SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ परिभोत्तुं 626 - अभिधानराजेन्द्रः - भाग 5 परिमोक्ख परिभोत्तुं अव्य० (परिभोक्तुम्) पानाऽऽदिपरिभोग कर्तुमित्यर्थे, "सिया कालिअसुअपरिमाणसंखा, दिठिवायसुअप-करमाणसंखाय। यगोयरग्गगओ इच्छेला परिभोत्तु य। पकोट्टगं भितूपूल वा, पडिलेहिताण से किं तं कालिअसुअपरिमाणसंखा? कालिअसुअपरिमाणफासु।।२।।"दश०५ अ०१उ०। संखा अणेगविहा पण्णत्ता / तं जहा-पज्जवसंखा अक्खरसंखा परिमंडण न० (परिमण्डन) भूषायाम्, प्रश्न० 1 आश्र० द्वार। संघायसंखा पयसंखा पायसंख्या गाहासंखा सिलोगसंखा परिमंडल न० (परिमण्डल) बहिस्ताद् वृत्ताऽऽकारे मध्ये सुधिरे वलयस्येव वेढसंखा निजुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयसंस्थानभेदे, भ०१४ श०७ उ०। प्रज्ञा०। स्था०। "एणे परिमंडले।" | णसंखासुअखंधसंखा अंगसंखा। से तं कालिअसुअपरिमाणपरिमण्डलं संस्थानं वलयाऽऽकारं प्रतरघनभेदाद् द्विविधमिति तदैक्यं संखा। से किं तं दिट्टिवायसुअपरिमाणसंखा? दिट्ठिवायसुअपरिमण्डलत्वसाम्यात् / स्था० 1 ठा०। वृत्तभावे, औ० 1 गोलाऽऽकारे, परिमाणसंखा अणेगविहा पण्णत्ता। तं जहा-पज्जवसंखा० जाव "पेढालनिअक्कलवटुटुलाइँ परिमंडलत्थम्मि। "पाइ० ना० 84 गाथा। अणुओगदारसंखा पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडियापरिमंडलसंठाण न०(परिमण्डलसंस्थान) वलयऽऽकारे, भः 8 श० संखा वत्थुसंखा / से तं दिट्ठिवायसुअपरिमाणसंखा / से तं १०उ० अनु०॥ परिमाणसंखा। परिमंडिय त्रि० (परिमण्डित) परिसामस्त्येन मण्डितम्। भूषिते, औ०। संख्यायते अनयेति संख्या, परिमाणं पर्यवाऽऽदि तद्रूपा संख्या रा०। परिमाणसंख्या, सा च कालिक श्रुतदृष्टिवादविषयत्वेन द्विविधा, तत्र परिमद्दण न० (परिमर्दन) पृष्ठाऽऽदेर्मलनमात्रे, परिशब्दस्य धात्वर्थमात्र- कालिकसूत्रपरिमाणसंख्यायां पर्यवसंख्या इत्या दि पर्यवाऽऽदिरूपेणवृत्तित्वात् / स्था० 4 ठा०३ उ०। औ०। परिमाणविशेषेण कालिकश्रुतं संख्या यत इति भावः। तत्रपर्यवाःपर्याया परिमल पुं० (परिमल) सुगन्धे, पाइ० ना० 147 गाथा / धाइति यावत्। तद्रूपा संख्या पर्यवसंख्या।सा च कालिकश्रुते अनन्तपरिमाइय त्रि० (परिमात्रिक) सर्वतो मात्रावति, भ०३ श०६ उ०।। पर्यायाऽऽत्मिका द्रष्टव्या, एकैकस्याप्यकाराऽऽद्यक्षरस्य तदभिधेयस्य परिमाण नं० (परिमाण) संख्याने, स्था० १०ठा०। इयत्तायाम्, सूत्र०१ च जीवाऽऽदिवस्तुनः प्रत्येकमनन्तपर्यायत्वात् एवमन्यत्रापि भावना श्रु०१अ०४ उ०ातच महदणु दीर्घ हस्वमिति चतुर्विधं व्यवहारकरणम्। कार्या नवरं संख्येयान्यकाराऽऽद्यक्षराणि, द्वयाद्यक्षरसंयोगरूपाः सम्म० 3 काण्ड। (निर्गन्थानां परिमाणद्वारम् 'निग्रोथ शब्दे चतुर्थभागे संख्येयाः संघाताः, सुप्तिडन्तानि समयप्रसिद्धानि वा संरयेया नि पदानि 2044 पृष्ठे गतम्) (संयतानाच 'संजय' शब्दे वक्ष्यते) गाथाऽऽदिचतुर्थाशरूपाः संख्येयाः पादाः, संख्येया गाथाः संख्येयाश्च परिमाणकड न० (परिमाणकृत) परिमाणं संख्यानं दत्तिकवलगृह- श्लोकाः प्रतीताः, एवं छन्दोविशेषरूपाः संख्येयवेष्टकाः निक्षेपनियुक्तभिक्षाऽऽदीनां कृतं यस्मिंस्तत परिमाणकृतम्, इत्यादिभिःकृतपरिमाणे, युयोद्धातनियुक्तिसूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्तिः व्याख्योभ० 8 श० 2 उ० / स्था० / ल० प्र०ध०। कृतपरिमाणे, "रन्ति पायभूतानि सत्पदप्ररूपणताऽऽदीन्युपक्रमाऽऽदीनि वा संख्येयान्यनुपरिमाणकडे।" मैथुनसेवनं प्रति कृतयोषिद्भोगपरिमाणे, पञ्चा० 10 योगद्वाराणि संख्येया उद्देशाः, संख्येयान्यध्ययनानि, संख्येया। विव० आव०। श्रुतस्कन्धाः संख्येयान्यङ्गानि। एषा कालिकश्रुतपरिमाणसंख्या। एवं दत्तीहि व कवलेहि व, घरेहिँ भिक्खाहिँ अहव दव्वेहिं। दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृताऽऽदयः पूर्वान्तर्गताः श्रुताधिजो भत्तपरिचायं, करेइ परिमाणकडमेयं / / 1576 // कारविशेषाः / (सेतमित्यादि) निगमनद्वयम्। अनु० / दत्तिभिर्वाकवलैर्वा गृहैर्भिक्षामिः / अथवा द्रव्यैरोदनाऽऽदिभिराहा- | परिमासपुं०(परिमर्श) जलधिजलस्पर्श, नाविकप्रसिद्ध चनौगतकाष्ठराऽऽयामितमानैयाँ भक्तपरित्याग करोति (परिमाणकडमेयं ति) विशेषे, ज्ञा० 1 श्रु०६ अ01 कृतपरिमाणमेतदिति गाथासमासार्थः / / 1576 / / परिमिय त्रि० (परिमित) परिमाणतो मिते आःम०१ अ०। "अवयवत्थो पुण-दत्तीहिं अज्जमए एगा दत्ती दो वा 3-45 दत्ती, किं / परिमियपिंडवाइय पु० (परिमितपिण्डपातिक) परिमितो द्रव्याऽऽदिः वादत्तीए परिमाणं? वचगं (सित्थगं पि) एक्कसिंछुब्भइ एगा दत्ती, डोवलियं परिमाणतः पिण्डपातो भक्ताऽऽदिलाभो यस्याऽस्ति स परिमितपिण्डपि जत्तियाओ वाराओ पप्फोडेइ तावइयाओ ताओ दत्तीओ। एवं कवले पातिकः / स्था० 5 ठा० 1 उ० / अर्द्धयोगाऽऽदिलाभ प्रति कृतपरिमाणे, एक्के ग० जाव वत्तीसं दोहिं ऊणिया कवलेहि, घरेहिं एक्कादिएहिं 2-3 सूत्र०२ श्रु०२ अ०। 4 / भिक्खाओ एक्काइगाओ २-३-४।दव्यं अतुगं ओदणे खज्जगविही वा परिमियभत्तदाण न० (परिमितभक्तदान) परिमितानां भक्तकमेभितिआयविल वा अमुगंवा कुसण एवमाइ विभासा' गतं कृतपरिणामद्वारम्।। व्यमिति निश्चये, वय०६ उ०। आव०६ अ०। परिभोक्ख पुं० (परिमोक्ष) परित्यागे, सूत्र०१ श्रु०१२ अ / समन्तान्मोक्षे परिमाणसंखा स्त्री० (परिमाणसंख्या) संख्याभेदे, अनु० / "अणुवरया अविजाए परिमोक्खमाहु।' आचा०१ श्रु० 5 अ० 1 उ०। से किं तंपरिमाणसंखा? परिमाणसंखा दुविहापण्णत्तातं जहा- | प्रतिमोक्षे पुं० / ऋणनोक्षे, स्था०३ ठा०३ उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy