SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ परिसा 656 - अभिधानराजेन्द्रः - भाग 5 परिसा 'सक्कस्स ण भते! देविंदस्स देवरपणो अभिंतरियाए परिसाए देवाण केवइय कालं' इत्यादि प्रश्नषट्कं सुप्रतीतम् / भगवानाह-गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्य अभ्यन्तरिकायां पर्षदि पञ्चपल्योपमा स्थितिः प्रज्ञप्ता / मध्यमिकायां चत्वारि पल्योपमानि, बाह्यायां त्रीणि पल्योपमानि, तथा अभ्यान्तरिकायां पर्षदि देवीना त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता, मध्यमिकायां व पल्योपमे, बाह्यायामेकं पल्योपमम् / "से केणट्ठणं भंते ! एवं वुच्चइ-सक्कस्स ण देविदस्स देवरन्नो तओ परिसाओ" इत्यादि सकलमपि सूत्रं चमरवक्तव्यतायमिव भावनीयम् / जी०४ प्रति०२ उ०। ईशानस्यईसाणस्स णं भंते ! देविंदस्स देवरण्णो कति परिसाओ पण्णत्ताओ? गोयमा ! तओ परिसाओ पण्णत्ताओ। तं जहासमिता चंडा जाता, तहेव सव्वं, एवरि अभिंतरियाए परिसाए दस देवसाहस्सीओ पण्णत्ताओ, मज्झिमियाए परिसाए वारस देवसाहस्सीओ, बाहिरियाए परिसाए चोद्दस देवसाहस्सीओ पण्णत्ताओ। देवीणं पुच्छा? गोयमा ! अभिंतरियाए परिसाए णव देवीसया पण्णत्ता, मज्झिमियाए परिसाए अट्ठसया पण्णत्ता, बाहिरियाए परिसाए सत्त देवीसया पण्णत्ता। देवाणं ठितीपुच्छा? गोयमा! अभिंतरियाए परिसाए देवाणं सत्त पलिओवमाई ठिती पण्णत्ता, मज्झिमियाए छपलिओक्माइं, बाहिरियाए पंचपलिउवमाइं ठिती पण्णत्ता। देवीणं पुच्छा? गोयमा! अभिंतरियाए परिसाए पंच पलिओवमाई, मज्झिमियाए परिसाए चत्तारि पलिओवमई ठिती पण्णत्ता, बाहिरियाए परिसाए तिण्णि पलिओवमाई ठिती पण्णत्ता, अट्ठो तहेव भाणियव्वो। अभ्यन्तरिकायां पर्षदि दश देवसहस्त्राणि, मध्यमिकायां द्वादश, बाह्यायां चतुर्दश, तथा अभ्यन्तरिकाया पर्षदिनव देवीशतानी, मध्यमिकायामष्टो देवीशतानि, बाह्यायां सप्त देवीशतानि, तथा अभ्यन्तरिकायां पर्षदि देवानां सप्त पल्योपमानि, मध्यमिकाया बाह्यायां षट्, पञ्च तथा अभ्यन्तरिकायां पर्षदि देवीनां पञ्च पल्योपमानि, मध्यमिकायां चत्वारि, बाह्यायां त्रीणि, शेषं शक्रवत् / जी०४ प्रति०२ उ01 सनत्कुमाराऽऽदीनाम्सणंकुमाराणं पुच्छा तहेव ठाणपदगमेणं० जाव सणंकुमारस्स तओ परिसाओ समिताऽऽदीतहेय,नवरिं अभिंतरियाए परिसाए अट्ठ देवसाहस्सीओ पण्णताओ, मज्झिमियाए परिसाए दस देवसाहस्सीओ पण्णत्ताओ, बाहिरियाए परिसाए वारस देवसाहस्सीओ पण्णत्ताओ, अभिंतरियाए परिसाए देवाणं ठिती अद्धपंचमापई सागरोवमाइं पंच पलिओयमाई ठिती पण्णत्ता, मज्झिमियाए परिसाए अद्धपंचमाइं सागरोवमाइं चत्तारि पलिओवमाई ठिती पण्णत्ता, बाहिरियाए परिसाए अद्धपंचमाइ सागरोवमाइं तिण्णि पलिओवमाई ठिती पण्णत्ता, अट्ठो सो चेव। अभ्यान्तरिकाया पर्षदि अष्टौ देवसहस्त्राणि मध्यमिकायां दश, बाह्यायां द्वादश, देवीपर्षदो न वक्तव्याः। तथा अभ्यन्तरिकायां पर्षदि देवानामपञ्चमानि सागरोपमाणि पञ्चपल्योपमानि स्थितिमध्यमिकाया अर्द्धपञ्चगानि सागरोपमाणि चत्वारि पल्योपमानि, बाह्यायामर्द्धपञ्चमानि सागरोपमाणि त्रिणि पल्योपमानि। शेष सर्व शकवत जी०५ प्रति०२ उ०। एवं माहिंदस्स वि तहेव० जाव तत्थ अभिंतरियाए परिसाए छ देवसाहस्सीओ पण्णत्ताओ, मज्झिमियाए परिसाए अट्ठ देवसाहस्सीओ पण्णत्ताओ ठिती, देवाणं अभितरियाएपरिसाए अद्धपंचमाइं सागरोवमाई सत्त पलिओवमाइं ठिती, मज्झिमियाए परिसाए अद्धपंचमाइं सागरोवमाइं छच्च पलिओवमाई बाहिरियाए परिसाए अद्धपंचमाइं सागरोवमाइं पंचपलिओवमाई ठिती पण्णत्ता। जी०४ प्रति०२ उ०। अभ्यन्तरिकायां पर्षदि षट् देवसहस्त्राणि, मध्यमिकायाम् अष्टी देवसहस्त्राणि, वाह्यायां दश देवसहस्त्राणि, तथा अभ्यन्तरिकायां पर्षदि देवनामर्द्धपञ्चमनि सागरोपमाणि पञ्च पल्योपमानि / शेषं सर्व यथा सनत्कुमारस्य। जी० 4 प्रति०२ उ०। बंभस्स वि तओ परिसाओ पण्णत्ताओ अभिंतरियाए चत्तारि देवसाहस्सीओ, मज्झिमियाए परिसाए छदेवसाहस्सीओ, बाहिरियाए अट्ठ देवसाहस्सीओ। देवाणं ठिती अभिंतरियाए परिसाए अद्धणवमाइं सागरोवमाई पचपलिओवमाई, मज्झिमियाए परिसाए अद्धणवमाइंसागरोदमाई, बाहिरियाए अद्धनवमाई सागरोवमाइं तिणि पलिओवमाई, अट्ठो सो चेव। अभ्यन्तरिकायां पर्षदि चत्वारि देवसहस्त्राणि, मध्यमिकाया षदेवसहस्त्राणि, बाह्यायामष्टौ देवसहस्त्राणि, तथा अभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्चपल्योपमानि स्थितिः, मध्यमिकायां पर्षदि अद्धनवमानि सागरोपमाणि चत्वारि पल्योपमाणि, बाह्यायामर्द्धनवमानि सागरोपमाणि त्रीणि पल्योपमानि, शेषं यथा सनत्कुमारस्य। जी०४ प्रति०२ उ०। लंतगस्स वि० जाव तओ परिसाओ० जाव अभिंतरियाए दो देवसाहस्सीओ, मज्झिमियाए चत्तारि देवसाहस्सीओपण्णत्ताओ, बाहिरियाए छदेवसाहस्सीओ पण्णत्ताओ, ठिती भाणियव्वा, अभिंतरियाए परिसाए देवाणं बारस सागरोवमाई सत्त पलिओवमाइं ठिती, मज्झिमियाए, परिसाए बारस सागरोवमाई पंच पलिओवमाई ठिती बाहिरियाए परिसाए बारस सागरोवमाई पंच पलिओवमाई ठिति पण्णत्ता, अट्ठो सो चेव। अभ्यन्तरिकायां पर्षदि द्वे देवसहस्त्रे, मध्यमिकायां चत्वारि. बाह्यायां षट्, तथा अभ्यन्तरिकायां पर्षदि देवाना द्वादश
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy