SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ परिसा 650 - अभिधानराजेन्द्रः - भाग 5 परिसा से पीठिकामात्रेण गीतार्थकर्तव्यं या करोति सैषा दुर्विदग्धा पर्षत। आयरियत्तण तुरितो पच्चं सीसत्तणं अकाऊणं। हिंडइ चोक्खाऽऽयरिओ, निरंकुसो मत्तहत्थि व्व // 375 / / कोऽपि शिष्यो दशवकालिकमात्रं पठित्वा आचार्यः त्यरितः अत्यन्त राग नगरं वा गल्दा पीठिकाणां निवि आत्मानमाचार्यमभिमन्यात रा। शिष्य वकृत्वा निरडशो मत्तहस्तीच चाष्यो चाक्षो मूसः सन आचार्या हित परिभमति। कीदृशस्य भूखं वमत आहछन्नालयम्मि काऊ-ण कुंडियं अभिमुहं जलीसुढितो। गेरु पुच्छति पसिणं, किं तु हु सा वागरे किंचि / / 377 / / गरूका परिवाजकः षड्नाले विदण्ड कुण्डिकां कृत्वा कृता जजलिरभिमुखं यष्वादृतः पादपतित पृच्छति प्रश्नयति किन्तु सा कुणिका तथा पृच्छ्यमाना किञ्चित्परिव्राजकस्यव्याश्रृणोति नैव किञ्चन यादर्श तस्याः कृण्डिकाया आचार्यत्वं तादृशमेत-स्यापि। सीसा वि य तुरंती, आयरिया विहु लहुँ पसीयंति। तेण दरि सिक्खियाणं, भरितो लोगो पिसायाणं // 376 // शिष्या अप्यालार्यपदपरिपालनारा स्वरन्ति आवायर्या अपि लघु शीघ्र प्रसीदन्ति, न पुनः परिभावयन्ति, यथा नारापि परिपूर्णमवीतामेति. तत ईपत शिक्षितानाम्, अत एव पिशाचानां ग्रहिलानां लोकोऽत्र भृतः। तेगिच्छे मते पुच्छा, अत्तहिं बालुंक देवि कहि चिन्ना। तोसत्थेण कहंति य, विजनिसिद्धे ततो दंडो।।३७६ / / "एगो विजो राउल ओलग्गइ, सो मतो. रन्ना पुच्छियं अस्थि से पत्तो. कहिय-अस्थि, नवरं विजयमसिक्खितो रण्णा भणियंत पलाहि तदवत्था चेव ते भोगा० ततो अन्नत्थ गंतुं पढितुमारब्ध, सत्य अइयाए पुरोहडे चरंतीए गलए बालुंकलम चिर्भटमित्यर्थः / सा विकासमीयमाणिया, विजेण पुच्छियं-कहिं चिणा एसा / कहियं-पुरोहडे, तेण नाय चिन्भड लग्गं ति। पोत्तं गलए बंधिउ तहा वलियं जहा तं सतिभाग निग्गयं गलिया। ता तेण विजपुत्तेण वितियं-एस उवाता वितियाए किारेशा पडिनियत्ता ! राणो अल्लीणो, पुच्छितो रण्णासिविखयं चिअयं नि: तेण भनियं-लिक्विय / ततो रणा सिक्खियं अहो महावी ति राकारो कतो। अवया रण्णो अ महादेवीए गलगंड उट्टितं सांवाहितो भणइ, कहि चिण्णेल्लिया। तहिं भणियं पुच्छामो, इयरेण भणिवंभण पुरोहडे० तेहि विनियंनूणं वेज़रहस्तमयं / ततो भाणिव-पुरोहडे विण्णा पच्छा तेण गलए साडगण अवाढित्ता मारिया० पच्छा रणा अण्ण गिजा मुछिया कि सत्थनिद्देसेण कया किरिया, उयाहु ओसत्थेण? तत्थ विवाद विजेहि निसेहिओ, पच्छा सारीरेण दंडण दडितो।' अक्षरगडनिकाचिकित्सक वैद्यो मृते राज्ञः पृच्छा-अस्ति तस्य पुत्रः कथितम्-अस्ति, परमशिक्षितो वैहाकाय राज्ञा भणितम्-अन्यत्र गत्वा पठसि गतः तत्र बाल ड्रमजागल वस्त्राऽऽवेष्टनेन भिद्यमानं दृष्ट्वा लब्धं वैद्यरहस्यमिति विचिन्न्य प्रतिनिवृत्तः, तत्र देव्या गलगण्डमभवत, स आकारितः पृथ्वान् / चीर्णा? तोषार्थिना तोषनिमित्तं कथयन्तिपुरोहडे, ततः सा पोताऽऽवेष्टनेन मारिता, स विवादे वैद्येन निषिद्धः, ततः शारीरो दण्डस्तस्य राज्ञा कृतः। एष दृष्टान्तः। उपनयमाहकारणनिसेवि लहुसग, अगीयपचय विसोहि दह्ण / सव्वत्थ एव पच्चं-तगमण गीया गते दंडे // 30 // आचार्येणान्यस्य कस्यापि साधोः कारणनिषेविणोऽगीतप्रत्ययनिमित्त विञ्चित यथा लघु प्रायश्चित्तं दत्तं, विशोधिः प्रायश्चित्तमित्यनान्तरम। तत दृष्ट्वा चिन्तयति-सर्वत्रैव प्रायश्चित्त दातव्यं, ततः प्रत्यन्ते ग्रामे नगरे वा (रा) तरय गमनं, तत्र गते स बूते अहमपि जानामि प्रायश्चित्त, सत्र निष्कारण प्रतिसंविते भणति-भण मया कारणे प्रतिसेवित, सत एवमुक्ते स ब्रूतेत्वं शुद्धः, तथापि किञ्चिद् गीतार्थप्रत्ययं प्रायश्चित्तं ददामि, एवं कुर्वन पश्चादन्येषां गीतार्थानामागमनं, तैरन्यैर्गीतार्थरपद्रावितो, दीक्षा तस्याऽपहता। ईदृशा ये पुरुषाः सा दुर्विदग्धा पर्षद एतस्या यो ददाति सूत्रमर्थ था तस्य प्रायश्चित चतुर्गुरु, जानन्त्याच सूत्रार्थप्रदान चतुर्लधु / अथवा द्विविधा पर्षत-लौकिकी, लोकोत्तरा च। तत्र लौकिकी पञ्चविधा। तामेवाऽऽहपूरती छत्तंतिय, बुद्धि मंती रहस्सिया चेव / पंचविहाखलु परिसा, लोइय लोउत्तरा चेव // 381 / / पुरयन्ती, छत्रवती, बुद्धिर्मन्त्री, राहस्यिकी च / एवं लौकिकी लोकोत्तरा च खलु पञ्चविधा पर्षत्। तत्र लौकिकी पञ्चप्रकारामपि दर्शयतिपूरयंतिया महाजणो, छत्तविदिन्ना उ ईसरा वितिया। समयकुसला उमंती-लोइय तह रोहिणिज्जाया / / 382 / / महाजनः पूरयन्तिका पर्षत, वितीर्णछत्रा ईश्वरा द्वितीया छत्रान्तिका, स्वसमयकुशला तृतीया बुद्धिपर्षद्, चतुर्थी मन्त्री, पञ्चमी राहस्यिका रोहिणियानामवधिनका अन्तःपुरमहत्तरिका, एषा लौकिकी पञ्चप्रकारा पर्षत्। तत्र पूरयन्तिकामाहनीहम्मियम्मि पूरयति, रण्णो परिसा न जा परमतीति। जे पुण छत्तवितिन्ना, अयंति ते वाहिरं सालं // 383 / / यदा राजा निर्गच्छति तस्मिन् निर्गत यः कोऽपि महान् जनः स सर्वोऽपि राज्ञा ढौकते यावत् गृहं नायाति सा पर्षत् पूरयन्तिका / ये पुनस्तत्र वित्तीर्णछत्राः प्रदनछत्रा राजानो भटभोजिकाश्च ते बाह्यशालायां यावदानगच्छन्ति, शेषा वार्यन्ते, एषा छत्रान्तिका छत्रवती तृतीया पर्षदमाहजे लोगवेयसमए-हिँ कोविया तेहिँ पत्थिवो सहिओ। समयमतीय परिच्छइ, परप्पवायाऽऽगमे चेव // 385 // ये लोके, वेदे समये चेत्यर्थः, कोविदाः कुशलास्तैः सहितः
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy