SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ परिणाम 613 - अभिधानराजेन्द्रः - भाग 5 परिणाम स खल्वहिंसकः, इतरश्च प्रमत्तः, ततश्च स एव हिंसको भवति, तस्मात् अन्यस्मिन्समये क्षपयति इति। किंविधस्य? अध्यात्मविशोधियुक्तस्य आत्मैव अहिंसा, आत्मैव हिंसा, अयं निश्चयः परमार्थ इति। विशुद्धभावस्य इत्यर्थः। इदानी प्रकारान्तरेण तथाविधविशेषात् हिंसाविशेष प्रति किंचपादयन्नाह परमरहस्समिसीणं, समग्गगणिपिडगझरियसाराणं / जो य पओगं जुंजइ, हिंसत्थं जो य अन्नभावेणं / परिणाभियं पमाणं, निच्छयमवलंबमाणाणं / / 3 / / अमणो य जो पउंजइ, एत्थ विसेसो महं वुत्तो // 78 // परम प्रधानमिदं रहस्यंतत्त्वं, केषाम् ? ऋषीणां सुविहितानां, समग्रंच यश्च जीयः प्रयोगं मनोवाकायकर्मभिः हिंसार्थ युनक्ति प्रयुञ्जीत, तत् गणिपिटकं च समग्रगणिपिटकं तस्य क्षरितः पतितः सारः प्राधान्य यश्चान्यभावेन। एतदुक्तं भवति-लक्ष्यविन्धनार्थ काण्डं क्षिप्तं, यावता यैस्ते समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्ययदुत परिणामिकं अन्यस्य मृगाऽऽदेर्लग्न, ततश्चान्यभावेन यः प्रयोगं प्रयुक्ते , तस्माद- प्रमाणपरिणामे भवं परिणामिकं, शुद्धोऽशुद्धश्च परिणाम इत्यर्थः / नदन्तरोक्तात पुरुषविशेषात् महान्विशेषः। तथा अमनस्कः मनरहितः किविशिष्टानां सतां परिणामिक प्रमाण? निश्चयनयमवलम्बमानानां, सन् मूर्च्छत् इत्यर्थः / स चायम्-प्रायोग्य कायाऽऽदिकं प्रयुक्तम्, अत्र यतः शब्दाऽऽदिनिश्चयनयानामिदमेवदर्शनं यदुत परिणामिकमिच्छन्ति। विशेषो महानुक्तः / एतदुक्तं भवति- यो जीवः मनोवाक्कायकर्मभिः आह-यद्ययं निश्चयस्ततोऽयमेवालम्ब्यतां किमन्येनेति? हिंसार्थ प्रयोग प्रयुक्ते तस्य महान्कर्मबन्धो भवति, यश्चान्यभावेन उच्यतेप्रयुक्ते तस्याल्पतरः कर्मबन्धः, यश्चामनस्कः प्रयोगं प्रयुक्ते निच्छयमवलंबंता, निच्छयओ निच्छयं अयाणंता। तस्याल्पतरतमः कर्मबन्धः, ततश्चात्र विशेषो महान् दृष्ट इति। नासंति चरणकरणं, बाहिरकरणालसा केइ / / 4 / / एतदेव व्याख्यानयन्नाह निश्चयमवलम्बमानाः पुरुषाः निश्चयतः परमार्थतः निश्चयमजानानाः हिंसत्थं जुजंतो, सुमहं दोसो अणंतरं इयरो। सन्तः नाशयन्ति चरणकरणं / कथं? बाह्यकरणालसा बाह्य अमणो य अप्पदोसो, जोगनिमित्तं च विन्नेओ / / 76 / / वैयावृत्याऽऽदिकरणं तत्र अलसाः प्रयत्नरहिताः सन्तः चरणकरणं हिंसार्थ प्रयोगं युञ्जतः सुमहान दोषो भवति, इतरश्च योऽन्यभावेन नाशयन्ति केचन इदंचाङ्गीकुर्वन्ति यदुत परिशुध्दः परिणाम एव प्रधानो, प्रयुवते तस्य मन्दतरो दोषो भवति, अल्पतर इत्यर्थः। तथा अमन नतु बाह्यक्रियारहितः एतचानाङ्गीकर्तव्यम्परिणाम एव बाह्यक्रियारहितः स्कश्च सन्मूर्च्छनः प्रयोगं युजन् अल्पतरतमो दोषो भवति, अतो शुद्धो न भवति, ततश्च निश्चयव्यवहारमतम् उभयस्वरूपमेवाङ्गीयोगनिमित्तं जोगकरणिकः कर्मबन्धो विज्ञेय इति। कर्तव्यमिति / उक्तमुपधिद्वारम्। किंचरत्तो वा दुट्ठो वा, मूढो वा जं पउंजए पओगं / इदानीमायतनद्वारव्याचिख्यासया संबन्धं प्रतिपादयन्नाह-- हिंसा वि तत्थ जायइ, तम्हा सो हिंसओ चेव / / 80 // एवमिणं उवगरणं, धारेमाणो विहीसु परिसुद्धो। रक्त आहाराऽऽद्यर्थं सिंहाऽऽदि द्विष्टः सर्पाऽऽदि मूढो वेदिकाऽऽदि, य हवइ गुणाणाययणं, अविहियसुद्धे अणाययणं / / 85 / / एवंविधः रक्तो वा द्विष्टो वा मूढो वा यः प्रयोग कार्याऽऽदिकं प्रयुक्ते तत्र एवमुक्तन्यायेन उपकरणं धारयन् विधिना परिशुध्दः दोषवर्जितं, किं हिंसाऽपि जायते, अपिशब्दादनृताऽऽदि वा जायते। अथवा हिंसाऽप्येव भवति?-गुणानामायतनं भवति / अथ पूर्वोक्तविपरीत क्रियते यदुत रक्ताऽऽदिभावोन उपजायते, न तु हिंसामात्रेणेति वण्टति तस्मात्स अविधिना धारयति, अविशुद्धं तदुपकरणं, ततः अविधिना अशुध्द हिंसको भवति / यो रक्ताऽऽदिभावयुक्तः / इह न च हिंसयैव हिंसको ध्रियमाणं तदेवोपकरणमनायतनमस्थानं भवतीति। ओघालाद्वा०। भवति। श्रा०।०। दर्श० आ० म०। प्रति / पञ्चा० / परिणामश्चाऽऽकातथा चाऽऽह रबोधक्रियाभेदात्त्रिधा। (अत्र पुरुषजातसूत्राणि, 'पुरिसजाय' शब्दे) नय हिंसामित्तेणं, सावजेणा वि हिंसओ होइ। (अभिनिर्वगडायां वसतौ शुभोऽशुभे वा भाव उपजायते इति 'वसहि' सुद्धस्स उ संपत्ती, अफला भणिया जिणवरेहिं॥१॥ शब्दे वक्ष्यते) थंभा कोहा अणाभोगा, अणापुच्छा असंतई। परिणामाउ नच हिंसामात्रेण सावोनापि हिंसको भवति, कुतः?-शुद्धस्य पुरुषस्य असुद्धो, भावो तम्हा वि उपमाणं॥३५॥ ('पचक्खाण' शब्देऽस्मिन्नेव कर्मसंप्राप्तिरफला भणिता जिनवरैरिति। भागे 102 पृष्ठे व्याख्याता) ऐहिकाऽऽमुष्मिकाऽऽशंसायाम, सूत्र०१ किं च श्रु०/८ अ०। जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स। विषयसूचीसा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स / / 82 // (1) जीवाऽजीवपरिणामाः। या विराधना यतमानस्य भवेत्, किंविशिष्टस्य सतः? सूत्रविधिना | (2) गतिपरिणामः। समग्रस्ययुक्तस्य, गीतार्थस्य इत्यर्थः / तस्यैवंविधस्यया भवति विराधना | (3) अजीवपरिणामः / सा निर्जराफला भवति / एतदुवतं भवति एकस्मिन्समये बध्दं कर्म | (4) स्कन्धाः पुद्गलाश्च परिणामवन्तः।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy