SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ परिणाम 598 - अमिधानराजेन्द्रः - भाग 5 परिणाम चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च प्रतरत्र्यस्रस्यैव त्रिप्रदेशाऽऽत्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्चत्वारो भवन्ति, ओजःप्रदेशं प्रतरचतुरस्रं नवपरमाण्वात्मकं नवप्रदेशावगाढं च, तत्र तिर्यनिरन्तरं त्रिप्रदेशास्तिस्रः पङ् तयः स्थाप्यन्ते / स्थापना- 3. युग्मप्रदेशं प्रतरचतुरस्रं चतुष्परमाण्वात्मकं च-तुष्प्रदेशावगाढञ्च, तत्र तिर्यद्विप्रदेशे द्वेपङ्क्ती स्थाप्येते / स्थापना- 3. ओजः प्रदेशं घनचतुरस्र सप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशावगाढं च। तत्र नवप्रदेशाऽऽत्मकस्यैवपूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते ततः सप्तविंशतिप्रदेशाऽऽत्मकमोजः प्रदेशं घनचतुरस्रं भवति, अस्यैव युग्मप्रदेशं घनचतुरस्रमष्टपरमाण्वात्मकमष्टप्रदेशावगाढं च / तच्चैयम्चतुष्प्रदेशाऽऽत्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते 3,3 / ओजःप्रदेशं श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशा-ऽवगाढं च, तत्र तिर्यनिरन्तरं त्रयः स्थाप्यन्ते-गगन,युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशाऽवगाढं च, तथैवाणुद्वयं स्थाप्यते- निक, ओजःप्रदेशंप्रतराऽऽयतं पञ्चदशपरमाण्यात्मकं पञ्चदशप्रदेशावगाढंच, तत्र पञ्चप्रदेशाऽऽत्मिकास्तिस्रः पङक्तयः तिर्यक् स्थाप्यन्ते pload , युग्मप्रदेशं प्रतराऽऽयतं षट्परमाण्वात्मकंपट्प्रदेशdo da वगाद च, तत्र त्रिप्रदेशं पङ्क्तिद्वयं स्थाप्यते / स्थापना-RMA ओजःप्रदेशंघनाऽऽयतं पञ्चचत्वारिंशत्परमाण्वात्मकंतावत्प्रदेशाव- गाढं च, तत्र पूर्वोक्तस्यैव प्रतराऽऽयतस्य पञ्चदशप्रदेशाऽऽत्मकस्याध उपरि तथैव पञ्चदश परमाणवः स्थाप्यन्ते युग्मप्रदेशं घनाऽऽयतं द्वादशपरमाण्वात्मकं द्वादशप्रदेशाऽवगाढंच, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतराऽऽयतस्योपरि तथैव तावन्तः परमाणवः स्थाप्यन्ते ।४।प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढं च, तच्चैवम्, प्राच्यादिषु चतसृषु दिक्षु प्रत्येकंचत्वारश्वत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते प्रज्ञा०१ पद / परिमण्डलमुक्तन्यायतो द्विभेदमेव, तत्र प्रतरपरिमण्डलं विंशतिप्रदेश विंशतिप्रदेशावगाढं च, तत्र च प्राच्यादिषु चतसृषु दिक्षु चत्वारश्चत्वारो, विदिक्षु चैकैकः "परिमंडले यवट्टे, तसेचउरंसें आयए चेव। घणपयर पढमवज्जं, ओजपएसे यजुम्मे य॥३८|| पंचग वारसगं खलु, सत्तम वत्तीसगं च वट्टम्मि। तिय छक्कग पणतीसा, चत्तारि य होति तंसम्मि॥३६।। नव चेव तहा चउरो, सत्तावीसाय अट्टचउरंसे। तिगद्गपन्नरसेव य, छच्चेव य आयए होति // 40 // पणयालीसा वारस, छब्भेया आययम्मि संठाणे। बीसा चत्तालीसा, परिमंडलए, य संठाणे // 41 // " इत्यादि। (७)संप्रत्येतेषामेव वर्णाऽऽदीनां परस्परं संवेधमाहजे वण्णओ कालवण्णपरिणया ते गंधओ सुब्मिगंधपरिणया वि, दुब्मिगंधपरिणया वि। रसओ तितरसपरिणता वि कडुयरसपरिणता वि कसायरसपरिणया वि अंबिलरसपरिणया वि महुररसपरिणया वि / फासओ-कक्खडफासपरिणया वि मउयफसपरिणता वि गुरुयफासपरिणता वि लहुयफासपरिणता विसीतफासपरिणता विउसिणफासपरिणता विणिद्धफासपरिणता विलुक्खफासपरिणता वि।संठाणओ परिमंडलसंठाणपरिणता विवट्टसंठाणपरिणता वितंससंठाणपरिणता विचउरंससंठाणपरिणता वि आयतसंठाणपरिणता वि२०॥जे वण्णओ नीलवण्णपरिणता ते गंधओ सुब्मिगंधपरिणता वि दुब्मिगंधपरिणता वि। रसओ तित्तरसपरिणया वि कडुयरसपरिणता वि कसायरसपरिणता वि अंबिलरसपरिणता वि महुररसपरिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणता वि गुरुयफासपरिणता विलहुयफासपरिणता वि सीतफासपरिणता विउसिणफासपरिणता विणिद्धफासपरिणता विलुक्खफासपरिणता वि,संठाणओ परिमंडलसंठाणपरिणता विवहसंठाणपरिणता वि तंससंठाणपरिणता वि चउरंससंठाणपरिणता वि आयतसंठाणपरिणता वि 20 / जे वण्णओ लोहि-यवण्णपरिणता ते गंधओ सुब्मिगंधपरिणता वि दुब्मिगंधपरि-णता वि, रसओ तित्तरसपरिणता वि कडुयरसपरिणता वि कसायरसपरिणता वि अंविलरसपरिणता वि महुररसपरिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणया वि गुरुयफासपरिणता वि लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता विणिद्धफासपरिणता वि लुक्खफासपरिणतावि, संठाणओ परिमंडलसंठाणपरिणता वि वदृसंठाणपरिणता वि तंससंठाणपरिणता वि चउरंससंठाणपरिणता विआयतसंठाणपरिणता वि २०।जे वण्णओ हालिद्दवण्णपरिणया ते गंधओ सुब्मिगंधपरिणता वि दुन्मिगधपरिणता वि, रसओ त्तित्तरसपरिणता वि कडुयरसपरिणता विकसायरसपरिणया वि अंबिलरसपरिणया वि महुररसपरिणता वि, फासओ कक्खडफासपरिणया वि मउयफासपरिणया वि गुरुयफासपरिणया वि लहुयफासपरिणया वि सीयफासपरिणया वि उसिणफासपरिणया वि णिद्धफासपरिणया वि 1010 स्थाप्नः, मीलिताश्चैते विंशतिर्भवन्ति / स्थापना-१, उत्त० 1 अ० / घनपरिमण्डलं चत्वारिंशत्प्रदेशावगाढं चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतेरुपरि तथैवान्या विंशतिरेव स्थाप्यते / 5 / / प्रज्ञा० विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति उत्त०१ अण इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात्, एतत्सग्राहिकाश्चेमा उत्तराध्ययन (प्रथमाऽध्ययन) नियुक्तिगाथाः
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy