SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पएस 27 - अभिधानराजेन्द्रः - भाग 5 पएसाणे गया णन समस्ताः काशस्याऽनन्तभागेन न्यूनं सर्वाऽऽकाशमलोक इति / जीवप्रदेशा जीवप्रदेशा इति। यथा वीरो महावीर इति। एक एव चरमप्रदेशी (अहेलोगखेत्तलोगस्सण भंते ! एगम्मि आगासप्पएसे इत्यादि) नाजीवा जीव इत्यभ्युपगमपर जीवप्रदेशिकनिहवे, विशे० / प्रकृष्टः पुद्गलास्तिएकप्रदेशे तेष मनवगाहनात् बहूनां पुनर्जीवानां देशस्य प्रदेशस्याऽव- कायदेशः प्रदेशः। परमाणौ, अनु० / एकद्वित्र्यणुषु, अनु० / प्रतिवेश्मिके, गाहन्दुच्यते - (जीवदेसा वि जीवप्पएसा वि त्ति) यद्यपि धर्मास्ति- दे० ना०६ वर्ग 3 गाथा। कल्याऽऽधजीपद्रव्यं नैकत्राऽऽकाशप्रदेशेऽवगाहतेतथापि परमाणुद्वयणु- पएसकम्मन० (प्रदेशकर्मन्) प्रदेशा एव पुद्रला एव यस्य वेद्यन्ते त यथा काऽऽदिद्रव्यागां कालद्रव्यस्य चावगाहनादुच्यते-(अजीवावित्ति)व्य बद्धोऽसत्प्रदेशमात्रतया वेद्य कर्म प्रदेशकर्म 1 कर्मभेदे, स्था० गुकाऽऽदिस्कन्धदेशानां त्ववगाहनादुक्तम्-(अजीवदेसा वि ति) 3 ठा०३ उ०। धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चाव-गाहनादुच्यते- पएसग्ग न० (प्रदेशाग्र) प्रदेशप्रमाणे, स्था० 4 ठा०३ उ०। अजीवप्पएमा वित्ति) (एवं मज्झिलविरहिओ त्ति) दशमशतप्रदर्शिते पएसघण त्रि० (प्रदेशधन) नीरन्भेन्द्र निविडप्रदेशे, औ०। त्रिक भद्र। ' अहवा एगिदियदेसा य बेइंदियस्स य देसा" इत्येवंरूपो पएसट्टया स्त्री०(प्रदेशार्थता) प्रकृष्टो देशः प्रदेशः निवयर्वो ऽशः स यो मध्यमभहस्तद्विरहितोऽसौ त्रिकभङ्ग एवमिति सूत्रप्रदर्शितभङ्गद्वय चासावर्थश्वति प्रदेशार्थस्तस्य भावः प्रदेशार्थता / गुणपर्यायाऽऽधारारूपाभ्येतो, मध्यमभङ्गस्येहाऽसम्भवात् / तथाहि-द्वीन्द्रियस्यैक वयवलक्षणार्थतायाम्, स्था० 1 ठा०। प्रकृष्टो निरंशो देशः प्रदेशः, स स्यकत्राऽऽकःशप्रदेशे बहवो देशा न सन्ति, देशस्येवाभावादेवम् (आइल चासावर्थश्व प्रदेशार्थस्तस्य भावः प्रदेशार्थता। परमाणुत्वे, अनु० / भ०। विरहिओ त्ति : ''अहवा-एगिदियदेसा य बेइदियस्सपएसे" इत्येवंऽऽ पएसणय न० (प्रवेशनक) उपदेशे० आ०चू०१ अ०। 'पए सणय णाम रुपाद्यभङ्गक विरहितस्त्रिकभङ्ग एवमितिसूत्रप्रदर्शितभङ्गद्वयरूपोऽ उवएसो, कइविहे ण भते! पएसणए पण्णत्ते। तंजहा।" (इति पवेसणग' ध्येटव्यः,आद्यभङ्गकस्येहाऽसम्भवात्। तथाहि- नास्त्येवेकत्राऽऽकाश शब्दे वक्ष्यते) प्रदेश केवलिसमुद्घात विनैक स्यजीवस्यैकप्रदेशसंभवोऽसंख्याता पएसणाम(ण) न० (प्रदेशनामन्) प्रदेशानामायुः कर्मद्रव्याणां नाम तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम कर्मवि शेष इत्यर्थः / नामेव भावा दति। (अणिदिएसुवतियभंगोत्ति) अनिन्द्रियेषूक्तभङ्गकत्रय स्था०६ ठा० / प्रदेशाना प्रमितपरिमाणानामायुःकर्मदलिकानां नाम। मपि सम्भवतीति कृत्वा तेषुतद्वाच्यमिति (रूवी तहेव त्ति) स्कन्धा देशाः परिणामोदये आत्मप्रदेशेषु कर्मप्रदेशानां सम्बन्धने जातिगत्यवगाहनाप्रदेशा अणववेत्यर्थः। (णो धम्मस्थिकाय त्ति) नोधर्मास्तिकाय कर्मणां प्रदेशरूपे नामकर्म णि च / स०। एकनाऽऽकाशप्रदेशे सम्भवत्यसंख्यातप्रदेशाव गाहित्वात्तस्येति / पएसणामणिहत्ताउ न०(प्रदेशनामनिधत्ताऽऽयुष) प्रदेशनामेन प्रदेश(धम्मतिथ कायस्स देसे त्ति) यद्यपि धर्मास्तिकायस्यै कत्राका नाम्ना च निधत्त आयुषि, स० भ० / स्था० / प्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेनाऽव पएसत्त न० (प्रदेशत्व) अविभागिपुदले. द्रव्या 11 अध्या०। यत्मात्री व विवक्षितत्वान्निरंशतायाश्च तत्र सत्या अप्यविवक्षि पएसबंध पुं० (प्रदेशबन्ध) जीवप्रदेशेषु कर्मप्रदेशेषु कर्मप्रदेशानामतत्वाद्धान्तिकायस्य देश इत्युक्तम्। प्रदेशस्तु निरुपचरित एवास्तीत्यत नन्तानन्तानां प्रति प्रकृतिप्रतिनियतपरिमाणानां सम्बन्धनरूपे बन्धभेदे, उच्यते- (धम्मत्थिकायस्स पदेस त्ति) (एवमहम्मत्थिकायस्स वित्ति) रा०४ सम०।कर्मपुद्गलानां पदग्रहणं स्थितिरसनिरपेक्षदलिकसंख्या"नो अहम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पदेसे'' प्राधान्येनैव करोति स प्रदेशबन्ध इति। कर्म०५ कर्म०। क० प्र० / पं० इत्येवमधर्मास्तिकायसूत्र वाच्यमित्यर्थः। (अद्धासमओ नस्थि अरुवी सं० (प्रदेशवन्धस्य सर्वा वक्तव्यता 'बंध' शब्दे वक्ष्यते) चउदिह त्ति) ऊर्द्धलोके श्रद्धा समयोनास्तीत्यरूविणश्चतुर्विधा पएसय पुं० (प्रदेशक) प्रधाने प्रकृष्ट आदौ, वा देशके, विशेला "तिण्णे धानास्तिकायदेशाऽऽदय ऊर्द्धलोकस्यैकत्राऽऽकाशप्रदेशे भवन्तीति / सुगइगइगए, सिद्धिपहपएसए बंदे।" विशे०। (लोगस्स जहा अहेलोगखेत्तलोगस्स एगम्मि आगासप्पएसे त्ति) पएससंकम पुं० (प्रदेशसंक्रम) "पउई नीया वन्नं नीता'' इति यत्कर्मअधोलोकक्षेत्रलोकस्यैकत्राऽऽकाशप्रदेशे यद्वक्तव्यं युक्तं तल्लोकस्या द्रव्यमन्यप्रकृतिस्वभावेन परिणामेन परिणाम्यते स प्रदेशसंक्रमः। उक्तं प्यकत्राऽऽकाशप्रदेशे वाच्यमित्यर्थः। तचेदम्- "लोगस्सण भते! एगम्मि च"जं दलियमनप्पगई, निजइ सो संकमो पएसस्स।" स्था० 4 ठा०२ आगासरचएसे कि जीवपुच्छा? गोयमा! नो जीव." इत्यादि प्राग्वत। उ०प० सं०। ("सामान्यलक्षणं भेदः, साधनाऽऽदिप्ररूपणा। उत्कृष्ट(अहेलायखेत्तलोए अणंता वण्णपज्जव ति) अधोलोक-क्षेत्रलोकेऽनन्ता प्रदेशसक्रमस्वामीति प्रदेशसंक्रमस्य वक्तव्यता 'संकम शब्द वक्ष्यते) वर्णप्पय॑वाः, एकगुणकालकाऽऽदीनामनन्तगुणकालकाऽऽद्यवसा- पएससंतकम्म(ण) न० (प्रदेशसत्कर्मन्) सत्ताकर्मभेदे, क० प्र०१० नाना पुद्गलानां तत्र भावात्। अधोलोकसूत्रे (नेवत्थि अगरुयलहुयपजव प्रक०। पं०सं०। ('संतकम्म' शब्दे व्याख्या) ति)। अगुरुलधुपर्यवोपेतद्रव्याणां पुद्गलाऽऽदीनां / तप्राभावात् / भ० पएसाणंतय न० (प्रदेशानन्तक) आकाशप्रदेशानामानन्त्ये अनन्तकभेदे, 11 श० 10 उ०। प्रदेशशब्देन जीवप्रदेशानामष्टप्रकारकर्मपुद्गलैः सह स्था०१०टा०॥ संबन्धावबोधनात्, दर्श०४ तत्व। आवळा 'पएस ति" पूर्वपदलोपा- | पएसाणेगया स्त्री०(प्रदेशानेकता) बहुप्रदेशस्वभावे, द्रव्या०१२अध्या०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy