SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ परिणामट्ठाण 615 - अभिधानराजेन्द्रः - भाग 5 परिणामिय परिणामट्ठाण न०(परिणामस्थान) अध्यवसाने, "संजमट्ठाणं ति वा / अज्झवसाण ति वा परिणामट्ठाणं ति वा एगटुं' नि० चू० 2070 / परिणामणया स्त्री० न० (परिणामन्) परिणत्युत्पादने, प्रज्ञा० 34 पद। परिणामित्तए अव्य० (परिणामयितुम्) परिणाम कारयितुमित्यर्थे, भ०३ श०४ उ०1 परिणामविहिण्णु पुं० (परिणामविधिज्ञ) पुद्गलानां परिणामविधि जानातीति परिणामविधिज्ञः। बृ०३ उ०। परिणामालंबणगहणसाहण न०(परिणामाऽऽलम्बनग्रहणसाधन) परिणमनं परिणामः, अन्तर्भूतणिजर्थात् व्यञ्जनात् घञ् 5-3-132 इति पत्र प्रत्ययः / परिणामाऽऽपादनमित्यर्थः / आलम्व्यत इत्यालम्बानम्, भावेऽनट्प्रत्ययः / गृहीतिर्ग्रहणम्, तेषां साधनम् साध्यतेऽनेनेति साधनम् / योगसंधिवीर्यम् "करणाऽऽधारे" (513 // 126) इत्यनट्प्रत्ययः / वीर्ये, कर्म 5 कर्म० ('जोग' शब्दे चतुर्थभागे 1614 पृष्ठे व्याख्यातम्) परिणामि(ण)त्रि० (परिणामिन) अन्यथा चान्यथा च भवतोऽप्यन्वयित्वं परिणामः, स विद्यते यस्य स परिणमी / षो० 16 विव० / परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः / स नित्यमस्यास्तीति परिणामी। परिणामस्वभावे, यथा-जैनसम्मत आत्मा। रत्ना०७ परि। परिणन्तुं प्रवर्तितु शीलं यस्य तत् / आविर्भावतिरोभावमात्रपरिणामशालिनि, यथा सुवर्ण कटकाऽऽदिरूपेण / स्था० 10 ठा० परिणामिय त्रि० (परिणामित) परिणामान्तरमापादिते, भः 12 श० 430 / अचित्तीकृते, कल्प 3 अधि०६ क्षण। शस्त्रपरिणामितानि शस्त्रेण स्वकायपरकायाऽऽदिना निर्जीवीकृतं वर्णगन्धरसाऽऽदिभिश्च परिणमितं हिंसाप्राप्तम्। सूत्र०२ श्रु०१ अ० / आतु०। * परिणामिक पुं० परिणमनं द्रव्यस्य तेन तेन रूपेण वर्तनं भवन परिणामः, स एव पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः / अनु० अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनलक्षणे तन्निर्वृत्तलक्षणे वा भावभेदे, स च साधनाऽऽदिभेदेन द्विविधः, तत्र सादिर्जीर्ण वृतांऽऽदिना तदभावस्य सादित्यात्। अनादिपारिणामिकस्तुधर्मास्तकायाऽऽदीनाम्, तद्भावस्य तेषामनादित्वात् / स्था० अ० ठा० / भ० / अनु० / स च द्विविधः-सादिरनादिश्च / तत्र धर्मास्तिकायाऽऽद्यरूपिद्रव्याणामनादिः परिणामः, अनादिकालात्तद्रव्यत्वेन तेषां परिणतत्वाद, रूपिद्रव्याणां तु सादिः परिणामः / अनु०। से किं तं पारिणामिए? पारिणामिए दुविहे पण्णत्ते / तं जहासादिपारिणामिए अ, अणादिपारिणामिए अ / से किं तं सादिपारिणामिए? साइपारिणामिए अणेगविहे पण्णत्ते। तं जहा"जुण्णसुरा जुण्णगुलो, जुण्णघयं जुण्णतंदुला चेव। अब्भा य अब्भरुक्खा, संझा गंधव्वणगरा य॥१॥" उक्कावाया दिसादाहा गज्जियं विजू णिग्घाया जूवया जक्खादित्ता धूमिया महिआ रयुग्धाया चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पडिचंदा पडिसूरा इंदधणू उदगमच्छा कविहसिआ अमोहा वासा वासधरा गामा णगरा घरा पटवता पाताला भवणा निरया रयणप्पहा सक्करप्पहा बालुअप्पहा पंकप्पहा धूमप्पहा तमप्पहा तमतमप्पहा सोहम्मे० जाव अचुते गवेज्जे अणुत्तरे इसिप्पभारा परमाणुपोग्गले दुपएसिए० जाव अणंतपएसिए। से तं साइपारिणामिए / से किं तं अणाइपारिणामिए? अणाइपारिणामिए अणेगविहे पण्णत्ते / तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए, पुग्गलत्थिकाए, अद्धसमए, लोके, अलोके भवसिद्धिआ, अभवसिद्धिआ। से तं अणादिपारिणामिए / से तं पारिणामिए। (से किंतं इत्यादि) सर्वथा अपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवने परिणमनं सपरिणामः / तदुक्तम्-"परिणामो ह्यन्तिरगमनं न च सर्वथा व्यवस्थानम्। न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः / / 1 / / " इति। स एव तेन वा निवृत्तः, परिणामिकः। सोऽपि द्विविधः-सादिरनादिश्च / तत्र सादिपरिणामिको (जुण्णसुरेत्यादि) जीर्णसुराऽऽदीनां जीर्णत्वपरिणामास्य सादित्वात् सादिपारिणामिकता। इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णानां सुराऽऽदीनां ग्रहणम्, अन्यथा सूरेष्वपि तेषु सादिपारिणामिकता अस्त्येव, कारणद्रव्यस्यैवनूतनसुराऽऽदिरूपेण परिणतेः, अन्यथा कार्यानुत्पत्तिप्रसङ्गाद्, अत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरवक्तव्यत्वादस्यार्थस्येति। अभ्राणि सामान्येन प्रतीतान्येव, अभवृक्षास्तु तान्येव वृक्षाऽऽकारपरिणतानि, सन्ध्याकालनीलाऽऽद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराण्यपि सुरपद्मप्रासादोपशोभितनगराऽऽकार तया तथाविधनभः परिणतपुद्गलराशिरूपाणि प्रतीतान्येव। उल्कापाता अपि व्योमसंमूर्छितज्वलनपतनरूपाः प्रसिद्धा एव, दिग्दाहास्त्वन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः, गर्जितविद्युन्निर्घाताः प्रतीताः। यूपकास्तु"संझाछ्यावरणो, य जूयओ सुक्कदिण तिन्नि।'' इति गाथादलप्रतिपादितस्वरूपा आवश्यकादवसेया, यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचाः, धूमिका रूक्षा प्रविरला धूमामा प्रतिपत्तव्या, महिका तु स्निग्धा घना, सिन्धत्वादेव भूमौ पतिता सार्द्रतृणाऽऽदिदर्शनद्वारेण लक्ष्यते, रजउद्धातो रजस्वला दिशः, चन्द्रसूर्योपरागा राहुग्रहणानि, बहुवचनं चाऽत्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकारः। चन्द्रसूर्यपरिवेषाश्चन्द्राऽऽदित्ययोः परितो वलयाऽऽकारपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्रः उत्पाताऽऽदिसूचको द्वितीयश्चनद्रः, एवं प्रतिसूर्योऽपि / इन्द्रधनुःप्रसिद्धमेव, उदकमत्स्यास्त्विन्द्रधनुः खण्डान्येव, कपिहसितान्यकस्मान्नभ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy