________________ परिहारविसुद्धिय 666 - अभिधानराजेन्द्रः - भाग 5 परूवणा निःप्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलाऽऽ- सणा उ पढमा।" प्रथमा स्वल्पापराधविषया परिभाषणा प्रागुक्तस्वरूपा दिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने भगवता आदिनाथेन प्रवर्तिताऽऽसीद् दण्डनीतिः। आ० म०१ अ०। द्वितीयं पदं सेवते। परिहि पुं० (परिधि) परिणहि, स्था०२ ठ० 3 उ० / परिवेषे, है। उक्तंच परिहिअ त्रि० (परिहित) "ओलइ परिहिअपिणद्धं च।" पाइ० ना० "निप्पडिकम्म्सरीरो, अच्छिमलाई विनावणेइ सया। 174 गाथा। पाणंतिए विय महा, वसणम्मि न वट्टए वीए॥१॥ परिहित्ता अव्य० (परिधाय) परिधान कृत्वेत्यर्थे, सूत्र०१श्रु० 4 अ०१३०। अप्पबहुत्ताऽऽलोयण, विसयादीओ उ होइ एस त्ति / परिहिय त्रि० (परिहित) विवसिते, ज्ञा०१ श्रु०१६ अ०। औ०। प्रज्ञा०। अहवा सुहभावाओ, व गफ्यं चिय इमस्स / / 2 / / " स्था०। प्रति०। उत्त०। निवसनीकृते, दशा० 10 अ०। भिक्षाद्वारे--एतदेव चारित्रंतथा विहारक्रमश्च तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गो निद्राऽपि चास्याल्पा द्रष्टव्या / यदि पुनः परिहीण न० (परिहीन) भावे क्तः / परिहाणौ, रा०। क्षीणे, "जहा य कथमपि जवाबलमस्य परिक्षीणं भवति, तथाऽप्येषो विहरन्नपि परिहीणकम्मा सिद्धा। सू०प्र०१ पाहु०। महाभागो न द्वितीयपदमापद्यते। किं तु तत्रैव यथाकल्पमात्मीयं योगं परिहीणधण वि० (परिहीनधन) दरिद्र, नि० चू० 2 उ०। विदधातीति। परिहूअत्रि० (परिभूत) अनादृते, “परिहूअं अहिलिअंपराहूअं / ' पाइ० उक्तं च ना०१६१ गाथा। "तइयाएँ पोरिसीए, भिक्खाकालो विहारकालो उ। परिहेरग न० (परिहेरक) आभरणविशेषे, औ०। सेसासु उ उस्सग्गो, पाय अप्पा य निहति // 1 // परीधा० (क्षिप्) क्षेपणे, "क्षिपेर्गलत्था दुक्ख-सोल्ल--पेल्ल-बुहजंघाबलम्मि खीणे, अविहरमाणो वि नवरमावजे / हुल-परी-घत्ताः / / 84 | 143 / 1 इति सूत्रेण क्षिपधातोः तत्थेव अहाकप्प, कुणइ उ जोगं महाभागो।।२।।" परीत्यादेशः। 'परीइ। क्षिपति / प्रा०४ पाद। एतेच परिहारविशुद्धिका द्विविधाः। तद्यथा-इत्वराः, यावत्कथिकाश्च! * भ्रम धा० भ्रमेष्टिरिटिल्ल-मुण्डल्लु ढंढल्ल-चक्कम्म-भमडतत्र ये कल्पसमाप्त्यनन्तरंतमेव कल्पं गच्छवासमुपयास्यन्ति ते इत्वराः, भमाड-तलअण्ट-भण्टझम्प-भुम-गुम-फुड-फुस-ढुमये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते दुस-परी--पराः।।८।४।१६१ / / इति सूत्रेण परीत्यादेशः। परीइ।' यावत्कथिकाः / उक्तं च-"इत्तरिय थेरकप्पे, जिणकप्पे आवकहिय भ्राम्यति। प्रा० 4 पाद। त्ति। अत्र स्थविरकल्पग्रहण उपलक्षणम्-स्वकल्पे चेति द्रष्टव्यम् / परीत त्रि०(परीत) परिमिते, रा०प्रत्येकशरीरिणि, पुं० आ० म०१ अ०। तत्रेत्वराणां कल्पप्रभावाद्देवमुनष्यतैर्यग्योनिकृता उपसर्गाः सद्योधातिनः आतङ्का अतीवविषह्याश्च वेदनान प्रादुष्यन्ति, यावत्कथिकानां सम्भवे परीयसंसारिय पुं० (परीतसांसारिक) परीतः परिमितः-, स चाऽसौ युरपि / ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, संसारश्च परीतसंसारः। "अतोऽनेकस्वरात्।७।२६॥ इतीकप्रत्ययः / जिनकल्पिकानां चोपसर्गाऽऽदयः सम्भवन्तीति / उक्तं च-"इत्तरिया सान्तसंसारे, रा०। गुवसग्गा, आतंका वेयणा य न हवंति। आवकहिया ण भइया।'' इति। पर अव्य० (परुत्) पूर्वस्मिन् वर्षे उत् परश्चान्तादेशः / गतवर्ष, वाच०। प्रज्ञा०१ पद। पञ्चा०पं० सं०। आ० म०। पं० भा०। औ० / बृ०। / आचा०१ श्रु० 2 अ०२ उ०। परिहारविसुद्धिलद्धि स्त्री० (परिहारविशुद्धिलब्धि) परिहारस्तपो- - *परूढ त्रि०। प्ररूढ वृद्धिमुपगते, औ०। विशेषः, तेन विशुद्धिर्यस्मिरतत्परिहारविशुद्धिकम, तस्य लब्धिः।। परूवइत्ता (अव्य०) प्ररुप्य भेदतः (स्था० 3 टा० 1 उ०।) उपपत्तिकथततो परिहारविशुद्ध्याख्यचारित्रल धो, भ० 8 श०२ उ०। वा निरूप्येत्यर्थे, भ०६ श०३१ उ०। परिहारिणी (देशी) चिरप्रसूतमहिष्याम्, दे० ना०६ वर्ग 31 गाथा। परूवण न० (प्ररूपण) प्रकर्षेण रूपणं प्ररूपणम्। स्वरूपकथने, नि० चू० परिहारिय पुं० (परिहारिक) परिहारं परित्यागमहतीति व्युत्पत्त्या 1 उ० प्रभेदाऽऽदिकथनतः (स्था०३.ठा०२ उ०। विशे०1) नामाऽऽदिपारिहारिकाः / भिक्षाग्रहणे परिहर्त्तव्येषु, बृ०२ उ०नि० चू०। परिहारत भेद स्वरूपकथने, नं01 प्रज्ञापने, अनु० / व्यक्तपर्यायवचनतः प्ररूपणे, पोऽनुपालकेषु, ५०व० 4 द्वार। उत्त० / अनु०। स्था०। ज्ञा०१ श्रु०१ अ० / अनु० / असंख्यातप्रदेशाऽऽत्मकाऽऽदिस्वरूगो परिहाल (देशी) जलनिर्गमे, दे० ना० 6 वर्ग 26 गाथा। धर्मास्तिकाय इत्यादिरूपे, अनु०ा दर्पण इव श्रोतृहृदये संक्रामगे, कल्प० परिहाविय त्रि० (परिहापित) परिहाणिं नीते, व्य०४ उ०। परिहास पुं० (परिहास) सर्वत उपहासे, सूत्र०१ श्रु०१४ अ०। हास्ये, 3 अधि०६ क्षण / गत्यादिषु द्वारेषु विचारणे, आ० म०१ अ.। "केली नम्मं च परिहासो1" पाइ० ना० 166 गाथा। परूवणा स्त्री० (प्ररूपणा) प्रकृष्टा प्रधाना प्रगता वा रूपणा प्ररूपणा / परिहासडि स्त्री० रीती, 'ढोल्ला एह परिहासडी, अहिइ मन कवणेहि / वर्णनायाम्, विशे० आ०म०। पञ्चविधा प्ररूपणा०"आरोवणा य भयणा, देसि।" प्रा० 4 पाद। पुच्छा तह वायणाय णिज्जवणा / एसा वा पंचविहा, परूवणातत्थ नायव्या परिहासणा स्त्री० (परिभाषणा) परिभाषणं परिभाषणा / कोपाऽऽ- | // 1 // " (णमोकार' शब्दे तृतीये भागे 1833 पृष्ठे व्याख्यात) विशे०। विष्करणेन मा याखीरित्यपराधिनोऽभिधाने, आव०१ अ०। 'परिहा- 1 आ०म०। आ० चू०। नि० चू०। प्रकथने, आव० 4 अ० / परूषण त्ति वा