत औषध- किमित्येत-देवम् ? इत्याह-एष त्यागोऽत्यागस्तत्त्वभावनातस्तद्धितमन्वरेणौषधं विना। औषधभावे च संशयः-कदाचिद्भवतोऽपि, कालसही प्रवृत्तेः / अत्याग एव त्यागो, मिथ्याभावनातस्तदहितप्रवृत्तः। तत्त्वफलं चैतो मातापिरौ / तथा तेन वृत्याच्छादनाऽऽदिना प्रकारेण संस्थाप्य सानुबन्धमत्र प्रधान बुधाना परमार्थतः परमार्थेन / धीरा एतद्दर्शिन संस्थाप्य तदौषधनिमित्तं तयोर्मातापित्रोरोषधार्थ, स्ववृतिनिमित्त च आसन्नभव्या नाऽन्ये। आत्मवृत्यर्थं च त्यजन् साधुः शोभनः / कथम् ? इत्याह-एष त्यागोऽ- स ते सम्मत्ताइओसहसंपाडणेण जीवाविज्जा अच्चंतिअं त्यागः, संयोगफलत्वात् / अत्याग एव त्यागो, त्रियोगफलत्यात ! यदि अमरणाबंझबीअजोगेणं / संभवाओ सुपुरिसोचिअमे अं नानैवं ततः किम् ? इत्याह-फलमत्र प्रधानं बुधानां पण्डितानाग। धीरा | दुप्पडिआराणि अ अम्मापिईणि / एस धम्मो सयाणं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy