________________ परिअल 551 - अभिधानराजेन्द्रः - भाग 5 परिक्खेव हराः" / / 4 / 162 / / इति सूत्रेण गमधातोःपरिअलपरिअल्ल आदेशी भेदे, स्था०१० ठा०। भवतः। परिअलइ। परिअल्लइ।' गच्छति। प्रा० 4 पाद। परिकम्मिन्जमाण त्रि० (परिकर्ममाण) क्रियमाणशोधनार्थोपक्रमे, भ० परिअली स्त्री० (देशी) स्थाले, भोजनभाण्डमिति यावत् / दे०ना०६ ६श०३ उ०। वर्ग 12 गाथा। परिकम्मिय त्रि० (परिकर्मित) सुष्टकृतपरिकर्मणि, व्य० १उ० ज्ञा० परिआइत्ता अव्य० (पर्यादाय) समन्ताद् गृहीत्वेत्यर्थे, स्था० 1 ठा०। आहितसंस्कारे विशे०। 'परिकम्मियजन्त्रकमलकोमलमा-इयसोहंतपरिआल धा० (वेष्टि) "वेष्टेः परिआलः" ||8||51 / / इति सूत्रेण लट्ठउर्दु।" पारकर्मित कृतपरिकर्म यज्ञात्यकमलं तद्वत् कोमलौ मात्रिको 'परिआल' आदेशः / वेष्ठने, प्रा० 4 पाद। प्रमाणोपपन्नौ शोभमानानां मध्ये लष्टौ मनोज्ञौ ओष्ठौ दशनच्छदौ यस्य परिउत्था स्त्री० (देशी) प्रोषिते, देवना०६ वर्ग 13 गाथा। स तथा तम्। भ०११श० 11 उ०। परिएसिज्जमाण त्रि० (परिवेष्यमाण) दीयमानाऽऽहारेण भोज्यमाने, | परिकम्मोवघाय पुं० (परिकर्मोपधात) परिकर्म वस्त्रपात्राऽऽदिसमारचनं, आचा०२ श्रु०१ चू० 1 अ०२ उ०। तेनोपघातः / स्वाध्यायस्य श्रमाऽऽदिना शरीरस्य संयमस्य वोपघातः परिकंखिय त्रि० (परिकाक्षित) प्रतीक्षिते, उत्त०७ अ०। परिगृहीते, परिकर्मोपघातः। उपधातभेदे, स्था० 10 ठा०। रा० / इष्ट, उत्त०७ अ०। परिकर पुं० (परिकर) सन्नाहे, ज्ञा० 1 श्रु०८ अ०। परिकट्ठलिय त्रि० (परिकर्षित) एकत्र पिण्डीकृते, पिं०। परिकल्ल न० (परिकल्य) अलाञ्छितमुद्रिते, “परिकल्लाईं करेत्ता, परिकड्डिऊण अव्य० (पर्याकृष्य प्रारम्भं कृत्वेत्यर्थे, 'परिकड्डि-ऊण किलिंजकडएहि पिहिताई।" (परिकल्लाई ति) यानि नापि लापडिकमण।"पं०व०२ द्वार। ञ्छितानि नापि मृद्रितानि किं तु तदुभयप्रकारबाह्यानि कृत्वा विवक्षितपरिकड्डेमाण त्रि० (परिकर्षत्) पार्श्वभागे समाकर्षिते, नं०। प्रदेशे स्थापयित्वा किलिञ्जकटरेवमेव स्थगितानि तानि पिहितान्युपरिकप्पिय त्रि० (परिकल्पित) कल्पनामात्रनिर्मितशरीरे, षो०१६ विव० च्यन्ते। बृ०२ उ०। समन्तानिष्पादिते, सूत्र०१ श्रु०७ अ०। परिकहणा स्त्री० (परिकथना) प्रज्ञापनायाम, नि०चू०१ उ०। समन्तात् परिकप्पियंगमंग त्रि० (परिकल्पिताङ्गोपाङ्ग) छिन्नावयवे, प्रश्र० 3 अ० कथनायाम, आ०म०१ अ०। श्र० द्वार। परिकिण्ण त्रि० (परिकीर्ण) परिवृत्ते, उत्त० 11 अ० / व्याप्ते, आ०म० परिकम्म(ण) न० (परिकर्मन्) द्रव्यस्य गुणविशेषपरिणामकरणे, 10 // आ०म०१ अ०। ध्य० / स्था० अवस्थितस्यैव वस्तुनो गुणवि- | परिकिलेस पुं० (परिक्लेश) बाधोत्पादने, औ०। उपतापने, आचा०१ शेषाऽऽधाने, आतु० / “परिकम्म किरियाए, वत्थूणं गुणविसेसपरि- श्रु०६ अ०३ उ० / परितापने, प्रश्र०१ सम्ब० द्वार। "परिकिलेसणामो / / " (623) परिकर्मोच्यते, किम्?, इत्याह-क्रियया क्रिया- किच्छदुक्खसज्झं।" परिक्लेशेन महामानसाऽऽयासेन कृच्छ्रदुःखेन च विशेषेण यो वस्तूनां गुणविशेषपरिणामो गुणविशेषाऽऽधानामित्यर्थः / गाढशरीराऽऽयासेनये साध्यन्ते वशीक्रियन्ते तथा। भ०६ श०३३ उ०। विशे०। (अत्र विशेषः 'उवक्कस' शब्दे द्वितीयभागे 870 पृष्ठादारभ्य परिकुंठिय त्रि० (परिकुण्ठित) जडीभूते, विशे. / दर्शितः) ("पाणिपडिमाहेण य, सचेल-निचेलओ जहा भविया।" इति परिकुविय त्रि० (परिकुपित) समन्ताद्दर्शितकोपविकारे,भ०७ श०६ पाणिप्रतिग्रहविषयं परिकर्म 'जिणकप्प' शब्दे चतुर्थभागे 1471 पृष्ठे उ०। सर्वथा क्रुद्धे, स्था० 10 ठा०। व्याख्यातम्) योग्यताऽऽपादने तद्धेतौशास्त्रे चापूर्वगतानुयोगसूत्रार्थपरि- परिक्खण न० (परीक्षण) द्रम्माऽऽदीनां परीक्षायाम,प्रव०३८ द्वार। कर्मग्रहणयोग्यतासंपादनसमर्थानि परिकर्माणि / यथा-गणितशास्त्रे परिक्खभासि (ण) त्रि० (परीक्ष्य भाषिन्) आलोचितवक्तरि, दश० संकलनाऽऽद्यादीनि। नं०1 ('दिहियाय' शब्दे चतुर्थभागे 2515 पृष्ठे 7 अ०। परिकर्मप्ररूपकाणि सूत्राण्युक्तानि) संकलिताऽऽद्यनेकविधे गणितज्ञ- | परिक्खा स्त्री० (परीक्षा) विचारणायाम्, पं०व० 4 द्वार। निचूला विशे०। प्रसिद्ध गणिते, तेन संख्येयस्य परिगणने च / स्था० 10 ठा०। युक्तविचारणायाम, आचा०१ श्रु० 4 अ०१ उ०। षण्मासाऽऽदिकालतुलनायाम, भावनायाम्, विशे०। (शिष्यपरिकर्म ‘एगलविहार' शब्दे | मानविनयाऽऽदिभिस्तदयोग्यता-निरूपणायाम, पञ्चा० 10 विव० / तृतीयभागे 23 पृष्ठे उक्तम्) अश्वाऽऽदीनां शिक्षापणे नि०चू० 1 उ०। परिक्खाविहिदुटिवदद्ध त्रि० (परीक्षाविधिदुर्विदग्ध) अधिकृतगुणसीवने, बृ०३ उ०। नि०चू०। विशेषपरीक्षणविधौ दुर्विदग्धे पण्डितमन्ये, स्या०। परिकम्मणा स्त्री० (परिकर्मणा) उपधेः प्रमाणेन संयतप्रायोग्यकरण, | परिक्खित्त त्रि० (परिक्षिप्त) परि सामस्त्येन क्षिप्त यत् परिक्षिप्तम्। आ०म० नि०चू०५ उ०। १अ01 सर्वतो व्याप्ते, रा०। जंकावेष्टिते ज्ञा०१ श्रु०१६ अ०। विपा० / परिकम्मसंखाण न० (परिकर्मसंख्यान) परिकर्म सङ्कलिताऽऽद्यनेक- औ०। कृतपरिवेशे,"कयपरिवेसं परिक्खित्ते।'' पाइ० ना० 16 गाथा। विधं गणितप्रसिद्धं, तेन यत्संख्येयस्य संख्यानं परिगणनस्।संख्यान- परिक्खे व पु० (परिक्षेप) परिरये, जी० 3 प्रति० 5