SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ परियट्टिय 628 - अभिधानराजेन्द्रः - भाग 5 परियाय तार्थ झूमकरसाधुनिमित्तं, परिवर्तनं कृतं, ततः 'सखड' कलहः, ततो | परियत्तणा स्त्री० (परिवर्तना) घोषदिशुद्धगुणने, ध०३ अधिक। 'बोधि प्रव्रज्या / / 224 / / अन्या एव गाथाया विवरणभूतमुत्तर परियत्तमाणा स्त्री० (परावर्तमाना) तदा तदा प्रतिबन्धोदयसंभवे यथायोग गाथाद्वयम्, तदपि च सुगम, नवरम् (मच्छर त्ति) विमक्तिलोपातमत्सरेण स्वबन्धोदयहेतुसन्निधानतो बन्धमुदयं वाऽऽश्रित्य परावर्तन्ते, न भूयो (णाइक्ख ति) परिवर्तन अकथिते (पंतावे) अताडयत्। (ओसवियाण भवन्तीति परावर्तमानाः। पं० सं०३ द्वार। अपरावर्तिनीषु कर्मप्रकृतिषु० ति) उपशमिताना, ननु परिवर्तनमपीदं प्रव्रज्यायाः कारणं बभूव ततो पं० सं०३ द्वार। (एतासां स्वरूपम् ‘परावृत्तमाणा' शब्देऽस्मिन्नेव भागे विशेषतः साधुभिरिदमाचरणीयमत आह-(कइव त्ति) कति वा कियन्तो 550 पृष्ठे उपदर्शितम्। वा क्षेमङ्करसाधुसदृशा भविष्यन्ति। ये इत्थं परिवर्तनसमुत्थं कलहम- | परियत्तिय त्रि० (परिवर्तित) परावृत्ते, 'बालिअयं परिवत्तिअं / ' दे० पनीय प्रव्रज्यां ग्राहयिष्यन्ति, तस्मान्नैवेदमाचरणीयम्। उक्त लौकिक | ना०२६५ गाथा। परिवर्तनम् / अथ लोकोत्तरं तद् वक्तव्यं, तत्र यत्साधुः साधुना सह | परियत्तेउं अव्य० (परावर्त्य) परावर्त कृत्वेत्यर्थे, त०। वस्त्राऽऽदिपरिवर्तनं करोति तल्लोकोत्तरं परिवर्तनम्। परियर पुं० (परिकर) परिवारे, स्था० 4 ठा० 4 उ० / रा०। तत्र दोषानुपदर्शयति परियाइत्तकंडकलाव त्रि० (पर्याप्तकाण्डकलाप) विचित्रकाण्डकलापऊणऽहिय दुब्बलं वा, खर गुरु च्छिन्न मइलं असीयसहं / योगात् संपूर्णकाण्डकलापे, रा०। जी०। दुव्वन्नं वा नाउं, विपरिणमे अन्नभणिओ वा // 327 // परियाइत्ता अव्य० (पर्यादाय) गृहीत्वेत्यर्थे, स्था०७ ठा०. वस्त्रपरिवर्तन कृते सति इदं न्यून, यत्तु मदीयं वस्त्रं बभूव तत् मानयुक्त परियाइयण न० (पर्यायान) अङ्गप्रत्यङ्गै समन्ताद्याने, स०। प्रमाणोपपन्नम्। यद्वा-इदमधिक मदीयं पुनर्मानयुक्तम्। एवं सर्वत्र भावना। पर्यादान न० शरीरनिष्पत्तरारभ्य यथायोगमङ्गप्रत्यङ्गै र्लोमाहाराऽऽदीनां नवरं दुर्बलं जीर्णप्राय, खरं कर्कशस्पर्श , गुरु स्थूलसूत्रनिष्पन्नतया समन्ततः पुद्गलदाने, प्रज्ञा०३४ पद। भ०। भारयुक्तं, छिन्नं निपुष्पक मलिनं मलाऽऽविलम्, अशीलसह शीतरक्षणा- | परिमाईय त्रि० (पर्यायातीत) विवक्षितपर्यायमतीते, स्था०२ ठा०३ उ०। क्षम, दुर्वर्ण विरूपच्छायम्, इत्थंभूतं स्वयमेव ज्ञात्या विपरिणमेत्। | पर्याप्त त्रि० सामस्त्यगृहीते, स्था०२ ठा० 3 उ०॥ घृष्टोऽहमिति विचिन्तयेत् / यदा-अन्येन साधुना खग्गूढेन भणित परियाग त्रि० (पर्यायाऽऽगत) सर्वतो निष्पन्नतां गते ज्ञा० 1 श्रु० उत्पासितो विपरिणमेत्। ७अ०। अत्रैवापवादमाह परियाण न० (परियान) परि-या-ल्युट् / 'अधिपरी अनर्थको" एगस्स माणजुत्तं, न उ बिइए एवमाइ कजेसु / ||14|63 // इति (पा०) कर्मप्रवचनीयसंज्ञाया उपसर्गसंज्ञानिषेधान्न गुरुपामूले ठवणं, सो दलयइ अन्नहा कलहो // 328 / / णत्वम्।देशान्तरगमने स्था० 10 ठा० / तिर्यग्लोकावतरणाऽऽदौ, स्था० एकस्य साधोर्यस्य सत्कं तं न भवति तस्य मानयुक्त प्रमाणोपपन्नं 3 ठा० 3 उ० / परियायते गम्यते येनेति परियानम् / परियानकरणे वस्त्राऽऽदि, न द्वितीये द्वितीयस्य साधोर्यस्य सत्कं तस्य मानयुक्त, किं स्था०८ठा०। तु ? न्यूनमधिकं वा० तत एवमादिषु कार्येषु समत्मपन्नेषु परिवर्तनस्य | परित्राण न० परित्रायत इति परित्राणम् / रक्षणीये, सूत्र० 1 श्रु०१ अ० संभवो भवति, तत्र परिवर्तनस्य संभवे यस्य सत्कं तत् वस्वाऽऽदि तेन २उ०। गुरुपादमूले तस्य वस्त्राऽऽदेः स्थापन कर्तव्यं, गुरुपादमूले मोक्तव्य- | परियाणियविमाण न० (परियानिकविमान) परियायते गम्यते यैस्तानि मित्यर्थः / ततो वृतान्तः कथनीयो वृत्तान्ते चकथिते सतिस गुरुर्ददाति० परियानानि तान्येव परियानिकानि / परियानं वा गमन प्रयोजन येषां अन्यथा गुरुपादमूलस्थापनाऽऽद्यभावे कलहः परस्परं राटिः संभपतीति। तानि परियानिकानि, तानि च विमानानि। यानकारकाभियोगिकपालउक्तं परिवर्तितद्वारम् // 328 / / पिं०॥ काऽऽदिदेवकृतेषु पालकाऽऽदिषु० स्था०। एएसु णं अट्ठसु कप्पेसु अट्ठ इंदा पण्णत्ता / तं जहा-सक्के० जे भिक्खू परिग्गाहं परियट्टेइ, परियट्टावेइ, परियट्टियमाहट्ट जाव सहस्सारे / एएसिं अट्ठणहं इंदाणं अट्ठ परियाणिया विमाणा दिजमाणं पडिग्गहेइ, पडिग्गहतं वा साइज्जइ।।३।। पण्णत्ता / तं जहा-पालए, पुप्फए, सोमणसे, सिरिवच्छे, अप्पणिज देति, परसंतियं गेणहति त्ति परियट्टिरसं, एत्थ चउलहुं / णंदियावत्ते, कामकमे, पीइमणे, विमले / स्था० 8 ठा० / नि० चू०१४ उ०। परियाय पुं०(पर्याय) कथञ्चित्प्रागवस्यात्यागेनाावस्थान्तराऽऽपतौ, परियडण न० (पर्यटन) इतश्चेतश्च गमने, विशे०। आ०म० 1 अ० 1 (वस्तुमः स्वपर्यायाः परपर्यायाश्च 'अक्खर' शब्द परियण पुं० (परिजन) स्वजनवर्गे, उत्त०६ अ०। प्रथमभागे 142 पृष्ठे गताः)"परियाओ दुविहो-जम्मणओ, पवजाए य / " परियंतजुग न० (पर्यन्तयुग) सकलयुगान्तिमयुगे, प्रश्न०३ आश्र० द्वार। नि० चू० 16 नु० / पर्यायो द्विधा-जन्मनः, प्रव्रज्यया च / जन्मना परियत्तणन० (परिवर्तन) इतरस्यां दिशि स्थापने,बृ०३ उ०नि० चू० / जन्मपर्यायः प्रव्रज्यया प्रव्रज्यापर्याय इति। तत्र जन्मपर्यायः जन्मलक्ष
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy