SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ परिट्ठवणा 575 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा मणुएहिं च सुविहिया !, नायव्वा नो य मणुएहिं / / 8|| पशपऽऽदीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः मनुष्याऽऽदयस्तैः करणभूतैरतेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा द्विविधा भवाय नुप्रयोभनुष्यैस्तु सुविहिताः ! ज्ञातव्या, 'नोमनुष्यैश्व तिर्यग्भिः, शब्दस्य व्यवहितः सम्बन्धः / इति गाथाऽक्षरार्थः / / 8 / / भावार्थ ट्रपरिणावश्यामः। मणुएहिं खलु जा सा, सा दुविहा होइ आणुपुदीए। संजयमणुएहिं तह, नायव्वाऽसंजएहिं च / / 6 / / भनुष्यैः खलु याऽसौ सा द्विविधा भवति आनुपूर्व्या-संयत-मनुष्यैः, तथा ज्ञातव्याऽसंयतैश्चेति गाथाऽर्थः / / 6 / / भावार्थ तूष-रिष्टाद्वक्ष्यामः। संजयमणुएहिँ जा सा, सा दुविहा होइ आणुपुव्वीए। सचित्तेहिं सुविहिया!, अच्चित्तेहिं च नायव्वा ||10|| 'संयलमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्यासह चित्तेन वर्तन्त इति सचित्तास्तैः, जीवाद्भिरित्यर्थः / सुविहितोति पूर्ववत्। "अचित्तेहिं च णायव्व त्ति" / अविद्यमानचित्तैश्च, मृतरित्यर्थः / ज्ञातव्या विज्ञेयेति गाथाऽक्षरार्थः // 10 // इत्थं तावदुद्देशः कृतः / अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयताना ग्रहणपरिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाहअणभोग कारणेण व, नपुंसमाईसु होइ सचित्ता। वोसिरणं तु नपुंसे,सेसे कालं पडिक्खिजा // 11 // आभोगनमाभोगः उपयोगविशेषः, न आभोग अनाभोगस्तेन, कारणेन वा' अशिवाऽऽदिलक्षणेन, 'नपुंसकाऽऽदिषु दीक्षितेषु सत्सु, भवति 'सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंययतपरिस्थापनिकेति भावना। आदिशब्दाजड्डाऽऽदिपरिग्रहः / तत्र चायं विधिः योऽनाभोगेन दीक्षितः स आभागित्वे सति व्युत्सृज्यते, तथा चाऽऽह-"वोसिरणं तु नपुंसे ति।" व्युत्सृजनं परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः / तुशब्दोऽनाभोगदीक्षित इति विशेषयति, "सेसे कालं पडिक्खिज्ज त्ति' शेषः कारणदीक्षितो, जड्डाऽऽदिर्वा, तत्र "कालं ति" यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डाऽऽदौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद् व्युत्सृजेत्। इति गाथाऽक्षरार्थः / / 11 / / अथ किं तत्कारणं येनासौ दीक्ष्यत इति ? तत्रानेकभेदं कारणमुपदर्शयन्नाहअसिवे ओमोयरिए, रायदुढे भए व आगाढे / गेलन्ने उत्तिमढे, नाणे तवदंसणचरित्ते // 12 // 'अशिव' व्यन्तस्कृत व्यसनम्, 'अवमौदर्य 'दुर्भिक्षं, 'राजद्विष्ट' राजा द्विष्ट इति, 'भयं' प्रत्यनीकेभ्यः, 'अगाढ' भृशम्, अयं चागाढशब्दः प्रत्येकमभिसंबध्यते अशिवाऽऽदिषु। 'ग्लानत्वं' ग्लानभावः, 'उत्तमार्थः' कालधर्मः, ज्ञानं श्रुताऽऽदि, तथा 'दर्शन' तत्प्रभावकशास्खलक्षणं, 'चारित्रं' प्रतीतम्, एतेष्वशिवाऽऽदिषूपकुरुते यो नपुंसकाऽऽदिरसौ दीक्ष्यत इति। उक्तंच''रायदुट्टभएसं ताण? णिवस्स वाऽभिगमण छा। वेज्जो व सरां तरस व. लप्पिरसइ वा गिलाणस्स / / 1 / / गुरुणो व अप्पणो का, णाणाई गिण्हमाणि तप्पिहिई। अचरणादेसा णिते, तप्पे ओमासिवेहिं वा // 2 // एएहिं कारणेहि, आगाढेहिं तु जो उ पव्याबे। पंडाई सोलसयं, कए उ कज्जे विगिंचणया // 3 // " जो सो असिवाइकारणेहिं पव्वाविजइ नपुंसगो सो दुविहो-जाण-ओ य, अजाणओ, य, जाणओ जाणइजह साहूर्ण न वट्टइनपुंसओ पव्वावेउं, अयाणओ न जाणइ, तत्थ जाणओ पण्णविजइ-जह ण वट्टइ तुज्झ पव्वजा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहूर्ण वसु, तो ते विउला निज्जरा भविस्सइ, जइ इच्छइ लटुं अह न इच्छइ.तो तस्स, अयाणयस्स य कारणे पव्वा-विज्जमाणाणं इमा जयणा कीरइकडिपट्टए य छिहली, कत्तरिया मंडु लोय पाढे य। धम्मकहसन्निराउल, ववहारविकिंचणं कुज्जा / / 13|| कटिपट्टकं चास्य कुर्यात्, शिखा चानिच्छतः कर्तरिकया केशा-पनयनं (भंडु त्ति) मुण्डनं वा, लोचं का,पाढं च विपरीतां धर्मकथा संज्ञिनः कथयेत्, राजकुले व्यवहारम्, इत्थं विगिञ्चनं कुर्यादिति गाथाऽक्षरार्थः // 13 // भावार्थस्त्वयम्- ''पव्ययंतस्स कडिपट्टओ से कीरइ, भणइ यअम्हाण पव्ययंताण एवं चेव कयं, सिहली नाम सिहा, सान मुंडिज्जइ, लोओण कीरइ, कत्तरीए सेकेसा कप्पिखंति, बुरेण बा मुंडिजइ, नेच्छमाणे लोओ वि कीरइ, जो नजइजणेण जहा एस नपुंसगो, अनज्जते वि एवं चेव कीरइ जणपञ्चयनिमित्तं, वरं जणो जाणतो जहा एस गिहत्थो चेव। पादग्गहणेण दुविहा सिक्खागहणसिक्खा, आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाई सिक्खविजंति, अणिच्छमाणे जाणि ससमए परतिस्थियमयाइं ताणिपाढिजंति, तं पि अणिच्छंते ससमयवत्तव्वयाए वि अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढिजंति, अहवा कमेण उल्लत्थपल्लत्था से आलावया दिज्जति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिज्जइ. किं तु-" "वीयारगोयरे थेरसंजुओ रत्तिँ दूरे तरुणाणं। गाहेह मम पि तओ, थेरा गाहिंति जत्तेणं | 1|| वेरगकहा विसयाण य जिंदा उट्ठणिसियणे गुत्ता। चुक्कखलिए य बहुसो, सरोसभिव तज्जए तरुणा।।२॥" सरोसं तज्जिज्जइ वरं विप्परिणमंतो- "धम्मकहा पार्हिति व, कयकज्जा वा से धम्ममक्खंति / मा हण परं पि लोयं, अणुव्वया दिक्ख णो तुज्झं / / 1 / / " सन्नित्ति दारं / एवं पन्नविओ जाहे नेच्छइ, ताहे- "सन्निखरकम्मिया वा, भेसिंति कओ इहेस संविग्गो ? निवसढे वा दिक्खिओं, एएहिं अन्नाएँ पडिसेहो / / 1 / / " सण्णीसावओ खरकंमिओ अह भद्दओ वा पुव्वगमिओ तं भेसेइक ओ एस तुज्झ मज्झे नपुंसओ? सिग्धं नासउ, मा णं ववरोवेहामो त्ति, साहुणो वितं नपुंसगं वयंतिहरे ! एस अणारिओ मा ववरो-विजिहिसि, सिग्धं नस्ससु, जइ नट्ठो लट्ठ, अह कयाइ सो रायउलं उवट्ठावेज्जा-एए मम दिक्खिऊण धाडति एवं, सो य यवहारं करेजा 'अन्नाए' इति जइ रायउलेणणणाओ एएहिं चेव दिक्खिओ अन्ने वा जाणतया नत्थिताहे भ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy