SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पंकावई 48 - अभिधानराजेन्द्रः - भाग 5 पंचकप्प पंकावई स्त्री०( पकावती)पोऽतिशयत्वेनास्त्यस्यामिति पनावती। शराऽऽदित्वाद् दीर्घत्वम् / महाविदेहे तृतीयान्तनद्याम, जं०। कहि ण भंते ! महाविदेहे वासे पंकावईकुंभे णामंकुडे पण्णत्ते ? गोअमा ! मंगलावत्तस्स पुरत्थिमेणं पुक्खल विजयस्स पञ्चच्छिमेणं णलवंतरस दाहिणे णितंबे एत्थ णं पंकावई०जाव कुंडे पण्णत्ते, तं चेव गाहावइकुंडप्पमाणं ०जाव मंगलावत्तपक्खलविजए दुहा विभयमाणी विभयमाणी, अवसेसं चेव गाहावई। ज०४ वक्ष। पंकिय त्रि०(पङ्कित) आर्द्रमलोपेते, भ०६श०३ उ०। जल्ल मलग्रस्ते, नि००१ उ०॥ पंख पुं० (पक्ष) पक्षिणामवयर्व उड्डयनसाधने, आ० म० 1 अ०। पञ्चदशस्वहोरात्रेषु, ज्यो०२ पाहु०। पंखासणन० (पक्षासन) येषामधोभागे नानास्वरूपाः पक्षिण उपविशन्ति तेषु, रा०। पंखुडी (देशी) पत्रे, दे०ना० 6 वर्ग 8 गाथा। पंगु त्रि० (पङ्गु) अनभिनिर्वृतपाण्याद्यवयवविभागे मृगापुत्रवत्पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखेऽतिकरुणां दशां प्राप्त, आचा०१ श्रु०११०२ उ०। पाई० ना०।। पंगुरण न0 (प्रावरण) "प्रावरणे अंग्वाऊ" ||8 / 1 / 175 / / इति प्रावरणशब्दे आदेः स्वरेण सस्वरव्यजनेन सह अम्वा-देशः। उत्तरीयवस्त्रे, प्रा०१पाद। पंगुल त्रि० (पडल) चंङ्क मणाऽसमर्थे, प्रश्न०५ सम्ब० द्वार। पादगमन शक्तिविकले, प्रव०११० द्वार। ग०। गमनासमर्थे, प्रश्न०१ आश्र० द्वार / व्य०।पादजवाहीने, नि०चू०११०।"कम्मदोसेण पंगुलिया जाया समरिया नियजाती।" आ० म०१ अ० पंगुलअपुं० (पडलक) गमनाऽसमर्थे, पाई० ना० 235 गाथा। पंच त्रि०(पञ्चन) संख्याविशेषवत्सु दशार्दू नं० / नि० चू० / अनु०॥ उत्त०। आव०। पंचंग पुं० (पञ्चाङ्ग) पञ्चाङ्गान्यवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः / पञ्चावयर्व जानुदायाऽऽदीनि भूस्पृष्टानि कृत्वा प्रणिपाते, पञ्चा० 4 बिव० / सङ्घा०। ("पंचंगो पणिवाओ'' इत्यादिगाथा 'पणिवाय' शब्दे व्याख्यास्ते) पंचंगमुद्दा स्त्री० (पञ्चाङ्गमुद्रा) पञ्चाङ्गान्यवयवाः करजानुद्वयोत्तमाङ्गलक्षणानि विवक्षितव्यापारवन्ति यस्याः सा तथा / पञ्चाङ्गे अङ्गविन्यासविशेषे, ध०२ अधि०। पंचंगुलि देशी- एरण्डवृक्षे, दे० ना०६ वर्ग 17 गाथा। पंचंगुलिय पुं० (पञ्चाङ्गुलीय) अङ्गुलिपञ्चकशालिनि हरते, अन्यत्र पञ्चाङ्गुलं दारु। 'गोसीससरसरंवंदणदद्दरदिन्नपंचंगुलितलं।" ज्ञा० 1 श्रु०१ अ०। रा०। स०। पंचंगुलिया स्त्री० (पञ्चाङ्गुलिका) वल्लीभेदे, प्रज्ञा० 1 पद। पंचकत्तिय पुं० (पञ्चकृत्तिक) कृत्तिकासु जातपञ्चकल्याणे कुन्थुनाथे, स्था० 5 टा० 1 उ०। पंचकप्प पुं०(पञ्चकल्प) भद्रबाहुस्वामिना नवमपूर्वान्नियूंढ पञ्चविध कल्पप्रतिपादके ग्रन्थभेदे, संघदासगणिकृतभाष्यविभूषिते नियुक्तिग्रन्थभेदे, पं० भा०। बंदामि भद्दबाहुँ, पाईणं चरिम सगलसुयनाणिं / सुत्तस्स कारगमिसिं,दसाण कप्पे य ववहारे||१|| कप्पंति नामनिप्पन, महत्थं वत्थुकामओ। निजूहगस्स भत्तीए, मंगलट्ठाएँ संथुतिं / / 2 / / तित्थगरणमोकारो, सत्थस्स उ आइए समक्खाओ। इह पुण जेणऽज्झयणं, निजूढं तस्स कीरति तु / / 3 / / सत्थाणि मंगलपुर-स्सराणि सुहसवणगणधरगुणाणि। जम्हा भवंति जंति य, सिस्सपसिस्सेहिँ पचयं च // 4 // भत्तीय सत्थकत्तरि, ततों उवओगगोरवं सत्थे। एएण कारणेणं, कीरइ आदी णमोकारो॥५॥ वद्ग-अहिवाद-थूतीए, सुभसद्देणेगहातु परिगीतो। वंदण-पूयण-णमणं, थुणणं सक्कारमेगट्ठा // 6 / / भई सि सुंदरं ति य, तुलत्थो जस्स सुंदरा बाहू / सो होति भद्दबाहू, गोणं जेणं तु बालत्ते / / 7 / / पारण य लक्खिजइ, पेसलभावो तु बाहुजुयलस्स। उववण्णमतो नाम, तस्सेयं भद्दबाहु त्ति / / 8 / / अण्णे विभद्दबाहू-विसेसणा गोत्तगणहरपाइणं / अण्णेसिं पडिसिद्धे, विसेसणं चरमसगलसुतं / / 6 / / चरिमो अपच्छिमो खलु, चोद्दसपुव्वाउ होति सगलसुतं / सेसाण वुदासट्ठा, सुत्तकरज्झयणमेयस्स।।१०।। किं वेण कयं तं तू, जं भण्णेति तस्स कारओ सो तु। भण्णेति गणधरीहिं, सव्वसुयं चेव पुव्वकतं / / 11 / / तचो चिय निजूढ़, अणुग्गहटाए संपयजतीणं / तो सुत्तकारओ खलु, स भवति दसकप्पववहारे।१२। वंदे तं भगवंतं, बहुभहसुभद्दसव्वओभई / पवयणहियसुयकेतुं, सुयणाणपभावगं धीरं / / 13|| वदिसद्दो पुव्वभणिओ, तदतीतं चेर नामगोत्तेहिं / इस्सरियइगुण भगो, सो से अत्थि त्ति तो भगवं / 14] भदं कल्लाणं ति य, एग8 तं च सुबहुपं जस्से सो होती बहुभद्दो, सोभण भद्दो सुभद्दो त्ति॥१५॥ खीरासवमादीणि तु, सुभाणि भद्दाणि तस्स उ बहूणि। सव्वओ इहपरलोए, भदं वो सव्वतोभद्दो॥१६|| आमोसहादि इहए पसलोए होतऽणुत्तरसुरादी। सुकुलुप्पत्ती य तओ, ततो य पच्छा य णिध्वाणं / / 17 / / भाति त्ति भद्दमहवा, भादी णाणादिएहिं सो जम्हा। सो होति भद्दनामो, कुव्वइ भद्दाणि वो जम्हा / / 18 / / पवयण दुवालसंगं, तस्स हितो तं करे ति वोच्छित्तिं / संघो तु पवयणं तू, हितोपदेसं अतो तस्स / / 19 / / केतूसद्दी जसिए, ओसियगंतुं तस्स ओसुहं तु। इहलोगे परलोगे, सो भगवं होति परमसुही / / 20 / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy