SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ पालओवम 724 - अभिधानराजेन्द्रः - भाग 5 पलिच्छिदिय - एणपविजइ / से तं ववहारिए / से किं तं सुहुमे खेत्तपलि- किमस्त्येतद्यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ओवमे ? खेत्तपलिओवमे से जहाणामए पल्ले सिआ जोअणं ये तैर्बाला|रस्पृष्टाः? पूर्वोक्तप्रकारेण बालाग्राणां तत्र निविडतयाऽवआयामजाव परिक्खेवेणं से णं पल्ले एगाहिअबे आहियते स्थापनाच्छिद्रस्य क्वचिदप्यसंभवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा आहिय०जाव भरिए बालग्मकोडीणं तत्थ णं एगमेगे बालग्गे नभःप्रदेशाः सन्तीति प्रच्छकाभि-प्रायः, तत्रोत्तरम्-हन्तास्त्येतन्नात्र असंखिजाइं खंडाई कज्जइ, ते णं बालग्गा दिट्ठीओगाहणाओ संदेहः कर्त्तव्यः, इदं च दृष्टान्तमन्तरेण बाङ्मात्रतः प्रतिपत्तुमशक्तः असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ पुनर्विनेयः पृच्छति। यथा-कोऽत्र दृष्टान्तः? प्रज्ञापक आह (से जहानामए असंखेनगुणा, ते णं बालग्गा णो अग्गी डहेज्जाजाव णो पूइत्ताए इत्यादि) अयमत्र भावार्थ:- कूष्माण्डानां पुस्फलानां भृते कोष्ठके हव्वमागच्छिज्जा, जेणं तस्स पल्लस्स आगासपएसा तेहिं बाल- स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति / अथ कूष्माण्डाना ग्गेहिं अप्फुन्ना वा अणाफुन्ना वा तओ णं समए समए एगमेगं बादरत्वात्परस्परं तानि छिद्राणि सम्भाव्यन्ते येष्वद्यापि मातुलिङ्गानि आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे०जाव वीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिड्निट्ठिए भवइ / से तं सुहमे खेत्तपलिओवमे // गछिद्रेषु विल्वानि प्रक्षिप्तानि तान्यपि मान्तीत्येवं तावद्यावत्सर्षपच्छिद्रेषु क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयम्, नवरं व्यावहारिकप- गङ्गावालुका प्रक्षिप्ता साऽपि माता। एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये ल्योपमे (जे णं तस्स पल्लस्सेत्यादि) तस्य पल्यस्यान्तर्गता नभः शुषिराभावतोऽस्पृष्टनभःप्रदेशान्न सम्भावयन्ति तथापि बालाग्राणां प्रदेशास्तैर्षालाग्रैर्ये (अप्फुण ति) आस्पृष्टा व्याप्ता आक्रान्ता इति यावत, बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवाऽसंख्याता अस्पृष्टा तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे असंख्येया उत्सपिण्यव- नभःप्रदेशाः, दृश्यते च निविडतया संम्भाव्यमानेऽपि रस्तम्भाऽऽदौ सप्पिण्योऽतिक्रामन्त्यतोऽसंख्येयोत्सपिण्यवसप्पिणीमानं प्रस्तुतप- आस्फालितायः कीलकानां बहूनां तदन्तःप्रवेशो, न चासौ शुषिरमन्तरेण ल्योपमं ज्ञातव्यं, सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मै लाग्रेः स्पृष्टा अस्पृष्टाश्च संभवति, एवमिहापि भावनीयम्।।१४३।। नभः प्रदेशा गृह्यन्ते, अतस्त-व्यावहारिकादसंख्येयगुणकालमान (द्रव्यशरीरवक्तव्यता स्वस्वस्थाने) द्रष्टव्यम् / आहयदि स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, तर्हि बालागः से तं सुहमखेत्तपलिओवमे / से तं खेत्तपलिओवमे। किं प्रयोजने? यथो-क्तपल्यान्तर्गतनभःप्रदेशापहारमात्रतः सामान्येनैव अनु०। आ०म०। प्रव० भ० / कर्म०। जं०। प्रश्न०। विशे० / स्था०॥ वक्तुमुचितं स्यात्, सत्यं, किं तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि पल्यवत्पल्यस्तेनोषमा यस्मिस्तत्पल्योषमम् / स्था०२ ठा०४ उ०। मीयन्ते, तानि कानिचिद्यथोक्तबालाग्रस्पृष्टरेव नभ प्रदेशैर्मीयन्ते कानि- आ०म०। 'पलिओवमं वाससयसहस्समभहिय।' मकारस्य प्राकृतचिदस्पृष्टरित्यतो दृष्टिबादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रभवत्वाद्वर्षशतसहस्राभ्यधिकमित्यर्थः। अथवा-पल्योपमं वर्षशतप्रयोजनवतीति / / सहस्रमभ्यधिकं पल्योपमादित्येवं गमनिका / औ०। तत्थ णं चोअए पण्णवर्ग एवं वयासी-अत्थि णं तस्स पल्लस्स | पलिंत त्रि० (प्रलीयमान) प्रकर्षेण लीयते प्रलीयते यः स प्रलीयमानः / आगासपएसा जे णं तेहिं बालग्गेहिं अणाफुण्णा? हंता अत्थिा शोभनभावयुक्ते, सूत्र०१ श्रु०२ अ०२ उ०। समन्ताद् गच्छति, सूत्र० जहा को दिटुंतो? से जहाणामए कोट्ठए सिआ कोहंडाणं भरिए १श्रु०१अ०४ उ०। तत्थणं माउलिंगा पक्खित्ता ते विमाया, तत्थणं बिल्ला पक्खित्ता पलिगोव पुं० (परिगोप) परिगोपनं परिगोपः। द्रव्यतः पाकाऽऽदौ भावतोते वि माया, तत्थ णं आमलगा पक्खित्ता ते वि माया, तत्थ णं ऽभिष्वङ्गे, सूत्र०१ श्रु०२ अ०२ उ०। बयरा पक्खित्ता ते वि माया, तत्थ णं चणगा पक्खित्ता ते वि महयं पलिगोव जाणिया, जा वि य वंदणपूयणा इहं। माया, तत्थ णं मुग्गा पक्खित्ता ते विमाया, तत्थ णं सरिसवा महान्तं संसारिणं दुस्त्यजत्वान्महता वा संरमेण परिगोपनं परिगोपो, पक्खित्ता ते वि माया, तत्थ णं गंगावालुआ पक्खित्ता सा वि द्रव्यतः पाकाऽऽदिर्भावतोऽभिष्वङ्गस्तं ज्ञात्वा स्वरूपतस्तद्विपाकतो वा माया। एवमेव एएणं दिट्टतेणं अस्थि णं तस्स पल्लस्स आगास- परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजाऽऽदिभिः कायाऽऽदिभिर्वन्दना पएसा जे णं तेहिं बालग्गेहिं अणाफुण्णा / "एएसिं पल्लाणं, वस्त्रपात्राऽऽदिभिश्च पूजना तां च इहाऽस्मिन् लोके मौनीन्द्र वा शासने कोडाकोडी भवेज दसगुणिआ। तं सुहुमस्स खेत्तसागरोवमस्स व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः।।११।। एगस्स भवे परिमाणं / / 1 / / " एएसिं सुहुमेहिं खेत्तपलिओवम- सूत्र०१ श्रु०२ अ०२ उ०। सागरोवमेहिं किं पओअणं? एएहिं सुहमपलिओवमसागरोव- पलिच्छण्ण त्रि० (परिच्छन्न) परिच्छदोपेते, व्य०३ उ०। प्रतिनिरुद्धे, मेवमेहिं किं पओअणं ? एएहिं सुहमपलिओवमसागरोवमेहिं आचा०१श्रु०४ अ०४ उ०। दिट्ठिवाए दव्वा मविजंति। (143) पलिच्छिदिय अव्य० (परिच्छिद्य) शस्त्राऽऽदिना (नि०चू० 5 उ०) (तत्थ णं चोयए पण्णवगमित्यादि) तत्र नभःप्रदेशानां स्पृष्टास्पृष्टत्व- छित्त्वेत्यर्थे, आचा०१ श्रु०३ अ०२ उ०। अपनीयेत्यर्थे, आचा०१ श्रु० प्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकमाचार्यमेवमवादीद्भदन्त ! 4 अ०४ उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy