SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पउमावई 20 - अभिधानराजेन्द्रः - भाग 5 पउमासण ममं एयं पचप्पिणह / तते णं ते कोडंदिया पुरिसा०जाव पच- अरिट्ठनेमी पउमावतिं देविं जाव संजमेति, तते से पउमावती प्पिणंति / तते णं से पउमावती अरहओ अरिट्ठनेमिस्स अंतिए अजा जाया इरियासमिया०जाव गुत्तबंभयारिणी तसा पउमावती धम्म सोचा निसम्म हट्ठतुट्ठा०जाव हियया अरहं अरिट्ठनेमिं अजाजक्खिणीते अजाए अंतिए सामाइयमाइयाईएक्कारसअंगाई वंदति, नमसति, नमंसित्ता एवं बयासी-सदहामिणं भंते ! निग्गंथं अहिज्जित्ता बहूणि चउत्थछट्टविविहतव० अत्ताणं भावियमाणा पावयणं से जहेतं तुज्झे बदह जं णवरं देवाणुप्पिया ! कण्हं विहरति / तते णं सा पउमावती अञ्जा बहुपडि पुण्णाई वासुदेवं आपुच्छामि। तते णं अहं देवाणुप्पियाणं अंतिते मुंडा | वीसवासातिं सामण्णपरियागं पाउणंति, पाउणित्ता मासियाए भवित्ताजाव पव्वयामि ? अहासुहं / तस्स पउमावती देवी | संलेहणाए अप्पाणं झूसेति, झूसेत्ता सहि भत्ताइं अणसणा धम्मियं जाणप्पवरं दुरूहति, दरूहतित्ता जेणेव बारवती णयरी तच्छेदेति रत्ता जस्सट्टाए कीरति नग्गभावे०जाव तमटुं जेणेव सए गिहे तेणेव उवागच्छति, उवागच्छतित्ता धम्मियातो आराहेति, चरिमुस्सासेहिं सिद्धा। अन्त०५ वर्ग०१ अास्था०। जाणाओ पच्चोरुहति, पचोरुहतित्ता जेणेव कण्हे वासुदेवे तेणेव श्रेणिकपुत्रस्य कूणिकस्य स्नुषाया कालस्य भार्यायां पद्ममातरि, नि० उवागच्छति, उवागच्छइत्ता करयलकटु कण्हं वासुदेवं एवं 1 श्रु०१ वर्ग 2 अ०। कूणिकमहाराजभार्यायाम् , सा च स्वर्देवरयोहलविबयासी-इच्छामि णं देवाणुप्पिया ! तुडभेहिं अभणुण्णाया हल्लयोः सेचनकाभिधान हस्तिनमपजिहीर्षन्ती कूणिक प्रेरितवती, तेन समाणा अरहओ अरिट्ठनेमिस्स अंतिए मुंडा०जाव पव्वइया। च तदर्थमहाशिलाकण्टकसङ्ग्रामः कारितः / भ०७ श०६ उ० ति०। तएणं से कण्हे वासुदेवे कोडुबिए पुरिसे सद्दावेति, सद्दावेइत्ता सेसलपुरराजसेलकभार्यायाम् ध०२०३ अधि०७लक्ष०। ('थावचापुत्त' एवं बयासी-खिप्पामेव पउमावतीए देवीए महत्थ 3 शब्दे चतुर्थभागे 2041 पृष्ठकथा गता) अयोध्याराज्ञो हरिसिंहस्य राज्ञया निक्खमणाभिसेयं उवट्ठवेह, एतमाणत्तियं पञ्चप्पिणंति०जाव पृथ्वीचन्द्रनरेन्द्रमातरि, ध० 20 2 अधि०६ लक्ष०। ज्ञा० / भरते वर्षे पञ्चप्पिणंतित्ता तमेव कण्हे वासुदेवे पउमावती देवी पट्टयं तेतलिपुरनगरराजकनककेतुभार्यायाम, तेतलिसुतेन पोहिलाया दुरूहेति, अट्टसंतेण सोवणजाव कलसाजाव महानिक्ख- जातस्य कनकध्वजस्य मातृत्वेन रक्षिकायाम्, दर्श, 1 तत्त्व ज्ञा०| मणाभिसेएणं अभिसिंचति, अभिसिंचतित्ता सव्वालंकार- आ०क०। ('तेतलिय' शब्दे चतुर्थभागे 5352 पृष्ठे कथा ) सिन्धुरसौवीरेषु विभूसियं करेइ, करे इत्ता पुरिससहस्सवाहणिं सिवियं वीतभयराजस्योदायानस्य भार्यायाम,भ०१श०७ उ०। कौशाम्बीराजदुरूहावेति, दुरूहावेइत्ता वारवतीए णयरीए मज्झं मज्झेणं शतानीकपुत्रोदायननुपभार्यायाम, विपा० 1 श्रु०५ अ०। (या बृहस्पतिनिग्गच्छति, निग्गच्छ इत्ता जेणे व रेवयते पटवए जेणे व दत्तेन संगतेति 'बहप्फइदत्त' शब्दे कथा) विंशतितमतीर्थकृतो सहस्संबवणे उज्जाणे तेणेव उवागच्छति, उवागच्छइत्ता सीयं मुनिसुव्रतस्य मातरि, प्रव० 11 द्वार। आव०ा ति० / पार्श्वजिनस्य ठवेति, पउमावती देवी सिवियातो पचोरुहति, पचोरुहइत्ता शासनदेव्याम्, सा च कनकवर्णा कुक्कुटसर्पवाहना चतुर्भुजा पद्मपाशाजेणेव अरहा अरिट्ठनेमी तेणेव उवागच्छति, उवागच्छइत्ता अरहं न्वितदक्षिणकरद्वया,फलाडकुशाधिष्ठितवामकरद्वयाचा प्रव० 27 द्वार। अरिट्ठनेमिं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेइत्ता वंदति ती / स्था० / पश्चिमदिग्भागवर्तिरुचकपर्वतस्य मन्दरकूटवासिन्या नमंसति, एस णं भंते ! सा मम अग्गमहिसी पउमावती णाम दिकुमार्याम, जं०५ वक्षस्था०। द्वी०। आ००।आ० चूारोहीडकदेवी इट्ठा कंता पिया मणुण्णा मणाभिरामा०जाव किमंग ! पुण | नगरराजमहावलभार्यायां वीरङ्गतमालरि, नि० 1 श्रु० 5 वर्ग 1 अ० / पासणया, एतेणं अहं देवाणुप्पिया! सिस्सिणिभिक्खं दलयामि, ('निसद शब्दे चतुर्थभागे 2137 पृष्ठ कथोक्ता) पुष्कलावतीविजये पडि च्छंतु मं देवाणुप्पिया ! सिस्सिणिभिक्खं / अहासुहं / तओ पुण्डरीकिणीराजस्य महापद्मस्य पट्टराइयां पुण्डरीककण्डरीकमातरि, सा पउमावती उत्तरपच्छिमदिसिभायं अवक्कमति, अवक्कमइत्ता आ०चू० 1 अ०। रम्यविजयराजधान्यां रम्यो विजयः, पद्मावती राजपूः सयमेव आभरणालंकारं उम्मोयति, उम्मोयइत्ता सयमेव उन्मत्तजला महानदी / जं० 4 वक्ष०ा तथा पद्मावती किं धरणेन्द्रपत्नी, पंचमुट्ठियं लोयं करेति, करेइत्ता०जाव अरहा अरिट्ठनेमी तेणेव उताच्या परिगृहीतेति प्रश्ने, उत्तरम्-पद्मावती धरणेन्द्रस्याग्रमहिषी, न उवागच्छति, उवागच्छइत्ता अरहं अरिट्टनेमि वंदति, वंदइत्ता तु साधारणेति। 112 एवं आलित्तेणं०जाव धम्मातिक्खियं / तते णं अरहा अरिट्ठनेमी प्र०। सेन० 2 उल्ला। पउमावतिं देविं सयमेव पव्वावेति, सयमेव मुंडावेति, सयमेव पउमागिति त्रि०(पद्माऽऽकृति) पद्मसंस्थिते, "अहो णाभी पउमागिती जक्खणीए अज्जाए सिस्सिणिं दलयति, तते सा जक्खिणी अज्जा / वा।' नि०चू०१ उ०।। पउमावतिं देविं सयमेव पध्वजा०जाव संजमियव्वं-तते णं अरहा | पउमासण न० (पद्माऽऽसन) पद्माऽऽकारे आसने, जं०१ वक्ष०ा जी०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy