SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ परिसह 640 - अभिधानराजेन्द्रः - भाग 5 परिसह थानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्नाऽऽदि, उपलक्षणत्वात् न चर्यया विरुध्यते? उच्यते। निरोधबाधाऽऽदितस्त्वनिकाऽऽदेरपि कल्प्यं च गृह्णतो भुजानस्याप्यध्यासनेति प्रक्रमः। तेहि भावप्रधानतया तत्र सम्भवान्नैषेधिकी तुस्वाध्यायाऽऽदीनां भूमिः, ते च प्रायः स्थिरताभावाध्यासनामेव मन्यन्ते, सा च ना भुजानस्यैव, किं तु शास्त्रानुसा- यामेवानुज्ञाता इति तस्या एव चर्यया विरोधः, इति गाथाऽर्थः / / 12 / / रिप्रवत्त्या समताऽवस्थितस्य प्रासुकमेषणीयं च धर्मवूर्वहनार्थ कालद्वारमाहभुजानस्यापीति गाथाऽर्थः / / 80 // वासग्गसो अतिण्हं, मुहुत्तमंतं च होइ उजुसुए। सम्प्रति नयद्वारमाह सदस्स एगसमयं, परीसहो होइ नायव्वो।।८३ / / जं पप्प नेगमनओ, परीसहो वेयणा य दुण्हं तु। (वासग्गसो यत्ति) आर्षत्वाद्वर्षाऽग्रतः, कोऽर्थः?-वर्षलक्षणं कालपरिवेयण पडुच्च जीवे, उज्जुसुओं सदस्स पुण आया।॥१॥ माणमाश्रित्य, परीषहो भवति इति गम्यते। चः पूरणे 'त्रयाणां' नैगमसङ्ग'यद्' वस्तु गिरिनिर्झरजलाऽऽदि 'प्राप्य' आसाद्य क्षुदादिपरीषहा हव्यवहारनयानां मतेन, ते ह्यनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि उत्पद्यन्ते नैगमो नैगमनयो, यत्तदोर्नित्याभिसम्बन्धात् तत्परिषह इति, परीषहमिच्छन्ति, तचैतावत्कालस्थितिकमपि सम्भवत्येवेति, वक्तीति शेषः / स होवं मन्यते-यदि तत् क्षुदाधुत्पादकं वस्तुन भवेत्तदा (भुहुत्तमंतं च इति) प्राकृतत्वादन्तर्मुहूर्त पुनर्भवति, प्रक्रमात्परीषहः, क्षुदादय एव न स्युः, तदभावाच किं केन सात इति परीषहाभाव एव ऋजुसूत्रे वा विचार्यमाणे, स हि प्रागुक्तनीतितो वेदनापरीषह इति वक्ति। स्यात्, ततस्तद्भावभावित्वात् परीषहस्य तत् प्रधानमिति तदेव परीषहः, सा चोपयोगाऽऽत्मिका, उपयोगश्च-''अंतुमुहुत्ता उ परं, जोगुवओगा न प्रस्थकोत्पादककाष्ठप्रस्थकवत्। आह-नैकगमत्वान्नैगमस्य कथमेक- संतीति'' इति वचनात् आन्तर्मुहूर्तिक एव; 'शब्दस्य' साम्प्रताऽऽदिरूपतव परीषहाणामिहोक्ता? उच्यते-शशाखत्वादस्यन सर्वभेदाभिधानं त्रिभेदस्य मतेनैकसमयं परीषहो भवति ज्ञातव्य अवबोद्धव्यः, सयुक्तशक्यमिति कश्चिदेव क्वचिदुच्यते / एवं शेषनयेष्वपि यथोक्ताऽऽशङ्काया नीतितो वेदनोपयुक्तमात्मानमेव परीषह मनुते, सचैतस्य पर्यायाऽऽत्मवाध्यमिति / वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च कतया प्रतिसमयमन्यान्यएव भवतीति समयमेवेतन्मतेन परीषहो युक्तः / परीषहः, 'द्वयोस्तु' पारिशेष्यात सङ्ग्रहव्यवहारयोः पुनर्मतनेतिगम्यते / इति गाथाऽर्थ // 3 // अयं चानयोरभिप्रायः-यदि तावद्भिरिनिर्झरजलाऽऽदिक्षुदादिवेद 'वर्षाग्रतः त्रयाणां परीषह' इति यदुक्तं तदेव दृष्टानाजनकत्वेन परीषहः, कथमिव क्षुदादिवेदना न परीषहो, निरुपचरित न्तेन द्रढयितुमाहपरीषह्यत इति परीषहलक्षणं वेदनाया एव सम्भवति, उपचरितं तु कंडू अभत्तछंदो, अच्छीणं वेयणा तहा कुच्छी। गिरिनिर्झरजलाऽऽदौ, तात्त्विकवस्तुनिबन्धश्चोपचार इति तदभावे कासं सासंच जरं, अहिआसे सत्त वाससए।।८।। तस्याप्यभाव एव स्यात् / 'वेदना' क्षुदाद्यनुभवाऽऽत्मिकां 'प्रतीत्य' (कण्डू) कण्डूतिम्, 'अभक्तछन्द' भत्कारुचिरूपम्, 'अक्ष्णोः' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते / लोचनयोः; वेदनां दुःखानुभवं; सर्वत्र द्वितीयार्थ प्रथमा; तथेति समुचये; अयमस्याऽऽशयः- सति हि निरुपचरितलक्षणान्वितेऽपि परीषहे स एव (कुच्छि त्ति) सुब्यत्ययात् कुक्ष्योर्वेदनां-शूलाऽऽदिरूपा 'काश श्वास परीषहोऽस्तु, किमुपचरितकल्पनया?, ततो निरुपचरितलक्षणयोगाद्वे- च ज्वरं त्रयमपि प्रतीतमेव। अध्यास्त' इति अधिसहते. सप्त वर्षशतानि दनैव परीषहः, सा च जीवधर्मत्वाज्जीवेनाजीव इति वेदना प्रतीत्य जीवे यावत् / अनेन तु सनत्कुमार-चक्रवर्युदाहरणं सूचितं; स हि महात्मा परीषह उच्यते, नतुपूर्वेषामिवाजीवेऽपीति, 'शब्दस्य' इति शब्दाऽऽख्य- सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्वयनिवेदितशरीरनयरुप साम्प्रतसमभिरूलैवम्भूतभेदतस्विरूपस्य मतेनाऽऽत्मा जीवः, विकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलगतृणवदखिलमपि राज्यमपरीषह इति प्रक्रमः। पुनशब्दो विशेष द्योतयति, विशेषश्च परीषहोपयु- पहायाभ्युपगतदीक्षः प्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरतत्वम्, अयं छुपयोगप्रधानः, उपयोगश्चाऽऽत्मन एवेति परीषहोपयुक्त / वृत्त्यैव यथोपलब्धानपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोद्दण्डआत्मैव परीषह इति मन्यते इति गाथाऽर्थः / / 81 // कण्ड्वादिवेदनाविधुरितशरीरोऽपि संयमान्न मनागपि सञ्चचाल, इदानी वर्तनाद्वारमाह पुनस्तत्त्सत्वपरीक्षणाऽऽयातभिषग्वेषामरोपदर्शितद्वादशां-शुमालिसवीसं उक्कोसपए, वटुंति जहन्नओ हवइ एगो। माङ्गुल्यवयवश्च तत्पुरतः "पुव्विं कडाणं कम्माणं वेयइत्ता'' इत्यादि सीउसिण चरियं निसी-हिया जुगवं न वटुंति / / 2 / / संवेगोत्पादकमागमवचः प्ररूपयन् स्वयमागत्य शक्रेणाभिवन्दित विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्तन्ते, युगपधदेकत्र प्राणि- उपबृंहितश्च / इति गाथार्थः // 84 // तीति गम्यते / 'जधन्यनः 'जघन्यपदमाश्रित्य भवेदेकः परीषहः, सम्प्रति क्व परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाहननूक्तृष्पदे द्वाविंशतिरपि किं नैकत्र वर्तन्त इत्याह (सीउसिण त्ति) लोए संथारम्मि य, परीसहा जाव उज्जुसुत्ताओ। शीतोष्णे चर्यानपेधिवयौ च 'युगपद्' एककाल न वर्तेते' न भवतः, तिण्हं सदनयाणं, परीसहा होइ अत्ताणे / / 5 / / परस्परं परिहारस्थितिलक्षणत्वादमीषाम्, तथाहि-न शीतमुषण न चोष्णं लो के संस्तारके च परीषहाः (जाव उजुसुत्ताओ त्ति) शीतेन चर्यायानषेधिकी नैषेधिक्यां वा चर्येत्यतो योगपद्येनामीषामेकत्रा- सूवत्वात् ऋजु सूत्रं यावद्, अस्य च पूर्वार्द्धस्य सूचक - सम्भवान्नोत्कृष्टतोऽपि द्वाविंशतिरिति। आह नैषेधिकीवत्कथं शय्याऽपि | त्वादविशुद्धनै गमस्य मते न लोके परीषहाः, तत्सहिष्णु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy