________________ परिट्ठवणा 576 - अमिधानराजेन्द्रः - भाग 5. परिट्ठवणा एगतमणावाए, अचिते थंडिले गुरुवइटे। शक्यते, नगरद्वाराणि वा तदानीं पिहितानि, महानिनादो महाजआलोएँ तिण्णि पुंजे, तिट्ठाणं सावणं कुजा / / 76 / / नजातः, शब्दः तत्र ग्रामे नगरे वा, स्थापना वा तत्र ग्रामाऽऽदावीदृशी पूर्वार्द्ध प्राग्वत्। (आलोए त्ति) प्रकाशे त्रीन् पुञ्जान् कुर्यात्. अत एव व्यवस्था, यथा रात्रौ मृतकं न निष्काशनीय; निजका वा स्वज्ञातिकास्तत्र मूलगुणदुष्ट त्वेकमुत्तरगुणदुष्ट तु द्वाविति प्रसङ्गः / लथा (तिट्टाणं सावणं सन्ति, ते भणन्ति-अस्माकमनापृच्छया न निष्काशनीयः आचार्या वा कुज ति) पूर्ववदयं गाथाऽऽर्थः / / 76|| गता आहारपरिस्थापनिका / स तत्र नगरे अतीवलोकविख्यातः, महातपस्वी वा प्रभूतकालपालिआव०४ अ०। तानशनो, रागाऽऽदिक्षपको वा, एतैः कारणैः रजन्या प्रतीक्ष्यते, दिवा (8) अथ दिवा रात्रौ कालगत इति द्वारमाह पुनरेतैः कारणैः प्रतीक्षा-पयेत्। आसुक्कार गिलाणे, पञ्चक्खाए व आणुपुथ्वीए। णंतग असती राया, व नीति संतेउरो पुरवती तु। दिवसस्स व रत्तीइ उ, एगतरे होञ्जऽवक्कमणं // 614 / / णीति व जणणिवहेणं, दारणिरुद्धाणि णिसि तेणं / / 620 / / आशु शीघ्र जीवस्य निर्जीवकरणत्वादहिविषविशूचिकाऽऽदयो- गन्तकानां शुचिश्वेतवस्त्राणामभावे, दिवा न निष्काश्यते, राजा वा ऽप्याशुकारा उच्यन्ते, तैरपक्रमणं मरणं कस्याऽपि भवेत्, ग्लानत्वेन वा सान्तः पुरः पुरपतिर्वा नगरमतियाति प्रविशति जननिवहेन वा महता मान्येन कोऽपि म्रियते, आनुपूर्व्या वा शरीरपरिकर्मणा क्रमेण भक्ते नरतोलिकाऽऽदिवृन्देन नगरान्निर्गच्छति, तद्दारातो निरुद्धानितेन निशि प्रत्याख्याते सति कश्चित्कालधर्म गच्छेत्, एवं दिवसरजन्योरेक- न निष्काश्यते / एवं दिवाऽपि प्रतीक्षापणं भवेत्। तरस्मिन् काले जीवितापदक्रमणं भवेत्।। अत्र चाऽयं विधिएवं कालगयम्मी, मुणिणा सुत्तत्थगहितसारेणं / वातेण अणक्कते, अभिणवमुक्कस्स हत्थपादे उ। नहु मंतव्वों विसाओ, कायव्वों विहीऐं वोसिरणं / / 615 / / कुव्वंति ते पणिहिते, मुहणयणाणं च संपुडणं // 621 // एवमेतेन प्रकारेण कालगते सति साधौ सूत्रार्थगृहीतसारेण मुनिना न वातेन यावदद्यापि शरीरकमाक्रान्तं स्तब्ध न भवति तावदभिनवजीविषादो मन्तव्यः, किंतु कर्त्तव्यं तस्य कालगतस्य विधिभाव्युत्सर्जनम्। वितमुक्तस्य हस्तपादान् यथाप्रणिहितान् प्रगुणतयाऽलम्बमानान् कथमित्याह कुर्वन्ति, मुखनयनानां च संपुटनं संमीलनं कुर्वन्ति। आयरिओ गीतो वा, जो व कडाई तहिं भवे साहू। जागराऽऽदिविधिमाहकायव्वो अखिलविही, न तु सोगभया व सीदेज्जा // 616 / / जितणिढुवायकुसला, ओरस्सबली य सत्तजुत्ताय। यत्सूत्राऽऽचार्योऽपरो वा गीतार्थो यो वा अगीतार्थोऽपि कृताऽऽदिरीदशे कतकरण अप्पमादी, अभीरुगा जागरंति तहिं॥६२२।। कार्ये कृतकरणः, आदिशब्दाद्वैर्याऽऽदिगुणोपेतः साधुर्भवति, तेनाखि- जितनिद्राः, उपायकुशलाः, औरसबलिनो महापराक्रमाः, सत्त्वयुक्ताः लोऽपि विधिः कर्तव्यो, न पुनः शोकाद् भयाद्वा तत्र सीदेत् यथोक्त- धैर्यसंपन्नाः, कृतकरणा अप्रमादिनः अभीरुकाश्च ये साधवस्ते तत्र तदा विधिविधाने प्रमादं न कुर्यात् / जाग्रति। . किमालम्ब्य शोकभयौ न कर्त्तव्यौ ? इत्याह जागरणट्ठाएँ तहिं, अण्णेसिं वा वि तत्थ धम्मकहा। सव्वे वि मरणधम्मा, संसारी तेण कासि मा सोगं / सुत्तं धम्मकहं वा, मधुरगिरो उच्चसद्देणं // 623 / / जं चऽप्पणो वि होहिति, किं तत्थ भयं परगयम्मि? // 617 / / जागरणार्थ तत्र तैरन्योऽन्यमन्येषां वा श्राद्धाऽऽदीनां धर्मकथा सर्वेऽपि संसारिणो जीवा मरणधर्माण इत्यालम्ब्य शोक मा कर्मः, कर्तव्या। स्वयं वा सूत्रं धर्मकथांवा धर्मप्रतिबद्धामाख्यायिकां मधुरगिर यच मरणमात्मनोऽपि कालक्रमेण भविष्यति, तत्र परस्य गते परस्य उच्चशब्देन गुणयन्ति। संजाते किं नाम भयं विधीयते, न किञ्चिदित्यर्थः / गतं दिवा रात्रौ चेति बन्धनच्छेदनपदे व्याख्यातिद्वारम्। करपायंगुढे दोरकेण बंधिउ पुत्तीमुहं छाए। (6) अथ जागरणबन्धनच्छेदनद्वारमाह अक्खयदेहे खणणं, अंगुलिविचे ण बाहिरओ // 624 / / जं वेलं कालगतो, निकारण कारणा भवे निरोधो य / करपादाङ्गुष्ठान कराङ्गुष्ठद्वयान् पादाङ्गुष्ठद्वयं च दवरकेण बद्ध्या जग्गण बंधणछेदण एतं तु विहिं तहिं कुज्जा // 618|| मुखपोत्तिकया मुखं छादयेदेतद्वन्धनमुच्यते। तथा अक्षतदेहे तस्मिन् / दिवा रजन्यां वा यस्यां वेलायां कालगतस्तस्यामेव वेलायां (अंगुली विच्चे) अड् गुलिमध्ये चीरके खननम् ईषत्फलनं क्रियते, न निष्काशनीयः। एवं निष्कारण उक्तम्। कारणे तु निरोधो नाम कियन्त- बाह्यतः एतच्छेदनं मन्तव्यम्। मपि कालं प्रतीक्ष्यते / तत्र च जागरणं, बन्धन, छेदनम्, एतमेवमादिक अण्णाइट्ठसरीरे, पंता वा देव तत्थ उद्विजा। विधि वक्ष्यमाणनीत्या कुर्यात्।। परिणामि इव्वहत्थेण बुज्झ गुज्झ व मा मुज्झ॥६२५।। कैः पुनः कारणैः स प्रतीक्ष्यते?, इत्याह एवमपि क्रियमाणे यद्यन्याऽऽविष्टशरीराः सामान्येन व्यन्त - हिमतेणसावयभया, पिहितद्दारो महाणिणादो वा। राधिष्ठितदेहः, प्रान्ता वा प्रत्यनीका काचिद्दे वताऽत्रावसरे ठवणा णियगा व तहिं, आयरिय महातवस्सी वा // 616 / / तत्कले वरमनुप्रविश्योतिष्ठेत, ततः परिणामिनी कायिकीम् रात्रौ दुरधिसहं हिम पतति, स्तेनभयात् स्वापदभयाद्वा न निर्गुन्तुं | (डव्वहत्थेण त्ति) वामहस्तेन, गृहीत्वा तत्क डे बरं सेवनीयं,