SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ परिसा 652 - अभिधानराजेन्द्रः - भाग 5 परिसा तत्र प्रथमतः संयतस्य चतुष्कर्णा भावयतिआलोयणं पंउजइ. गारवपरिवजितो गुरुसगासे। एगतमणावाए,एगो एगस्स निस्साए।। 366 // एकान्ते अनापाते एकोऽद्वितीय एकस्याद्वितीयस्याऽऽवार्यस्य निश्चया, तत्पुरत इत्यर्थः / गौरवपरिवर्जित ऋशिरससातगौरवपरित्यक्तो गौरवाद्धिरराम्यगालायेचयितव्यं भवति तत्प्रतिषेधः गुरुरामीपे आलोचना प्रयुक्त। कथमित्याहविरहम्मि दिसाभिग्गह, उक्कुडुतो पंजली निसेज्जा वा। एस सपक्खे परपक्खें मोत्तु छण्णं निसिज्जा वा // 366 / / एकान्ते यत्र कोऽपि तिष्ठति तत्र विरहे छन्ने प्रदेशे पूर्व गुरोर्निषद्यां कृत्वा पूर्वामुत्तरां चरन्तिकां वा दिशमभिगृह्य वन्दनकं दत्वा उत्कुटुकः प्रबद्धा जलीः अथासौ व्याधिमान् प्रभूतं वाऽऽलोचनीय ततो निषधामनुज्ञाप्याऽलोचयति, एष स्वपक्षे आलाचनाविधिः / परपये कम संयती तत्र छन्न मुक्त्वा आलोचना दातव्या, निषद्या चन कार्यते। इयमत्र भावनायदा संवती संयतस्य पूरत आलोचयति तदा छन्नं दर्जयति, किंतु यत्र लोकस्य संलोकस्तत्राऽऽलोवयति निषद्या वाऽऽचार्यस्य न करोति, आत्मनाsप्युत्थिता आलोचयति। श्रमणीमधिकृत्याऽऽलोचनाविधेश्चतुष्कर्णत्वमाह--- आलोयणं पउंजइ, गारवपरिवज्जिया उ गणिणिए। एगंतमणावाए, एगाए निस्सिया समणी // 368 / / या श्रमणी गौरवपरिवर्जिता गणिन्याः पुरत आलोचनां प्रयड्वते क्वेत्याह-एकान्ते अनापाते एका अद्वितीया एकस्या अद्वितीयाया गणिन्या निश्रया ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणन्याः पुरतः आलोचयन्त्या चतुःकरा पर्षद भवति। षट्कपणामाहआलोयणं पउंजइ, एगंते बहुजणस्स संलोए। अव्वितियथेस्गुरुणो, सविईया भिक्खुणी निहुया।३६६ 1 अद्वितीयस्यविरगुरुसमीप सद्वितीया भिक्षुकी निभृता नियापारा न दिशो नापि विदिशः आलोकयति, नापि यत्किञ्चिदुल्लापयति इत्यर्थः / एवंभूता सती एकान्ते बहुजनस्य संलोके आलोचनां प्रयुङ्कते। अथ कीदृशीतस्या द्वितीया भवतीत्यत आहनाणदंसणसंपन्ना, पोढा वयसभरिणया। इंगियायारसंपन्ना, भणिया तीसे विइजिया // 400 / / ज्ञानदर्शनसंपन्ना प्रौढा समर्था या संयतस्य तस्या वा भावं विज्ञाय तं | मन्त्रणं कर्तु ददाति, किंतु वदति-यद्यालोचितं तर्हि व्रजामो, ना चेदालोचनयाऽपि न प्रयोजनमिति, तथा वपसा परिणता परिणतवयाः, तथा इङ्गिताऽऽकारसं पन्ना इङ्गितेनाऽऽकारेण च यस्य यादृशो भावस्तस्य तं जानातीत्यर्थः / एवंभूता सा तस्या द्वितीया गणिन्या सा पुनः कियद् दूरे तिष्ठति। उव्यते-एके सूरयो वदन्तियत्रोभयोराकारा दृश्यन्ते तावन्मात्रे, परे बुवते-यत्र श्रवणं शब्दस्येति। __अष्टकर्णमाह-- आलोयणं पंउजइ, एगते बहुजणस्स संलोए। सव्वितियतरणगुरूणो, सव्विइया भिक्खुणी निहुया॥४०१॥ एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरूणगुरुः समीपे सद्वितीया तादृशी पागुक्ता। __संप्रति यादृशस्य आचार्यस्य द्वितीयस्तादृशमाहनाणेण दंसणेण य, चरित्ततवविणयालयगुणेहिं। वयपरिणमेण य अभिगमेण इयरो हवइ जुत्तो / / 402 // ज्ञानेन दर्शनन चारित्रेण तपसा विनयेन आलयगुणैर्वहिथेष्वभिः प्रतिलेखनाऽऽदिभिरूपशमगुणेन च यथा वयः परिणामेन अभिगमेन सम्यक्त्वशास्त्रार्थकौशलेन युक्तो भवत्याचार्यस्थेतरो द्वितीयः। उक्ताः पञ्चप्रकारा अपि पर्षदः / बृ०१ उ०१ प्रक०। आव० राजाऽऽदिलोके, 'सामी समोसढे परिसा णिग्गया धम्मो कहिओ परिसा पडिगया।" नि० 1 श्रु०१ वर्ग 1 अ० / मिथिलाया नगर्या वास्तव्यो लोकः समस्तोऽपि भगवन्तमागतं श्रुत्वा भगवद्वन्दनार्थ स्वरमादाश्रया दिनिर्गत इत्यर्थः / सू० प्र०१ पाहु० / भ० / परिवारे, जी०। चमरस्स णं असुरिंदस्स असुररन्नो कति परिसाओ पन्नत्ताओ? गोयमा! तओ परिसाओ पन्नत्ताओ / तं जहा-समिता चंडा जाया, अभिंतारिया समिया, मज्झे चंडा वाहिं जाया। चमरस्स णं भंते! असुरिंदस्स असुररन्नो अब्भंतरपरिसाए कति देवसाहस्सीओ पन्नत्ताओ, मज्झिमपरिसाए कति देवसाहस्सीओ पन्नत्ताओ, बाहिरपरिसाए कति देवसाहस्सीओ पन्नत्ताओ? गोयमा ! चमरस्स णं असुरिंदस्स अभिंतरपरिसाए चउवीसं देवसाहस्सीओ पन्नताओ, मज्झिमियाए परिसाए अट्ठावीसं देवसाहस्सीओ पन्नताओ, बहिरयाए परिसाए बत्तीसंदेवसाहस्सीओ पन्नताओ। चमरस्सणं भंते ! असुरिंदस्स असुररणण्णो अभिंतरियाए परिसाए कइ देवीसया पन्नत्ता, मज्झिमियाए परिसाए कइ देवीसया पन्नत्ता, वाहिरियाए परिसाए कइ देवीसया पण्णत्ता? गोयमा! चमरस्सणं असुरिंदस्स असुररन्नो अभिंतरियाए परिसाए अद्धट्ठादेवीसया पन्नत्ता, मज्झिमियाए परिसाए तिन्नि देवीसया पन्नता, वाहिरियाए परिसाए अड्डाइज्जा देवीसया पन्नता।। (चमरस्स गमित्यादि) चमरस्य भदन्त असुरेन्द्रस्याऽसुरराजस्य कति कियत्संख्याकाः पर्षदः प्रज्ञताः? भगवानाह- गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः / तद्यथा समिता चण्डा जाता। तत्राऽऽभ्यन्तरिका पर्षद् समिताभिधाता। एवं मध्यमिका चण्डा, बाह्याजाता। (चमरस्यणमित्यादि) चमरस्य भदन्त ! असुरेन्द्रस्याऽसुरराजस्य अभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्ताति? मध्यमिकायां पर्षदि कति देवसहस्त्राणि प्रज्ञप्तानि ? बाह्यायां पर्षदिकति देवसहस्त्राणि प्रज्ञप्तानि? भगवानाह-गौतम ! चमरस्य असु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy