SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ परिहार 680 - अभिधानराजेन्द्रः - भाग 5 परिहार निववेटिं व कुणतो, जो कुणई एरिसा गिला होइ। संप्रति प्रथमाऽऽदिषु भङ्गेषु प्रतिषिद्धमपि प्रवेशन कुर्वतः पडिलेहुट्ठवणाई, वेयावडियं तु पुव्वुत्तं / / 7 / / प्रायश्चित्तविधिमाहयो नाम नृपवेष्टि राजवेष्टिभिव कुर्वन् वैयावृत्त्यं करोति एतादृशी भवति अइगमणे चउगुरूगा, साहू सागारि गामबहि ति। गिला ग्लानिः, तस्याः प्रतिषेधोऽगिला, तया करणीयं वैयावृत्त्यम्। कि कप्पट्ट सिद्ध सन्नी, साहु गिहत्थं व पेसेति।।३।। तदित्यत आह-प्रतिलेखोत्थापनाऽऽदिकं भाण्डस्य प्रत्युपेक्षणमुपविष्ट- प्रथमाऽऽदिषु प्रतिषेधमतिक्रम्य गमनं प्रवेशनमतिगमन, तस्मिन्प्रायस्योत्थापनम्, आदिशब्दात् भिक्षानयनाऽऽदिपरिग्रहः / एतत्पूर्वोक्त / श्चित्तं चतुर्गुरुका मासाः, आज्ञाऽनवस्थामिथ्यात्वविराधनाश्च दोषाः। वैयावृत्त्यम्। तथा यदि प्रथमाऽऽदिषु भङ्गेषु प्रतिषिद्धेऽपि प्रवेशने कृते साधुरेकोऽपि अत्र नियुक्तिविस्तरः काल करोति, तदा चरमं पाराजितं नाम प्रायश्चित्तम्। अथ शय्यातरस्य परिहारि कारणम्मी, आगमें निज्जूहणाम्मि चउ गुरुगा। कालकरण ततश्चत्वारो गुरुकाः, यत एवं प्रायश्चित्तमतः परिहारिकेण आणाइया य दोसा, जं सेवइ तं च पाविहिती॥७६ || ग्रामस्य बहिः स्थित्वा यदि कल्पस्थकं पश्यति / यदि वा(सिद्ध त्ति) परिहारिणः कारणे वक्ष्यमाणलक्षणे आगते सति यदि नियूहना क्रियते सिद्धपुत्रम्। अथवा संज्ञिनं श्रावकं साधु वा विचाराऽऽदिविनिर्गतं गृहस्थं तदा तस्य गणावच्छेदिनो निर्वृहितुः प्रायश्चित्तं चत्वारो गुरुकाः मासाः, वाच्यम्, ततः संदेश कथयित्वा प्रेरयति / यथा गत्वा साधूनामाचक्ष्व तथा आज्ञाऽऽदयश्च आज्ञाऽनवस्थामिथ्यात्वविराधनारूपाश्च तस्य बहिः प्रव्रजितो युष्मान् द्रष्टकामस्तिष्ठति, स तथा प्रेषितः साधूनामादोषाः। तथा यद्वैयावृत्याकरणतः स्थानलाभेन वा प्रतिसेवते परिहारी, ख्याति। तच तन्निमित्तमपि च प्रायश्चित्तं स प्राप्नोतीति। / ततः किमित्याहसंप्रति यैः कारणैः परिहारिण आगमनं भवति, तान्य गंतूण पुच्छिऊणं, तस्स य वयणं करें ति न करेंति। भिधित्सुराह एगाऽऽभोयण सव्वे, बहिठाणं वारणं इयरे / / 4 / / कालगतो सें सहाओ, असिवे राया व बोहिसभए वा। ग्रामाभ्यन्तरवर्तिनः साधवः परिहारिणः समीपं गत्वा पृच्छन्तिनिरावा, एएहि कारणे हिं, एगागी होज्ज परिहारी||८|| भवतो वर्तत। तत्र यदिबूते-गृहीतोऽहमशिवेनेति, तदा (तस्स य वयणं (स) तस्य परिहारिणः सहाय एको अनेको या कालगतः / यदि वा करेंति न करेंति त्ति) तस्य परिहारिकस्य वचनं प्रवेशलक्षणं ते कुर्वन्ति। साधूनामशिवमुपस्थितम् / अथवा राजा प्रद्विष्टः (बोहिय त्ति) म्लेच्छाः किमुक्तं भवति? प्रथमे द्वितीये वा भङ्गे न कुर्वन्ति। तृतीये भङ्गे चतुर्थे तद्भयवा समुपजातं, ततः साधूनां वृन्दस्फोट उपजायते, एतैः कारणः स परिहारी एकाकी भवेत्, एकाकिनश्च सतः परिहारतपो न निर्वहति तृतीये यतनामाह--(एगाभोयणेत्यादिका तृतीये भने यदि सदृशमशिवं विशेषतो ग्लानस्तस्य आगमनमिति। तत एकस्मिन्नुपाश्रये तं कुर्वन्ति / अथ विसदृशं तर्हि नैकस्मिन्नुपाश्रये तम्हा कायव्वं से, कप्पट्ठियमणुपरिहारियं ठवेऊण। स्थापनीयोऽन्यतरस्यानर्थसंभवात्, किंतु भिन्ने, तस्मिन्नप्यसंबद्धे अथ वितियपदे असिवादी, गहियागहियम्मि आदेसो॥८१|| व्यवच्छिन्नं गृहं न किमपि लभ्यते, ततः संबद्धेऽपि गृहे पृथगद्वारे यस्मादेवं कारणे समागतस्तस्मात् (से तस्य परिहारिणः प्रायश्चित्त स्थापनीयः(एगाभोयण सव्वे त्ति) एकस्य साधोराभोगनं प्रतिजागरणभ् / परिज्ञाननिमित्तं सकलगच्छसमक्ष कल्पस्थितमनुपरिहारिणं च स्थाप किमुक्तं भवति?-एकः साधुस्तंग्लायन्तं प्रतिहारिणं प्रति जागर्ति, शेषाः यित्वा कर्त्तव्यं यत्करणीय, द्वितीय पदे अशिवाऽऽदिलक्षणऽधवादन निर्वृहितोऽपि परिहारिणं स गणावच्छेदी अशिवाऽऽदिभिश्च गृहिता सर्वेऽपि साधवः तत्प्रयोग्यमौषधाऽऽदिकं याचन्ते। (बहिट्ठाणभिति) यदि गृहीतविषये आदेशः प्रकारश्चतुर्भङ्ग्यात्मकः।) पुनः परिहारिणो वसतावानयने शय्यातरोऽप्रीतिं करोति, तदा ग्रामस्य बहिर्वसतेः दूरे वा योऽन्यो वाटकाऽऽदिस्तत्र परिहारिणः स्थानं कर्त्तव्यम् / तमेव प्रकारमाहगहियागहिए भंगा, चउरो न उवसति पढमवितिएसुं। (वारणं इयरे इति) अथ सागारिको यस्तं प्रतिचरति, यश्च तत्र गत्वा इच्छाएँ तइयभंगे, सुद्धो उचउत्थओ भंगो // 2 // शरीरवार्ता पृच्छति, तस्मिन् वारण प्रतिषेधं करोति। यथा--यूयमशिवगृहीताऽगृहीते वा गृहीतविषये भङ्गाश्चत्वारः / तद्यथा अशिवेन गच्छो गृहीतस्य समीपं गच्छत, आगच्छत, एवं च तेन सह संपर्क कुर्वाणा गृहीतो न परिहारीति प्रथमो भङ्गः। परिहारी गृहीतो न गच्छ इति अस्माकमप्यशिवं संचारिष्यतस्तस्मान्मा कोऽपि युष्मन्मध्ये तत्र द्वितीयः / परिहार्यपि गृहीतो गच्छोऽपीति तृतीयः। न गच्छो न परिहारीति यासीत, तदा यतना कर्तव्या। सा चाग्रे स्वयमेव वक्ष्यते। चतुर्थः / तत्र प्रथमे द्वितीये वा भङ्गेन प्रविशति प्रथमभङ्गे परिहारिणो, सांप्रतम्-"एगाऽऽभोयण सवे" इति व्याख्यानयन्नाहद्वितीयभङ्गो वास्तव्यानामनर्थ संभवात्, तृतीयभङ्गे पुनरिच्छया प्रवेशः / वुच्छिन्नधरस्सासइ,पिहद्वारे व संबद्धे। यदि सदृशेनाशिवेन गृहीतः परिहारी, गच्छश्च ततः प्रवेश्यते, अथ एगो तं पडिजग्गइ, जोग सव्वे वि झोसंति / / 5 / / विसदृशेन एकः सौम्यमुखीभिरपरः कालमुखीभी रक्तमुखीभिर्वा तदा व्यवच्छिन्नगृहस्यासंबद्धस्योपाश्रयस्य असति अभाव असंबद्धेन प्रवेश्यते / अन्यतरस्यानर्थसंभवात्। यस्तु चतुर्थो भङ्गः स शुद्ध एव। / ___ऽप्युपाश्रये वसन्ति / कथं भूते? इत्याह-पृथग्द्वारे विभिन्न कुर्वन्ति।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy