SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ परतत्त 524 - अभिधानराजेन्द्रः - भाग 5 परतित्थिय त्। वस्तुनस्तु सकलातीतानागतानाद्यनन्तपर्यायराशिसमनुगतेकाऽऽ- | त्यवर्ण, न विद्यते स्पर्शाष्टप्रकारो मृदुकर्कशाऽऽदिरस्येत्यस्पर्श, न विद्यते काररूपत्वात्, तत्र च वर्तमानपर्यायवत् स्वलक्षणभाविनामतीतानाग- गुरुलघुनी यस्मिस्तत्तथाऽगुरुलघुपरिणामोपेतममूर्त्तद्रव्यत्वादगुरुलघुपरं तपर्यायाणामपि प्रमाणेनोपलब्धर्वस्तुसत्त्वादन्यथा स्मृत्यादिज्ञानविषय- तत्त्वम्। त्वमतीताऽऽदिपर्यायाणां न भवेत,दृश्यते च तस्मात्तेऽपि वस्तुसन्तः, सर्वाऽऽबाधारहितं, परमाऽऽनन्दसुखसङ्गतमसङ्गम्। तैर्विना वस्तुन एवाखण्डरूपस्यासंभवत्तास्मात्तेषां सद्रूपत्वात्तद्विषय ज्ञान निःशेषकलातीतं, सदाशिवाऽऽद्यादिपदवाच्यम्॥१६॥ परिच्छेत्तृत्वेन सम्भवतीति निरवद्यम् / / 11 / / (सर्वेत्यादि) सर्वाऽऽबाधारहितं शारीरमानसाऽऽबाधावियुक्तं, परम एवं केवलज्ञानस्वरूपमभिधाय परतत्त्वयोजनायाऽऽह आनन्दो यस्मिन् सुखे तेन सङ्गतं युक्तमनेन परपरिकल्पितनिः एतद्योगफलं तत्, परापरं दृश्यते परमनेन / सुखदुःखमोक्षव्यवच्छेदमाह / न विद्यते सङ्गो यस्मिन्नित्यसङ्गमसङ्गतत्तत्त्वं यद् दृष्टा, निवर्तते दर्शनाऽऽकाङ्क्षा / / 12 / / तायुक्तम् / तल्लक्षणं चेदम्- "भये च हर्षे च मतेरविक्रिया, सुखेऽपि (एतदित्यादि) एतत्प्रस्तुतं केवलज्ञानं, तद्योगफलपरापरंपरयोगस्या दुःखेऽपि च निर्विकारता। स्तुतौ च निन्दासु च तुल्यशीलता, वदन्ति तां परयोगस्य च फलभूतं, नान्यद् दृश्यते समुपलभ्यते साक्षात्परमनेन तत्त्वविदोऽह्यसङ्गताम्॥१॥" निःशेषा याः कलास्ताभ्योऽतीत तथाभकेवलज्ञानेन तत्तत्व परमात्मस्वरूपं यद् दृष्ट्वा यत्सिद्धस्वरूपमुपलभ्य, व्यत्वाऽऽद्यात्मस्वभावभूतांशातिक्रान्तं भव्यत्वासिद्धत्वयोगसहवर्तिनिवर्तते व्यावर्त्तते, दर्शनाऽऽकाङ्क्षा दर्शनवाञ्छा, सर्वस्य वस्तुनो क्षायिक चारित्राऽऽधभावात् / सदा शिवमस्येति सदाशिवं, न हि दृष्टत्वात् // 12 // परतत्त्वमशिवं कदाचिद्भवति / आदौ भवमाद्यं प्रधानं सन्तत्या अधुना परतत्त्वमेव स्वरूपेण कारिकाचतुष्टयेन निरूपयन्निदमाह अनादिकालमाश्रित्याऽऽदिभावेनावस्थितं वा / आदिशब्दान्नितनुकरणाऽऽदिविरहितं, तच्चाचिन्त्यगुणसमुदयं सूक्ष्मम्। रञ्जनाऽऽदिग्रहः / सदाशिवाऽऽद्यादिभिः पदैर्वाच्यमभिधेयं परं तत्त्वं त्रैलोक्यमस्तकस्थं, निवृत्तजन्माऽऽदिसंक्लेशम्।१३। सर्वत्राऽभिसंबन्धनीयम् // 16|| षो० 15 विव०॥ (तनुकरणेत्यादि) तनुः शरीरं, करणं द्विधा-अन्तःकरणं, बहिष्करणं परतत्तवावड त्रि० (परतत्त्वव्यापृत) परकृत्यचिन्तनाक्षणिकेषु, प्रश्न०२ आश्र०द्वार। च / अन्तःकरण मनो बहिष्करण पञ्चेन्द्रियाण्यादिशब्दाद् योगाध्यव परतत्ति स्त्री० (परतप्ति) परकृत्ये, प्रश्न० 2 आश्र० द्वार। सायस्थानपरिग्रहस्तैर्विरहितं वियुक्त, तच्च परंतत्त्वमचिन्त्यो गुणसमुदयो परतत्तिपवित्त त्रि० (परतप्तिप्रवृत्त) गृहस्थप्रयोजनेषु करणकारणानुज्ञानाऽऽदिसमुदयो यस्य तदचिन्त्यगुणसमुदयं, सूक्ष्म सूक्ष्मस्वभावम मतिभिः प्रवृत्ते, व्य० 1 उ० / आव०। दृश्यत्वात्केवलविरहेण त्रैलोक्यस्य मस्तकं सर्वोपरिवर्ती सिद्धिक्षेत्र परतारग पुं० (परतारक) परं तारयन्तीति परतारकाः। तपः कर्तुमसमर्थषु विभागः, तस्मिस्तिष्ठतीति त्रैलोक्यमस्तकस्थं, निवृत्ता जन्माऽऽदयः आचार्याऽऽदीनां वैयावृत्त्यकारकेषु, व्य०१ उ०। संक्लेशा यस्मात्तन्नि-वृत्तजन्माऽऽदि संक्लेशम्।।१३।। परतित्थिय पु० (परतीर्थिक) कपिलकणभक्षाक्षपादसुगताऽऽदिमताज्योतिःपरं परस्ता-त्तमसो यद् गीयते महामुनिभिः / वलम्विषु अन्ययूथिकेषु, नं०। सूत्र० / बृ०। (मिश्रपक्षोधर्माधर्मसमा - आदित्यवर्णममलं, ब्रह्माऽऽद्यैरक्षरं ब्रह्म / / 14 / / श्रयणेन, अनयोरन्तर्वर्ती भवतीति 'मिस्स' शब्दादवगन्तव्यम्) (परती(ज्योतिरित्यादि) ज्योतिः प्रकाशस्वभावं प्रधान परस्तात्तमसो थिकाणां सर्वा वक्तव्यता 'अण्णउत्थिय' शब्दे प्रथमभागे 445 पृष्ठादारद्रव्यभावरूपादन्धकारात् अद्गीयते यत्संशब्द्यते, महामुनिभिज्ञान भ्योक्ता) संपन्नैः, आदित्यवर्णममलं निदर्शनमात्राङ्गीकरणेन भावस्वरूपं, न पुनः एते जिया भो न सरणं, बाला पंडियमाणिणो। परमार्थतस्तस्य पुद्गलाऽऽत्मकः परिणामोऽस्ति, ब्रह्माऽऽद्यै रिति हिचा णं पुव्वसंजोगं, सिया किचोवएसगा|१|| विशेष्यपद, महामुनिभिरित्यनेनाभिसंबध्यते। न क्षरतीत्यक्षर स्वभावा (एत इति) पञ्चभूतैकाऽऽत्मतज्जीवतच्छरीराऽऽदिवादिनः कृतवादिनश्च कदाचिन्न प्रच्यवत इति कृत्वाऽक्षरं परं तत्त्वं, तथा ब्रहा महत् 'बृहत्वा गोशालकमतानुसारिणश्च त्रैराशिकाश्च जिता अभिभूता रागद्वेषाऽऽदिभिः, हूँ हकत्वाच्च, ब्रह्मेति परिकीर्तितम् / " इत्यभिधानात्। अथवाऽक्षर ब्रह्म शब्दाऽऽदिविषयैश्च, तथा प्रबलमहामोहोत्थज्ञानेन च / भो इति तत् परं तत्त्वम्॥१४|| विनेयाऽऽभन्त्रणम्। एवं त्वं गृहाण-यथैते तीथिका असम्यगुपदेशप्रवृत्तनित्यं प्रकृतिवियुक्तं, लोकालोकावलोकनाऽऽभोगम्। त्वान्न कस्यचिच्छरण भवितुमर्हन्ति, न कश्चित्त्रातु समर्था इत्यर्थः / स्तिमिततरङ्गोदधिसम-मवर्णमस्पर्शमगुरुलघु / / 15 / / किमित्येव ?-यतस्ते बाला इव बालाः / यथा शिशवः सदसद्विवेक(नित्यमित्यादि) नित्यं धुवं, प्रकृतिवियुक्तं स्वतन्त्रपरिभाषया वैकल्याद्यत्किश्चनकारिणो भाषिणश्च, तथैतेऽपि स्वयमज्ञाः सन्तः परानपि सकलज्ञानाऽऽवरणीयाऽऽदिभूभोलरभेदप्रकृतिवियुक्तं, परतन्त्रपरिभा- मोहयन्ति / एवं-भूता अपि च सन्तः पण्डिलमानिन इति। वचित्पाठःषया सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरित्यनया वियुक्तं, सांसारिक- "जत्थ वालोऽवसीयइ त्ति।" यत्राऽज्ञाने बालोऽज्ञो लग्नः सन्नवसीदति सर्वप्रकारैर्वा लोकालोकयोः समयप्रसिद्धयोरवलोकन आभोग उपयोगो- तत्र ते व्यवस्थिताः, यतस्ते न कस्यचित्त्राणायेति। यच तैर्विरूपमाचरित ऽस्येति लोकालोकावलोकनाऽऽभोगं स्तिमिततरङ्ग श्वासावुदधिश्च तेन तदुत्तरार्द्धन दर्शयति-हित्या त्यक्त्वा, णमिति वाक्यालङ्कारे, पूर्वसंयोगो समं निस्तरङ्ग महोदधिकल्पं, न विद्यते वर्णः पञ्चविधः सिताऽऽदिरस्ये- | धनधान्यस्वजनाऽऽदिभिः संयोगस्तं त्यक्त्वा किल वयं निःसङ्गाः
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy