SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ परिट्ठवणा 586 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा खइराऽऽदी इंगाला, वत्थुलमादी खारो, जराऽऽदिरोगमरंताणं गोरुआणं रोगपसमणत्थं जत्थ गाओ डब्भंति तं गायदाहं भण्णति कुंभकारा जत्थ बाहिरओ तुसे डहतितं तुसडाहट्ठाणं, प्रतिवर्ष खलगट्टाणे ओसण्ण जल्थ भुसं डहतितं भुसडाहट्टाण। जे भिक्खू णवासु गोलेहणियासु वा, णवियासु वा मट्टियाखाणीसु वा, परि जमाणियासु वा, अपरिभुज-माणियासु वा, उच्चारं वा पासवणं वा परिट्ठवेइ, परिट्ठवंतं वा साइज्जइ / / 76 / / इमे सुत्तत्थोऊसच्छाणे गाओ, लिहंति भुजंति अभिणवा सातु। अचियत्तमण्णलेहण, एमेव य मट्टियाखाणी॥६८|| जत्थ गावो ऊसच्छाणा लिहंति, सा भुज्जमाणी णिरुद्धा नवा भण्णति, तत्थ दोसा सचित्तमीसो पुढविकायो, अचियत्तं गोसामियस्स वा णवा, तत्थ गायो लेहवेति, अंतरायदोसो, अण्णत्थ वा लेहवेति पुढविवहो, महियाखाणीए वि सचित्तमीसा पुढवी जणवयस्स अचियत्तं अण्णं वा खाणि पवत्तेति। जे भिक्खू से आययणंसिवा, पंकसि वा, पणगंसिवा, उच्चारं वा पासवणं वा परिट्ठवेइ, परिट्ठवंतं वा साइज्जइ॥७५|| इमो सुतत्थो - पंको पुण चिक्खल्लो, पणगो पुण जत्थ मुच्छते ठाणे। सोओ कद्दमबहुलो, आवयणं तस्स णिका तू ||6|| सचित्ताचित्तविसेसणे पुणसद्दो, आयतनमिति स्थानं, पणओउलीसो जत्थट्ठाणे संमुच्छति, तं पणगहाणं, कद्दमबहुलं पाणीय सोओ भण्णति, तस्स आययणं णिया। जे मिक्खू उंबरवचंसि वा, नग्गोहवचंसि वा, आसत्थवचंसि वा पिलक्खुवचंसिवा, पिप्पलीवच्चंसिवा, डागवचंसि वा उच्चारं पासवणं वा परिट्ठवेइ, परिट्ठवंतं वा साइज्जइ // 77|| उंबरस्स फला जत्थ किरिवडे उव्वविज्जतितं उंबरवच्चं भण्णति, एवं जग्गोहो वडो, आसत्थो पिप्पलो, पिलक्खू पिप्पलभेदो, सो पुण इत्थियाभिहाणा पिप्परी भण्णति, डागो पत्रसागो; एतेसां सुकंति फला जहिं चेव। एतेसामण्णतरे, थंडिल्ले जो तु वोसिरे भिक्खू / पासवणुचारं वा, सो पावति आणमादीणि / / 10 / / कंठा। सूत्रम्जे भिक्खू इच्छुवणंसि वा, सालिवणंसिवा, कुसुंभवणंसि वा, कप्पासवणंसि वा, उच्चारं पासवणं वा, परिट्ठवेइ, परिट्ठवंतं वा साइज्जइ / / 78 // जे भिक्खू मडगवचंसि वा सागवञ्चंसि वा, मूलयवचं सि वा, कोत्थंभरिवचंसि वा, खारवचंसि वा, जीरियवच्चंसि वा, दमणयवचंसिवा, मरुगवचंसिवा, उच्चारं पासणं वा परिट्टवेइ पारिट्ठवंतं वा,साइज्जइ ॥७६|जे मिक्खू अभोगवणंसि वा, संतिवण्णवणंसि वा, चंपगवणं मि वा, चूयवणंति वा, अण्णयरेसु तहप्पगारेसु पत्तोवएसु पुप्फोवएसु / फलोवएसु छाउवएसु उच्चारं वा पासणं वा परिट्ठवेइ, परिट्ठवंतं वा सा-इज्जइ।।८० देसाऽऽहिंडकेन जनपदप्रसिद्धा ज्ञेया। एते पुण सव्वे विथंडिला तिविधे उवधाए पडंतिआया संजम पवयण, तिविधं उवघाइयं तु णायव्वं / गिहमादिंगालाऽऽदी, सुसाणमादी जहा कमसो।।१०१।। गिह आउवाधातो, तं गिह अपरिग्गहमितरं वा अपरिगहे मासलहु, सपरिगहे चउलहु, गेण्हण कड्डणाऽऽदयो दोसा, एवं मडगाऽऽदि-एसुवि सुसाणमादिएसु फ्वयणोवघातो-असुतिट्ठाणासेविणो एते कापालिका इव चउलह, अविसेसा प्रायसो संजमोवघातिणोउवउज्ज अप्पणा जो जत्थ उवघातो स तत्थ वत्तव्यो। इमे दोसाछट्ठावण पंतावण, तत्थेव य पाडणाऽऽदयो दिढ़े। अहिट्ठ अण्णकरणे, काया कायाण वा उवरि / / 102|| गिहाऽऽदिविरुद्धट्ठाणे वोसिरंतो छठविज्जति, पंताविज्जति वा, तत्थ वा पाडेइ, एते दि? दोसा, अदिट्ठ पुण अण्णं इंगालादीदाहरुट्टाणं करेति, कायविराहणा भवति, तं वा सण्णं कायाण उवरि छड्डेति। वितियपदमणप्पज्झे, ओसण्णाऽऽईण रोहणट्ठाणे। दुव्वलगहणि गिलाणे, जयणाए वोसिरेज्जाहि // 103 / / अणप्पज्झे खित्ताऽऽदीए ओसण्णमिति चिरायणं अपरिभोगट्टाणं आइण्णं आयरिय सव्वो जणो जत्थ वोसिरति रोहगे वा अण्णं थंडिल्ल णत्थि, अद्धाणपडिवण्णो वा बोसिरति, दुव्वलगहणी वा अण्णं थंडिलं गतुन राकति, गिलाणो वाजं अप्पदोसतरं तत्थ वोसिरति। एस जयणा। अथवा- अण्णो अवलोएति, अण्णो वो सिरति, पउरद्दवेणं कुरुकुयं करोति / नि०चू० 3 उ०। (30) आगन्तारेषु परिष्टापयतिजे मिक्खू आगंतारेसु वा गाहावइकुलेसु वा परियावसहेसु वा उच्चारं पासवणं वा परिट्ठवेइ.परिट्ठवंतं वा साइज्जइ॥७०॥ इच्चाइसुत्ता उच्चारेयव्वा जाव महाकुलेसु वा महागिहेसु वा उच्चारं पासवण परिहवेति। सुत्तत्थो जहा अट्ठमउद्देसगे, इह णवरं उच्चारपासवण त्ति वत्तवं। एतेसु ठाणेसु उच्चारमादीणि वोसिरतस्स गाहाआगंतारादि ठाणा, जेत्तियमेत्ता उ आहिया सुत्ते। तेसुच्चाराऽदीणिं, आयरमाणम्मि आणाऽऽदी॥२६२|| कंठा। एतेसु ठाणेसु आगन्तस्स इमे दोसाअयसो पवयणहाणी, विप्पराि मो तहेव य दुगुच्छा। आगंतरादीसुं, उच्चाराऽऽदी आयरतो॥२६३।। असुइसमायारो लोगाऽऽयारबाहिरा, अलसगावि सलसगा लोगोवभोगढाणाणि असुईणि भुजमाणः यहरंति, एवमादि अयसो लोगाववादेण य अयसोवहएसुण कोइ पर तित्ति पवयणहाणी दंडिगादि वा णिवारेज, तारिसर्ग वा समायारं दट हिणवधम्मा सङ्खगाऽऽदिविपरिणवेज्ज, सेहे वा विपरिणवेज्ज, छत्तं वा थिरीकरेज्ज असुई एते त्ति महाजणमझे दुगुंछेज्ज, दुगुंछार वा तं काएस परिहाविजा, तम्हा ण कप्पति आयरि।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy